Merge "Add CollationFa"
[lhc/web/wiklou.git] / languages / i18n / sa.json
1 {
2 "@metadata": {
3 "authors": [
4 "Abhirama",
5 "Ansumang",
6 "Bharata",
7 "Bhawani Gautam",
8 "Hemant wikikosh1",
9 "Hrishikesh.kb",
10 "Htt",
11 "Kaustubh",
12 "Krinkle",
13 "Mahitgar",
14 "Naveen Sankar",
15 "NehalDaveND",
16 "Omnipaedista",
17 "Shantanoo",
18 "Shijualex",
19 "Shreekant Hegde",
20 "Shubha",
21 "Vibhijain",
22 "రాకేశ్వర",
23 "아라",
24 "Macofe",
25 "Matma Rex",
26 "రహ్మానుద్దీన్"
27 ]
28 },
29 "tog-underline": "परिसन्धेः अधो रेखाङ्कनम्:",
30 "tog-hideminor": "सद्योजातानां परिवर्तनानां लघूनि सम्पादनानि गोप्यन्ताम्",
31 "tog-hidepatrolled": "सद्योजातानां परिवर्तनानां परिशीलितानि सम्पादनानि गोप्यन्ताम्",
32 "tog-newpageshidepatrolled": "नूतनपृष्ठानाम् आवलेः परिशीलितानि पृष्ठानि गोप्यन्त्ताम्",
33 "tog-extendwatchlist": "न केवलं सद्योजातानि अपि तु निरीक्षासूचेः सर्वाणि परिवर्तनानि दृश्यन्ताम्",
34 "tog-usenewrc": "सद्यः परिवर्तनावल्यां, निरीक्षासूचौ च पृष्ठानि विभागानुसारं प्रदर्श्यन्ताम् (जावा-लिपिः अपेक्ष्यते)",
35 "tog-numberheadings": "शीर्षकाणि स्वयमेव यथाक्रमं करोतु",
36 "tog-showtoolbar": "उपकरण-पट्टिका दर्श्यताम्",
37 "tog-editondblclick": "वारद्वयं टक्टकायनेन (Click) पृष्ठानि सम्पाद्यन्ताम् (जावा-लिपिः अपेक्ष्यते)",
38 "tog-editsectiononrightclick": "विभागशीर्षकाणामुपरि दक्षिणक्लिक्-करणेन विभागः सम्पाद्यताम् ।",
39 "tog-watchcreations": "मया रचितानि पृष्ठानि मम निरीक्षासूचौ योज्यन्ताम् ।",
40 "tog-watchdefault": "मया सम्पादितानि पृष्ठानि मम निरीक्षासूचौ योज्यन्ताम्।",
41 "tog-watchmoves": "मया चालितानि पृष्ठानि मम निरीक्षासूचौ योज्यन्ताम्।",
42 "tog-watchdeletion": "मया अपाकृतानि पृष्ठानि मम निरीक्षासूचौ योज्यन्ताम्।",
43 "tog-watchrollback": "मया प्रत्यापन्नानि (rollback) पृष्ठानि मम निरीक्षासूचौ योज्यताम् ।",
44 "tog-minordefault": "मम सर्वाणि सम्पादनानि लघुत्वेन प्रदर्श्यन्ताम् ।",
45 "tog-previewontop": "सम्पादनात् पूर्वं प्राग्दृश्यं दर्श्यताम् ।",
46 "tog-previewonfirst": "प्रथमसम्पादनस्य प्राग्दृश्यं दर्श्यताम् ।",
47 "tog-enotifwatchlistpages": "मम निरीक्षासूचौ विद्यमानेषु पृष्ठेषु परिवर्तने सति वि-पत्रद्वारा सूचयताम्",
48 "tog-enotifusertalkpages": "मम योजकसम्भाषणपृष्ठस्य परिवर्तने सति वि-पत्रद्वारा सूचयताम्",
49 "tog-enotifminoredits": "पृष्ठस्य सञ्चिकायाः वा लघुपरिवर्तनेषु सत्सु अपि वि-पत्रद्वारा सूच्यताम्",
50 "tog-enotifrevealaddr": "सूचना-ईपत्रेषु मम वि-पत्रसङ्केतः प्रदर्श्यताम्",
51 "tog-shownumberswatching": "निरीक्ष्यमाणानां योजकानां सङ्ख्या दर्श्यताम्",
52 "tog-oldsig": "वर्तमानहस्ताक्षरम्:",
53 "tog-fancysig": "हस्ताक्षरं विकि-पाठवत् परिगण्यताम् (स्वचालित-परिसन्धिं विहाय)",
54 "tog-uselivepreview": "सम्पादनेन सहैव प्राग्दृश्यं दर्शयतु",
55 "tog-forceeditsummary": "सम्पादनसारांशं न ददामि चेत्, सूच्यताम्",
56 "tog-watchlisthideown": "निरीक्षासूचेः मम सम्पादनानि गोप्यन्ताम् ।",
57 "tog-watchlisthidebots": "निरीक्षासूचेः बोट-द्वारा कृतानि सम्पादनानि गोप्यन्ताम्",
58 "tog-watchlisthideminor": "मम निरीक्षासूचेः लघुसम्पादनानि गोप्यन्ताम्",
59 "tog-watchlisthideliu": "प्रविष्टैः योजकैः कृतानि सम्पादनानि निरीक्षासूचेः गोप्यन्ताम्",
60 "tog-watchlisthideanons": "अनामकैः योजकैः कृतानि सम्पादनानि निरीक्षासूचेः गोप्यन्ताम्",
61 "tog-watchlisthidepatrolled": "मम निरीक्षासूचेः पूर्वदृष्टानि सम्पादनानि गोप्यन्ताम्",
62 "tog-ccmeonemails": "अन्येभ्यः प्रेषितानाम् वि-पत्राणां प्रतिकृतिः मत्कृते प्रेष्यताम्",
63 "tog-diffonly": "संस्करणेषु भेदं दर्शयितुं लेखः गोप्यताम्",
64 "tog-showhiddencats": "निगूहिताः वर्गाः दर्श्यन्ताम्",
