Merge "Drop zh-tw message "saveprefs""
[lhc/web/wiklou.git] / languages / i18n / sa.json
index fa51788..7853e83 100644 (file)
        "passwordreset": "कूटशब्दः परिवर्त्यताम्",
        "passwordreset-text-one": "वि-पत्रमाध्यमेन अल्पकालीनकूटशब्दं प्राप्तुम् अधस्तनं प्रपत्रं पूरयतु ।",
        "passwordreset-text-many": "{{PLURAL:$1|वि-पत्रमाध्यमेन अल्पकालीनकूटशब्दं प्राप्तुम् अधस्तनां कामपि एकां पेटिकां पूरयतु ।}}",
-       "passwordreset-legend": "कूटशब्दः परिवर्त्यताम्",
        "passwordreset-disabled": "अस्मिन् विकि-जालस्थाने कूटशब्दं परिर्तितुं निषेधः अस्ति ।",
        "passwordreset-emaildisabled": "अस्मिन् विकि-जालस्थाने वि-पत्रसम्बद्धाः सेवाः असमर्थिताः सन्ति ।",
        "passwordreset-username": "योजकनाम:",
        "resettokens": "चिह्नानि (tokens) परिवर्त्यताम्",
        "resettokens-text": "भवतः/भवत्याः सदस्यतया सह सल्लग्नानि चिह्नानि () उपयोक्तुं शक्यन्ते । येन अनया सदस्यतया सह सल्लग्नाः काश्चन गुप्तसूचनाः ज्ञातुं शक्यन्ते ।",
        "resettokens-no-tokens": "परिवर्तनार्थं न किमपि चिह्नं तत्र विद्यते ।",
-       "resettokens-legend": "चिह्नानि (tokens) परिवर्त्यताम्",
        "resettokens-tokens": "चिह्नानि :",
        "resettokens-token-label": "$1 (वर्तमानमूल्यम् : $2)",
        "resettokens-watchlist-token": "[[Special:Watchlist|भवतः/भवत्याः ध्यानसूच्याः परिवर्तनस्य]] जालपूर्तेः (Atom/RSS) चिह्नं",
        "showpreview": "प्राग्दृश्यं दृश्यताम्",
        "showdiff": "परिवर्तनानि दृश्यन्ताम्",
        "blankarticle": "<strong>पूर्वसूचना : </strong> भवान्/भवती एकस्य रिक्तपृष्ठस्य निर्माणं करोति ।\nयदि भवान्/भवती \"{{int:savearticle}}\" इत्येतत् पुनः नोत्स्यति, तर्हि रिक्तपृष्ठस्य निर्माणं भविष्यति ।",
-       "anoneditwarning": "'''पà¥\82रà¥\8dवसà¥\82à¤\9aना''' à¤­à¤µà¤¤à¤¾/भवतà¥\8dया à¤ªà¥\8dरवà¥\87शà¤\83 à¤¨ à¤\95à¥\83तà¤\83 !\nà¤\85तà¥\8dर à¤¸à¤®à¥\8dपादनà¤\82 à¤\95रà¥\8dतà¥\81à¤\82 à¤ªà¥\8dरवà¥\87शà¤\83 à¤\85निवारà¥\8dयà¤\83 à¥¤ à¤\85नà¥\8dयथा à¤\85सà¥\8dय à¤ªà¥\83षà¥\8dठसà¥\8dय à¤\87तिहासà¥\87 à¤­à¤µà¤¤à¤\83/भवतà¥\8dयाà¤\83 à¤\85नà¥\8dतरà¥\8dà¤\9cालसà¤\82विदà¤\83 (IP) à¤¸à¤\99à¥\8dà¤\96à¥\8dया à¤\85à¤\99à¥\8dà¤\95िता à¤­à¤µà¤¤à¤¿ à¥¤ à¤¯à¤¦à¤¿ à¤­à¤µà¤¾à¤¨à¥\8d/भवतà¥\80 <strong>[$1 à¤ªà¥\8dरविषà¤\9aि]</strong> \nउत <strong>[$2 सदस्यातां प्राप्नोति]</strong>, तर्हि अन्यसुविधाभिः सह भवान्/भवती सम्पादनानां श्रेयम् अपि प्राप्स्यति ।",