65 "tog-norollbackdiff": "\"प्रमुञ्चतु\" इत्यस्य उपयोगानन्तरस्य भेदः गोप्यताम्",
66 "tog-useeditwarning": "सम्पादनम् अरक्षित्वा पृष्ठं त्यजामि चेत् सूच्यताम्",
67 "tog-prefershttps": "प्रेवेशानन्तरं सर्वदा संरक्षितसम्पर्कः एव उपयुज्याम्",
68 "underline-always": "सर्वदा",
69 "underline-never": "कदापि न",
70 "underline-default": "यदभावे त्वचा आवृत्तिः वा",
71 "editfont-style": "सम्पादन-क्षेत्रस्य अक्षरशैली:",
72 "editfont-default": "गवेक्षणस्य यदभावे आधारेण (Browser default)",
73 "editfont-monospace": "एकावकाशयुक्तं वर्णम्",
74 "editfont-sansserif": "कोणविहीनं वर्णम्",
75 "editfont-serif": "कोणयुक्तं वर्णम्",
76 "sunday": "रविवासरः",
77 "monday": "सोमवासरः",
78 "tuesday": "मङ्गलवासरः",
79 "wednesday": "बुधवासरः",
80 "thursday": "गुरुवासरः",
81 "friday": "शुक्रवासरः",
82 "saturday": "शनिवासरः",
83 "sun": "रविः",
84 "mon": "सोमः",
85 "tue": "मङ्गलः",
86 "wed": "बुधः",
87 "thu": "गुरुः",
88 "fri": "शुक्रः",
89 "sat": "शनिः",
90 "january": "जनवरी",
91 "february": "फरवरी",
92 "march": "मार्च",
93 "april": "अप्रैल",
94 "may_long": "मई",
95 "june": "जून",
96 "july": "जुलाई",
97 "august": "अगस्त",
98 "september": "सितम्बर",
99 "october": "अक्तूबर",
100 "november": "नवम्बर",
101 "december": "दिसम्बर",
102 "january-gen": "जनवरी",
103 "february-gen": "फरवरी",
104 "march-gen": "मार्च",
105 "april-gen": "अप्रैल",
106 "may-gen": "मई",
107 "june-gen": "जून",
108 "july-gen": "जुलाई",
109 "august-gen": "अगस्त",
110 "september-gen": "सितम्बर",
111 "october-gen": "अक्तूबर",
112 "november-gen": "नवम्बर",
113 "december-gen": "दिसम्बर",
114 "jan": "जेन.",
115 "feb": "फेब.",
116 "mar": "मार्च.",
117 "apr": "एप्र॰",
118 "may": "मे",
119 "jun": "जून",
120 "jul": "जुल.",
121 "aug": "ओग.",
122 "sep": "सेप्.",
123 "oct": "ओक्टो.",
124 "nov": "नवे.",
125 "dec": "डिस.",
126 "january-date": "जनवरी $1",
127 "february-date": "फरवरी $1",
128 "march-date": "मार्च $1",
129 "april-date": "अप्रैल $1",
130 "may-date": "मई $1",
131 "june-date": "जुन $1",
132 "july-date": "जूलाई $1",
133 "august-date": "अगस्त $1",
134 "september-date": "March $1",
135 "october-date": "अक्तूबर $1",
136 "november-date": "नवम्बर $1",
137 "december-date": "दिसम्बर $1",
138 "pagecategories": "{{PLURAL:$1|वर्गः|वर्गाः}}",
139 "category_header": "\"$1\" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि",
140 "subcategories": "उपवर्गाः",
141 "category-media-header": "\"$1\" वर्गेऽस्मिन् विद्यमानं माध्यमम्",
142 "category-empty": "<em>वर्गेऽस्मिन् न किमपि पृष्ठं माध्यमं वा विद्यते ।</em>",
143 "hidden-categories": "{{PLURAL:$1|निहितः वर्गः|निहिताः वर्गाः}}",
144 "hidden-category-category": "निगूढाः वर्गाः",
145 "category-subcat-count": "$2 इत्येषु {{PLURAL:$2|वर्गेऽस्मिन् अधो लिखिताः उपवर्गाः विद्यन्ते |वर्गेऽस्मिन् {{PLURAL:$1|अधो लिखितः उपवर्गः अस्ति|अधो लिखिताः $1 उपवर्गाः सन्ति}}}}",
146 "category-subcat-count-limited": "अस्मिन् वर्गे {{PLURAL:$1|अधो लिखितः $1 वर्गः अस्ति|अधो लिखिताः $1 वर्गाः सन्ति}}",
147 "category-article-count": "$2 इत्येषु {{PLURAL:$2|वर्गेऽस्मिन् अधो लिखितानि पृष्ठानि विद्यन्ते |वर्गेऽस्मिन् {{PLURAL:$1|अधो लिखितं पृष्ठम् अस्ति|अधो लिखितानि $1 पृष्ठानि सन्ति}}}}",
148 "category-article-count-limited": "निम्नोल्लिखित{{PLURAL:$1|पृष्ठं|$1 पृष्ठानि}} वर्गेऽस्मिन् {{PLURAL:$1|अस्ति|$1 सन्ति}}",
149 "category-file-count": "$2 इत्येषु {{PLURAL:$2|वर्गेऽस्मिन् अधो उल्लिखिताः सञ्चिकाः विद्यन्ते |वर्गेऽस्मिन् {{PLURAL:$1|अधो उल्लिखिता सञ्चिका अस्ति|अधो उल्लिखिताः $1 सञ्चिकाः सन्ति}}}}",