+       "anoneditwarning": "'''पà¥\82रà¥\8dवसà¥\82à¤\9aना''' à¤­à¤µà¤¤à¤¾/भवतà¥\8dया à¤ªà¥\8dरवà¥\87शà¤\83 à¤¨ à¤\95à¥\83तà¤\83 !\nà¤\85तà¥\8dर à¤¸à¤®à¥\8dपादनà¤\82 à¤\95रà¥\8dतà¥\81à¤\82 à¤ªà¥\8dरवà¥\87शà¤\83 à¤\85निवारà¥\8dयà¤\83 à¥¤ à¤\85नà¥\8dयथा à¤\85सà¥\8dय à¤ªà¥\83षà¥\8dठसà¥\8dय à¤\87तिहासà¥\87 à¤­à¤µà¤¤à¤\83/भवतà¥\8dयाà¤\83 à¤\85नà¥\8dतरà¥\8dà¤\9cालसà¤\82विदà¤\83 (IP) à¤¸à¤\99à¥\8dà¤\96à¥\8dया à¤\85à¤\99à¥\8dà¤\95िता à¤­à¤µà¤¤à¤¿ à¥¤ à¤¯à¤¦à¤¿ à¤­à¤µà¤¾à¤¨à¥\8d/भवतà¥\80 <strong>[$1 à¤ªà¥\8dरविषति]</strong> \nउत <strong>[$2 सदस्यातां प्राप्नोति]</strong>, तर्हि अन्यसुविधाभिः सह भवान्/भवती सम्पादनानां श्रेयम् अपि प्राप्स्यति ।",
        "anonpreviewwarning": "''भवता/भवत्या प्रवेशः न स्वीकृतः । अस्य पृष्ठस्य परिवर्तनस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) उल्लेखो भविष्यति ।''",
        "missingsummary": "'''स्मरतु''' भवता/भवत्या सम्पादनस्य सारांशः न प्रदत्तः ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नोत्स्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते परिवर्तनं रक्षितं भविष्यति ।",
        "selfredirect": "<strong>पूर्वसूचना :</strong> भवान्/भवती एतत् पृष्ठं एतत्पृष्ठं प्रत्येव प्रेषयति ।\nअनुप्रेषिणाय दोषपूर्णं लक्ष्यनिर्देशं भवितुम् अर्हति, अथवा तु भवान्/भवती अशुद्धपृष्ठस्य सम्पादनाय प्रयतते ।\n\"{{int:savearticle}}\" इत्ययत् भवान्/भवती पुनः नुदति चेत्, पुनर्नर्देशनं स्वयमेव भविष्यति ।",
        "last": "पूर्वतनम्",
        "page_first": "प्रप्रथमम्",
        "page_last": "अन्तिमम्",
-       "histlegend": "भà¥\87दसà¥\8dय à¤\9aयनमà¥\8d : à¤\86वà¥\83तà¥\8dतिभेदं द्रष्टुम् अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् । <br />\nनूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, \n(पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्",
+       "histlegend": "भà¥\87दसà¥\8dय à¤\9aयनमà¥\8d : à¤¸à¤\82सà¥\8dà¤\95रणभेदं द्रष्टुम् अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् । <br />\nनूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, \n(पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्",
        "history-fieldset-title": "अन्वेषणस्य इतिहासः",
        "history-show-deleted": "केवलम् अपाकृतम्",
        "histfirst": "पुरातनतमम्",
        "linksearch-pat": "अन्वेषणस्य क्रमः ।",
        "linksearch-ns": "नामस्थानम् :",
        "linksearch-ok": "अन्वेषणम्",