150 "category-file-count-limited": "निम्नोल्लिखित{{PLURAL:$1|सञ्चिका|$1 सञ्चिकाः}} वर्गेऽस्मिन् {{PLURAL:$1|अस्ति|$1 सन्ति}}",
151 "listingcontinuesabbrev": "अनुवर्तते",
152 "index-category": "अनुक्रमणिकापृष्ठानि",
153 "noindex-category": "नानुक्रमणिकपृष्ठानि",
154 "broken-file-category": "अविद्यमानानां सञ्चिकानाम् आवलिः",
155 "about": "विषये",
156 "article": "लेखः",
157 "newwindow": "(इदं नवीने गवाक्षे उद्घाट्यते)",
158 "cancel": "निरस्यताम्",
159 "moredotdotdot": "अपि च...",
160 "morenotlisted": "एषाऽऽवलिः अपूर्णा अस्ति ।",
161 "mypage": "पृष्ठम्",
162 "mytalk": "सम्भाषणम्",
163 "anontalk": "सम्भाषणम्",
164 "navigation": "सञ्चरणम्",
165 "and": "&#32;तथा च",
166 "qbfind": "अन्विष्यताम्",
167 "qbbrowse": "अन्विष्यताम्",
168 "qbedit": "सम्पाद्यताम्",
169 "qbpageoptions": "इदं पृष्ठम्",
170 "qbmyoptions": "मम पृष्ठानि",
171 "faq": "सामान्यजिज्ञासाः (FAQ)",
172 "faqpage": "Project:सामान्यजिज्ञासाः(FAQ)",
173 "actions": "क्रियाः",
174 "namespaces": "नामाकाशाः",
175 "variants": "पाठभेदाः",
176 "navigation-heading": "सञ्चरणावलिः",
177 "errorpagetitle": "दोषः",
178 "returnto": "$1 प्रति निवर्त्यताम् ।",
179 "tagline": "{{SITENAME}} तः",
180 "help": "साहाय्यम्",
181 "search": "अन्विष्यताम्",
182 "searchbutton": "अन्विष्यताम्",
183 "go": "गम्यताम्",
184 "searcharticle": "गम्यताम्",
185 "history": "पृष्ठस्य इतिहासः",
186 "history_short": "इतिहासः",
187 "updatedmarker": "पूर्वप्रवेशानन्तरस्य परिवर्तनानि",
188 "printableversion": "मुद्रणयोग्यं संस्करणम्",
189 "permalink": "स्थायिपरिसन्धिः",
190 "print": "मुद्र्यताम्",
191 "view": "दृश्यताम्",
192 "view-foreign": "$1 अत्र दृश्यताम्",
193 "edit": "सम्पाद्यताम्",
194 "edit-local": "स्थानीयवर्णनं सम्पाद्यताम्",
195 "create": "सृज्यताम्",
196 "create-local": "स्थानीयवर्णनं योज्यताम्",
197 "editthispage": "इदं पृष्ठं सम्पाद्यताम्",
198 "create-this-page": "इदं पृष्ठं सृज्यताम्",
199 "delete": "अपाक्रियताम्",
200 "deletethispage": "इदं पृष्ठम् अपाक्रियताम्",
201 "undeletethispage": "इदं पृष्ठं न अपाक्रियताम्",
202 "undelete_short": "{{PLURAL:$1|एकं सम्पादनं|$1 सम्पादनानि}} न अपाकरोतु",
203 "viewdeleted_short": "{{PLURAL:$1|एकम् अपाकृतं सम्पादनम् |$1 अपाकृतानि सम्पादनानि}} दृश्यताम्",
204 "protect": "संरक्ष्यताम्",
205 "protect_change": "परिवर्त्यताम्",
206 "protectthispage": "इदं पृष्ठं संरक्ष्यताम्",
207 "unprotect": "संरक्षणं परिवर्तयतु",
208 "unprotectthispage": "अस्य पृष्ठस्य सुरक्षां परिवर्तयतु ।",
209 "newpage": "नवीनपृष्ठम्",
210 "talkpage": "अस्य पृष्ठस्य विषये सम्भाषमणं क्रियताम्",
211 "talkpagelinktext": "सम्भाषणम्",
212 "specialpage": "विशिष्टपृष्ठम्",
213 "personaltools": "वैयक्तिकोपकरणानि",
214 "articlepage": "लेखः दृश्यताम्",
215 "talk": "सम्भाषणम्",
216 "views": "मतानि",
217 "toolbox": "उपकरणानि",
218 "userpage": "योजकपृष्ठं दृश्यताम्",
219 "projectpage": "प्रकल्पपृष्ठं दृश्यताम्",
220 "imagepage": "सञ्चिकापृष्ठं दृश्यताम्",
221 "mediawikipage": "सन्देशपृष्ठं दृश्यताम्।",
222 "templatepage": "फलकपृष्ठं दृश्यताम्",
223 "viewhelppage": "साहाय्यपृष्ठं दृश्यताम्",
224 "categorypage": "वर्गाणां पृष्ठं दृश्यताम्",
225 "viewtalkpage": "सम्भाषणं दृश्यताम्",
226 "otherlanguages": "अन्यासु भाषासु",
227 "redirectedfrom": "($1 इत्यस्मात् पुनर्निर्दिष्टम्)",
228 "redirectpagesub": "पृष्ठम् अनुप्रेष्यताम्",
229 "redirectto": "इत्यत्र पुनर्निदिष्यताम्",
230 "lastmodifiedat": "$1 (तमे) दिनाङ्के अन्तिमसम्पादनं $2 समये अभवत्",
231 "viewcount": "एतत्पृष्ठं {{PLURAL:$1|एक वारं|$1 वारं}} दृष्टम् अस्ति",
232 "protectedpage": "संरक्षितपृष्ठम्",
233 "jumpto": "अत्र गम्यताम् :",
234 "jumptonavigation": "सञ्चरणम्",
235 "jumptosearch": "अन्वेषणम्",
236 "view-pool-error": "क्षम्यताम् ! सद्यः वितरकस्य (server) उपरि बहु कार्यभारः अस्ति । \nबहवः जनाः एतत् पृष्ठं पश्यन्तः सन्ति । \nएतत् पृष्ठं पुनर्द्रष्टुं प्रतीक्ष्यताम् । $1",
237 "generic-pool-error": "क्षम्यताम् ! सद्यः वितरकस्य (server) उपरि बहु कार्यभारः अस्ति । \nबहवः जनाः एतत् पृष्ठं पश्यन्तः सन्ति । \nएतत् पृष्ठं पुनर्द्रष्टुं प्रतीक्ष्यताम् ।",
238 "pool-timeout": "संरक्षणार्थं कालावधिः समाप्तः",
239 "pool-queuefull": "Pool इति पङ्क्तिः पूर्णा अस्ति ।",
240 "pool-errorunknown": "अज्ञातदोषः",
241 "pool-servererror": "Pool counter सेवा नोपलभ्यते ।",
242 "poolcounter-usage-error": "उपयोगत्रुटिः : $1",
243 "aboutsite": "{{SITENAME}} विषयकं",
244 "aboutpage": "Project:विषयकम्",
245 "copyright": "भिन्नोल्लखः न भवति तावत् $1 अत्र उल्लेखो भवति ।",
246 "copyrightpage": "{{ns:project}}:प्रतिकृत्यधिकारः",
247 "currentevents": "वर्तमानवार्ताः",
248 "currentevents-url": "Project:वर्तमानवार्ताः",
249 "disclaimers": "अस्वीकारः",
250 "disclaimerpage": "Project:सामान्याऽस्वीकरणम्",
251 "edithelp": "सम्पादनार्थं साहाय्यम्",
252 "helppage-top-gethelp": "साहाय्यम्",
253 "mainpage": "मुख्यपृष्ठम्",
254 "mainpage-description": "मुख्यपृष्ठम्",
255 "policy-url": "Project:नीतिः",
256 "portal": "समुदायद्वारम्",
257 "portal-url": "Project:समुदायद्वारम्",
258 "privacy": "गोपनीयतानीतिः",
259 "privacypage": "Project:गोपनीयतानीतिः",
260 "badaccess": "अनुमतिदोषः",
261 "badaccess-group0": "यस्याः क्रियायाः कृते भवान्/भवती उद्युक्ता, तस्यै क्रियायै अनुमतिः नास्ति ।",
262 "badaccess-groups": "यस्याः क्रियायाः कृते भवान्/भवती उद्युक्ता, तस्यै क्रियायै $1 {{PLURAL:$2|अस्मिन् समूहे|एतेषु समूहेषु}} अनुमतिः नास्ति ।",
263 "versionrequired": "मीडीयाविक इत्यस्य $1 संस्करणम् आवश्यकम् ।",
264 "versionrequiredtext": "अस्य पृष्ठस्य उपयोगार्थं मीडीयाविकि इत्यस्य $1 संस्करणम् आवश्यकम् । पश्यतु [[Special:Version|version page]] ।",
265 "ok": "अस्तु",
266 "pagetitle": "$1 - {{SITENAME}}",
267 "retrievedfrom": "\"$1\" इत्यस्माद् पुनः प्राप्तिः",
268 "youhavenewmessages": "{{PLURAL:$3|भवतः/भवत्याः कृते}} $1 ($2).",
269 "youhavenewmessagesfromusers": "{{PLURAL:$4|भवतः/भवत्याः कृते}} $1 {{PLURAL:$3|अन्यस्मात् योजकात्|$3 अन्येभ्यः योजकेभ्यः}} अस्ति ($2)।",
270 "youhavenewmessagesmanyusers": "नैकेभ्यः सदस्येभ्यः ते $1 सन्ति ($2) ।",
271 "newmessageslinkplural": "{{PLURAL:$1|नूतनः सन्देशः|नूतनाः सन्देशाः}}",
272 "newmessagesdifflinkplural": "सद्यः {{PLURAL:$1|परिवर्तनम्| परिवर्तनानि}}",
273 "youhavenewmessagesmulti": "भवते नूतनसन्देशाः सन्ति अत्र $1",
274 "editsection": "सम्पाद्यताम्",
275 "editold": "सम्पाद्यताम्",
276 "viewsourceold": "स्रोतः दृश्यताम्",
277 "editlink": "सम्पाद्यताम्",
278 "viewsourcelink": "स्रोतः दृश्यताम्",
279 "editsectionhint": "सम्पादनविभागः: $1",
280 "toc": "अन्तर्विषयाः",
281 "showtoc": "दृश्यताम्",
282 "hidetoc": "गोप्यताम्",
283 "collapsible-collapse": "सङ्कुच्यताम्",
284 "collapsible-expand": "विस्तीर्यताम्",
285 "confirmable-confirm": "{{GENDER:$1|भवान्/भवती}} निःसंशयम् अस्ति खलु ?",
286 "confirmable-yes": "आम्",
287 "confirmable-no": "न",
288 "thisisdeleted": "$1 दृश्यतां पूर्वतनं क्रियतां वा ?",
289 "viewdeleted": "$1 दृश्यताम् ?",
290 "restorelink": "{{PLURAL:$1|एकम् अपाकृतं सम्पादनम्|$1 अपाकृतानि सम्पादनानि}}",
291 "feedlinks": "अनुबन्ध:",
292 "feed-invalid": "सदस्यतायाः अमान्यः अनुबन्ध(feed)प्रकारः",
293 "feed-unavailable": "समवायानुबन्धाः नोपलभन्ते ।",