-       "linksearch-text": "\"*.wikipedia.org\" सदृशानि वन्यपत्राणि योजयितुं शक्यते । \nन्यूनातिन्यूनं \".org\" सदृशः अत्युन्नतस्तरस्य डोमेन आवश्यकम् अस्ति <br />\nअनुमोदितक्रमागतिः {{PLURAL:$2|protocol|protocols}}: <code>$1</code> (http:// एतेषु कतममपि अन्वेषणे न योजयतु )",
+       "linksearch-text": "\"*.wikipedia.org\" सदृशानि वन्यपत्राणि योजयितुं शक्यते । \nन्यूनातिन्यूनं \".org\" सदृशः अत्युन्नतस्तरस्य डोमेन आवश्यकम् अस्ति <br />\nअनुमोदितक्रमागतिः {{PLURAL:$2|protocol|protocols}}: $1 (http:// एतेषु कतममपि अन्वेषणे न योजयतु )",
        "linksearch-line": " $1 इति $2 इत्यस्मात् परिसन्धितमस्ति",
        "linksearch-error": "वन्यपत्राणि आतिथेयस्य नाम्ना समं केवलं प्रभान्ति ।",
        "listusersfrom": "एतस्मात् आरभमाणान् योजकान् दर्शयतु ।",
        "emailuser": "एतस्मै योजकाय वि-पत्रं प्रेष्यताम्",
        "emailuser-title-target": "{{GENDER:$1|एतस्मै सदस्याय}} वि-पत्रं प्रैष्यताम्",
        "emailuser-title-notarget": "ईपत्र योजकः",
-       "emailpage": "वि-पत्रोपयोक्ता",
        "emailpagetext": "{{GENDER:$1|अस्मै}} योजकाय विद्युन्मानपत्रं प्रेषयितुम् अधो दत्तप्रपत्रम् उपयोक्तुं शक्नोति । \n[[Special:Preferences|your user preferences]] अत्र भवता विनिवेशितः वि-पत्रसङ्केतः सकाशात् इति स्थाने प्रतिभाति । अनेन स्वीकर्ता साक्षात् प्रत्युत्तरं दातुं प्रभविष्यति ।",
        "defemailsubject": "{{SITENAME}}\"$1\" इति योजकात् विद्युन्मानपत्रम् ।",
        "usermaildisabled": "योजकस्य विद्युन्मानपत्रं निष्क्रियम् ।",
        "emailccsubject": "$1: $2 कृते अपि भवतः सन्देशस्य प्रकृतीः ।",
        "emailsent": "वि-पत्रं प्रेषितम्",
        "emailsenttext": "भवतः/भवत्याः वि-पत्रसन्देशः प्रेषितः",
-       "emailuserfooter": "एतद्वि-पत्रं {{SITENAME}} इत्यस्य योजपत्राचरव्यवस्थाद्वारा  $1 इत्यनेन $2 {{int:emailpage}} कृते प्रेषितम् ।",
+       "emailuserfooter": "एतद्वि-पत्रं {{SITENAME}} इत्यस्य योजपत्राचरव्यवस्थाद्वारा  $1 इत्यनेन $2 {{int:emailuser}} कृते प्रेषितम् ।",
        "usermessage-summary": "तान्त्रिकसन्देशानां त्यागः ।",
        "usermessage-editor": "तान्त्रिकसन्देशवाहकः ।",
        "watchlist": "निरीक्षासूचिः",
        "special-characters-group-khmer": "खमेर",
        "special-characters-title-endash": "en dash",
        "special-characters-title-emdash": "em dash",
-       "special-characters-title-minus": "minus sign"
+       "special-characters-title-minus": "minus sign",
+       "mw-widgets-titleinput-description-new-page": "पृष्ठं न विद्यते"
 }