294 "site-rss-feed": "$1 RSS परिसन्धिः",
295 "site-atom-feed": "$1 अणुपूरणम्",
296 "page-rss-feed": "\"$1\" RSS परिसन्धिः",
297 "page-atom-feed": "\"$1\" अणुपूरणम्",
298 "red-link-title": "$1 (पृष्ठं न विद्यते)",
299 "sort-descending": "अवरोहक्रमेण सज्जयतु",
300 "sort-ascending": "आरोहक्रमेण सज्जयतु",
301 "nstab-main": "पृष्ठम्",
302 "nstab-user": "सदस्यपृष्ठम्",
303 "nstab-media": "माध्यमपृष्ठम्",
304 "nstab-special": "विशेषपृष्ठम्",
305 "nstab-project": "प्रकल्पपृष्ठम्",
306 "nstab-image": "सञ्चिका",
307 "nstab-mediawiki": "सन्देशः",
308 "nstab-template": "फलकम्",
309 "nstab-help": "साहाय्यपृष्ठम्",
310 "nstab-category": "वर्गः",
311 "mainpage-nstab": "मुख्यपृष्ठम्",
312 "nosuchaction": "तादृशं कार्यं न विद्यते",
313 "nosuchactiontext": "अनेन सार्वसङ्केन (URL) दर्शिता क्रिया अयोग्या अस्ति । अयोग्यं त्रुटियुक्तं वा सार्वसङ्केतं भवता/भवत्या लिखितं स्यात् ।",
314 "nosuchspecialpage": "तादृशं विशेषपृष्ठं न विद्यते",
315 "nospecialpagetext": "<strong>अयोग्यं विशिष्टपृष्ठं भवता/भवत्या ईप्सितम् ।</strong> विद्यमानानि विशिष्टपृष्ठानि [[Special:SpecialPages|{{int:specialpages}}]] अत्र प्राप्यन्ते ।",
316 "error": "दोषः",
317 "databaseerror": "दत्तांशनिधौ (database) दोषः",
318 "databaseerror-text": "दत्तांश-प्रश्नस्य (database query) दोषः प्राप्तः ।\nएषः दोषः तन्त्रांशस्य त्रुटिः स्यात् ।",
319 "databaseerror-textcl": "दत्तांश-प्रश्नस्य (database query) दोषः प्राप्तः ।",
320 "databaseerror-query": "प्रश्नः: $1",
321 "databaseerror-function": "नियोज्यम्: $1",
322 "databaseerror-error": "दोषः: $1",
323 "laggedslavemode": "<strong>पूर्वसूचना :</strong>\nसद्यः परिवर्तनानि अत्र न स्युः ।",
324 "readonly": "दत्तांशनिधिः (database) कीलितः",
325 "enterlockreason": "कीलनस्य कारणं ददातु, कीलनं कियान् कालः भविष्यति इति च लिखतु ।",
326 "readonlytext": "नवीनदत्तांशप्रविष्ट्यै (database entry) सद्यः दत्तांशः स्थगितः । नियमितव्यवस्थिकरणानन्तरं पुनः निवेशाय अवकाशः भवति । $1",
327 "missing-article": "दत्तनिधौ (in database) $2 अन्तः कुत्रापि \"$1\" न प्राप्तम् ।\n\nप्रायः अपाकृतस्य पृष्ठस्य इतिहासदर्शनस्य चेष्टाकाले एवं भवति ।\n\nतादृशी स्थितिः यदि नास्ति, तर्हि तन्त्रांशे विद्यमाना त्रुटिः भवेत् । कृपया कमपि [[Special:ListUsers/sysop|प्रबन्धकम्]] अस्य पृष्ठस्य सार्वसङ्केतं (U.R.L.) सूच्यताम् ।",
328 "missingarticle-rev": "(संस्करणं# :$1)",
329 "missingarticle-diff": "(भेदः: $1, $2)",
330 "readonly_lag": "सहायकतन्त्रांशः (slave database) यावत् मुख्यतन्त्रांशात् किमपि स्वीकुर्यात्, तावत् मुख्यतन्त्रांशः तन्त्रांशमाध्यमेन स्वयमेव कीलितः अभवत्",
331 "internalerror": "आन्तरिकः दोषः",
332 "internalerror_info": "आन्तरिकः दोषः: $1",
333 "internalerror-fatal-exception": "\"$1\" प्रकारस्य घातकदोषः",
334 "filecopyerror": "Could not copy file \"$1\" to \"$2\".",
335 "filerenameerror": "$1 सञ्चिकायाः $2 इति पुनर्नामकरणं निष्फलम् ।",
336 "filedeleteerror": "$1 इति सञ्चिका अपाकर्तुं न शक्यते ।",
337 "directorycreateerror": "'''$1''' इति विभागः रचितुं न शक्यते ।",
338 "directoryreadonlyerror": "\"$1\" एषः विभागः पठ्यमात्रः अस्ति ।",
339 "directorynotreadableerror": "\"$1\" एषः विभागः अपठ्यः अस्ति ।",
340 "filenotfound": "'\"$1\"' सञ्चिका न लब्धा ।",
341 "unexpected": "अनपेक्षितं मूल्यम् : \"$1\"=\"$2\"",
342 "formerror": "दोषः : प्रपत्रं (form) न प्रेषितम्",
343 "badarticleerror": "अस्मिन् पृष्ठे एषा क्रिया कर्तुं न शक्यते ।",
344 "cannotdelete": "''$1'' इति पृष्ठं सञ्चिका वा अपाकर्तुं न शक्यते ।\nअन्येन केनापि पूर्वमेव एषा सञ्चिका अपाकृता स्यात् ।",
345 "cannotdelete-title": "\"$1\" पृष्ठम् अपार्कर्तुं न शक्यते",
346 "delete-hook-aborted": "hook द्वारा अपाकरणक्रिया मध्ये एव स्थगिता । स्थगनस्य कारणं न दत्तम् ।",
347 "no-null-revision": "\"$1\" एतस्मै पृष्ठाय नवीनं रिक्तं संस्करणं रचितुं न शक्यते",
348 "badtitle": "अशुद्धं शिरोनाम",
349 "badtitletext": "ईष्टं शीर्षकम् अमान्यं, रिक्तम्, अयोग्यम्, अन्यभाषीयं, भाषान्तरात् विकि-जालस्थलात् च अस्ति । पृष्ठशीर्षकाय अयोग्यानि अक्षराणि चिह्नानि वा तस्मिन् भवेयुः ।",
350 "title-invalid-empty": "ईष्टं पृष्ठं रिक्तम् अस्ति उत नामाकाश एव अस्ति ।",
351 "title-invalid-utf8": "ईप्सिते पृष्ठे केलवं UTF-8 इत्यस्य अमान्यः अनुक्रमः अस्ति ।",
352 "title-invalid-interwiki": "ईप्सिते लेखे आन्तरिकविकिपरिसन्धिः अस्ति, यस्याः शीर्षकत्वेन उपयोगः न शक्यते ।",
353 "title-invalid-talk-namespace": "ईष्टं पृष्ठं सम्भाषणपृष्ठेन सह परिसन्धितम् अस्ति, यत् न विद्यते ।",
354 "title-invalid-characters": "ईप्सिते पृष्ठे \"$1\" इत्येतानि अमान्यानि अक्षराणि सन्ति ।",
355 "title-invalid-relative": "शीर्षकम् एकः सन्दर्भितः मार्गः स्थापयति । सन्दर्भितपृष्ठस्य शीर्षके (./, ../) अवैधं भवति । यतो हि यदा उपयोगकर्ता गवेषणे तेषां प्रयोगं करोति, तदा तेषाम् अधिकांशरूपम् अप्राप्यं भवति ।",
356 "title-invalid-magic-tilde": "(<nowiki>~~~</nowiki>) इत्येतानि अमान्यानि टिल्ड्-अक्षाराणि ईप्सिते पृष्ठे सन्ति ।",
357 "title-invalid-too-long": "ईप्सितपृष्ठस्य शीर्षकं दीर्घम् अस्ति । UTF-8 अनुसारं $1 बाइट्स् अपेक्षया अधिकं न भवेदेव ।",
358 "title-invalid-leading-colon": "ईप्सेतपृष्ठस्य आरम्भे अमान्यं कोलन् (colon) चिह्नं विद्यते ।",
359 "perfcached": "अधो उल्लिखिताः सूचनाः पुरातनायाः उपस्मृत्याः (cached) गृहीताः, अतः तत्र दोषाः भवेयुः । अधिकाधिक{{PLURAL:$1|परिणाम|$1परिणामाः}} अत्र सन्ति ।",
360 "perfcachedts": "अधो उल्लिखिताः सूचनाः पुरातन्याः उपस्मृत्याः (cached) गृह्णिताः । तस्यां उपस्मृत्यां $1 समये परिर्वतनम् अभूत् ।\nअधिकाधिक{{PLURAL:$1|परिणाम|$1परिणामाः}} अत्र सन्ति ।",
361 "querypage-no-updates": "अस्मिन् पृष्ठे परिवर्तनं अधुना प्रतिबन्धितमस्ति । अत्रत्यां पुरातनसूचनां नवीनसूचनया सह अधुना परिर्वतयितुं न शक्यते ।",
362 "viewsource": "स्रोतः दृश्यताम्",
363 "viewsource-title": "$1 इत्येतस्य स्रोतः दृश्यताम्",
364 "actionthrottled": "अकाले कार्यमेतत् अवरुद्धम् अभवत्",
365 "actionthrottledtext": "फल्गु(spam)-नियन्त्रणार्थम् एषा क्रिया मर्यादितवारं कर्तुं शक्यते । भवतः/भवत्याः सा मर्यादा समाप्ता । कृपया किञ्चित् कालानन्तरं प्रयत्नं करोतु ।",
366 "protectedpagetext": "सम्पादनं, अन्यक्रियां च अवरोद्धुम् इदं पृष्ठं संरक्षितमस्ति ।",
367 "viewsourcetext": "भवान्/भवती एतस्य पृष्ठस्य स्रोतः द्रष्टुं, मुद्रणं (print) कर्तुं च अर्हति ।",
368 "viewyourtext": "भवान्/भवती एतस्मिन् पृष्ठे '''स्वस्य सम्पादनानि'' द्रष्टुं अर्हति, तेषां प्रतिलिपिम् (copy) अपि कर्तुं अर्हति ।",
369 "protectedinterface": "एतत् पृष्ठं तन्त्रांशाय मध्यस्थपाठं (interface text) प्रयच्छति । इदञ्च पृष्ठम् अयोग्यसम्पादनात् संरक्षितमस्ति । \nविकि इत्यस्य सर्वेषु बन्धुप्रकल्पेषु अनुवादमिदं योजयितुं कृपया [https://translatewiki.net/ translatewiki.net] इत्यस्य मिडीयाविकि-स्थानीयकरणस्य उपयोगं करोतु ।",
370 "editinginterface": "<strong>पूर्वसूचना :</strong> तन्त्रांशाय मध्यस्थपाठं (interface text) प्रयच्छति, तादृशस्य पृष्ठस्य भवता/भवत्या सम्पादनं क्रियमाणमस्ति । अत्र कृतानि परिवर्तनानि अस्य विकि-प्रकल्पस्य अन्ययोजकेभ्यः अपि कार्यान्वितानि भविष्यन्ति ।",
371 "translateinterface": "विकि इत्यस्य सर्वेषु बन्धुप्रकल्पेषु अनुवादमिदं योजयितुं कृपया [https://translatewiki.net/ translatewiki.net] इत्यस्य मिडीयाविकि-स्थानीयकरणस्य उपयोगं करोतु ।",
372 "cascadeprotected": "इदं पृष्ठं सम्पादनात् संरक्षितमस्ति । कारणम् एतत् पृष्ठं {{PLURAL:$1|तादृशे पृष्ठे|तादृशेषु पृष्ठेषु}} अन्तर्भवति, यादृशेषु पृष्ठेषु सोपानवत् सुरक्षा अस्ति : $2",
373 "namespaceprotected": "भवान्/भवती '''$1''' नामाकाशे अन्तर्भूतेषु पृष्ठेषु परिवर्तनं कर्तुं न शक्नोति ।",
374 "customcssprotected": "भवान्/भवती इदं CSS पृष्ठं सम्पादयितुं न शक्नोति । यतः अन्यस्य सदस्यस्य वैयक्तिकव्यवस्थापनानि (settings) अत्र सन्ति ।",
375 "customjsprotected": "भवान्/भवती इदं JavaScript पृष्ठं सम्पादयितुं न शक्नोति । यतः अन्यस्य सदस्यस्य वैयक्तिकव्यवस्थापनानि (settings) अत्र सन्ति ।",
376 "mycustomcssprotected": "भवान्/भवती इदं CSS पृष्ठं सम्पादयितुं न शक्नोति ।",
377 "mycustomjsprotected": "भवान्/भवती इदं JavaScript पृष्ठं सम्पादयितुं न शक्नोति ।",
378 "myprivateinfoprotected": "भवान्/भवती अत्र वैयक्तिकसूचनाः सम्पादयितुं न शक्नोति ।",
379 "mypreferencesprotected": "भवान्/भवती स्वस्य इष्टतमानि सम्पादयितुं न शक्नोति ।",
380 "ns-specialprotected": "विशिष्टानि पृष्ठानि सम्पादयितुं न शक्यन्ते ।",
381 "titleprotected": "<em>$2</em> इति हेतोः एतत् शीर्षकं (विषयः) [[User:$1|$1]] इत्यस्मात् संरक्षितमस्ति ।",
382 "filereadonlyerror": "\"$1\" सञ्चिकापरिवर्तितुं न शक्यते । \"$2\" कोषः अधुना केवलं पठनयोग्यः (read only) अस्ति । येन प्रबन्धकेन एवं कृतं, तेन निम्नकारणं प्रदत्तम् \"$3\"",
383 "invalidtitle-knownnamespace": "\"$2\" नमावकाशेन \"$3\" पाठेन च युक्तम् अयोग्यं शीर्षकम्",
384 "invalidtitle-unknownnamespace": "अयोग्येन नामवाकाशयुतेन, $1 सङ्ख्यया, \"$2\" पाठेन युक्तम् अयोग्यं शीर्षकम्",
385 "exception-nologin": "प्रवेशः न कृतः",
386 "exception-nologin-text": "एतत् पृष्ठं सम्पादयितुं क्रियां कर्तुं वा प्रविश्यताम् ।",
387 "exception-nologin-text-manual": "एतत् पृष्ठं सम्पादयितुं क्रियां कर्तुं वा कृपया $1",
388 "virus-badscanner": "अयोग्यं व्यवस्थापनम् : अज्ञातं विषाणुं (VIRUS) निरीक्षकः: ''$1''",
389 "virus-scanfailed": "निरीक्षणं विफलितम् (विध्यादेशः (code) $1)",
390 "virus-unknownscanner": "अज्ञातं विषाणुप्रतिकारकम्:",
391 "logouttext": "'''भवान्/भवती अधुना बहिः अस्ति ।'''\nभवान्/भवती {{SITENAME}} इत्येतत् अनामतया प्रयोक्तुं शक्नोति । अथवा तेनैव प्रयोक्तृनाम्ना, भिन्नप्रयोक्तृनाम्ना वा पुनः प्रवेष्टुं शक्नोति ।\nइदानीमपि कानिचन पृष्ठानि पूर्ववदेव दृश्येरन् । तत् वारयितुं गवाक्षस्य (browser) इतिहासः रिक्तीक्रियताम् ।",
392 "welcomeuser": "स्वागतम्, $1!",
393 "welcomecreation-msg": "भवता/भवत्या सदस्यता प्राप्ता ।\nस्वस्य [[Special:Preferences|{{SITENAME}} इष्टतमानि]] परिवर्तयितुं मा विस्मरतु ।",
394 "yourname": "सदस्यनाम:",
395 "userlogin-yourname": "सदस्यनाम",
396 "userlogin-yourname-ph": "स्वस्य सदस्यनाम लिख्यताम्",
397 "createacct-another-username-ph": "सदस्यनाम लिख्यताम्",
398 "yourpassword": "कूटशब्दः :",
399 "userlogin-yourpassword": "कूटशब्दः",
400 "userlogin-yourpassword-ph": "स्वस्य कूटशब्दः लिख्यताम्",
401 "createacct-yourpassword-ph": "कूटशब्दः लिख्यताम्",
402 "yourpasswordagain": "कूटशब्दः पुनः लिख्यताम् :",
403 "createacct-yourpasswordagain": "कूटशब्दस्य पुष्टिं करोतु ।",
404 "createacct-yourpasswordagain-ph": "कूटशब्दः पुनः लिख्यताम्",
405 "userlogin-remembermypassword": "अहं प्रविष्ट एव स्याम्",
406 "userlogin-signwithsecure": "संरक्षितः सम्पर्कः (https) उपयुज्यताम्",
407 "yourdomainname": "भवतः प्रदेशः (domain) :",
408 "password-change-forbidden": "अस्मिन् विकि-जालस्थाने भवान्/भवती कूटशब्दान् परिर्वतयितुं न शक्नोति ।",
409 "externaldberror": "दत्तांशे प्रामाणिकताविषयकः (authentication database) दोषः स्यात् । अथवा स्वस्य बाह्यसदस्यतायां (external account) परिवर्तनं कर्तुम् अनुमतिः न भवेत् ।",
410 "login": "प्रविश्यताम्",
411 "nav-login-createaccount": "प्रविश्यताम् / सदस्यता प्राप्यताम्",
412 "userlogin": "प्रविश्यताम् / सदस्यता प्राप्यताम्",
413 "userloginnocreate": "प्रविश्यताम्",
414 "logout": "निर्गम्यताम्",
415 "userlogout": "निर्गम्यताम्",
416 "notloggedin": "नैव प्रविष्टः",
417 "userlogin-noaccount": "सदस्यता नास्ति किम् ?",
418 "userlogin-joinproject": "{{SITENAME}} सह योजनम्",
419 "nologin": "सदस्यता नास्ति किम् ? $1",
420 "nologinlink": "सदस्यता प्राप्यताम्",
421 "createaccount": "सदस्यता प्राप्यताम्",
422 "gotaccount": "पूर्वमेव सदस्यः अस्ति किम् ? $1",
423 "gotaccountlink": "प्रविश्यताम्",
424 "userlogin-resetlink": "स्वस्य प्रवेशविवरणानि विस्मृतानि किम् ?",
425 "userlogin-resetpassword-link": "स्वस्य कूटशब्दः विस्मृतः किम् ?",
426 "userlogin-helplink2": "प्रवेशविषयकं साहाय्यम्",
427 "userlogin-loggedin": "भवाता/भवत्या पूर्वमेव {{GENDER:$1|$1}} योजकत्वेन प्रवेशः प्राप्तः अस्ति । भिन्नयोजकत्वेन प्रवेष्टुं निम्नप्रपत्रं पूरयतु ।",
428 "userlogin-createanother": "अन्यसदस्यता प्राप्यताम्",
429 "createacct-emailrequired": "वि-पत्रसङ्केतः",
430 "createacct-emailoptional": "वि-पत्रसङ्केतः (ऐच्छिकः)",
431 "createacct-email-ph": "स्वस्य वि-पत्रसङ्केतं लिखतु",
432 "createacct-another-email-ph": "वि-पत्रसङ्केतः लिख्यताम्",
433 "createaccountmail": "अस्थायिनम् अशृङ्खलितं कूटशब्दम् उपयुज्य योग्याय वि-पत्रसङ्केताय प्रेश्यताम् ।",
434 "createacct-realname": "वास्तविकं नाम (ऐच्छिकम्)",
435 "createaccountreason": "कारणम् :",
436 "createacct-reason": "कारणम्",
437 "createacct-reason-ph": "भवतः/भवत्याः अन्यसदस्यतां प्राप्तुं किं प्रयोजनमस्ति ?",
438 "createacct-submit": "स्वसदस्यता प्राप्यताम्",
439 "createacct-another-submit": "अन्यसदस्यता प्राप्यताम्",
440 "createacct-benefit-heading": "{{SITENAME}} इति भवत्सदृशैः जनैः रचितमस्ति ।",
441 "createacct-benefit-body1": "{{PLURAL:$1|सम्पादनम्|सम्पादनानि}}",
442 "createacct-benefit-body2": "{{PLURAL:$1|पृष्ठम्|पृष्ठानि}}",
443 "createacct-benefit-body3": "नवीन{{PLURAL:$1|योजकः|योजकाः}}",
444 "badretype": "भवता/भवत्या लिखितौ कूटशब्दौ समानौ न स्तः ।",
445 "userexists": "भवता/भवत्या ईष्टं सदस्यनाम पूर्वमेव विद्यते । \nकृपया अपरं सदस्यनाम चिनोतु ।",
446 "loginerror": "प्रवेशदोषः",
447 "createacct-error": "सदस्यताप्राप्तिकाले दोषः",
448 "createaccounterror": "$1 सदस्यता न प्राप्ता :",
449 "nocookiesnew": "भवता/भवत्या सदस्यता प्राप्ता, परन्तु प्रवेशः न कृतः । {{SITENAME}} इत्यस्य कृते योजकज्ञापकम् (uses cookies) अनिवार्यम् अस्ति । \nभवता/भवत्या ज्ञापकव्यवस्था असमर्थिता अस्ति ।\nकृपया सा समर्थ्यताम्, ततश्च नवीनसदस्यतायाः प्रयोक्तृनाम्ना प्रविश्यताम् ।",
450 "nocookieslogin": "{{SITENAME}} इत्यत्र ज्ञापकेन (cookies) विना प्रवेशः न शक्यः । \nभवता/भवत्या ज्ञापकव्यवस्था असमर्थिता अस्ति ।\nकृपया सा समर्थ्यताम्, ततश्च पुनः प्रयासः क्रियताम् ।",
451 "nocookiesfornew": "योजकसदस्यता न सिद्धा यतः स्रोतः प्रमाणीकृतं न जातम् । \nभवता कुक्कीस् इत्येतत् समर्थितानि किम् इति परिशील्य इदं पृष्ठं पुनरारोप्य प्रयतताम् ।",
452 "noname": "भवता/भवत्या योग्यं सदस्यनाम न प्रदत्तम् ।",
453 "loginsuccesstitle": "स्वागतं ! प्रवेशः सिद्धः ।",
454 "loginsuccess": "भवता/भवत्या {{SITENAME}} इत्यत्र \"$1\"-योजकत्वेन प्रवेशः प्राप्तः ।",
455 "nosuchuser": "'''$1''' नाम्नः न कोऽपि योजकः विद्यते ।\n\nप्रयोक्तृनामानि पक्षानुगुणं (case sensitive) भवन्ति ।\n\nयत् टङ्कितं, तत् पश्यतु अथवा [[Special:CreateAccount|नूतनसदस्यता प्राप्यताम्]] ।",
456 "nosuchusershort": "'''$1''' नाम्नः न कोऽपि सदस्यः विद्यते ।\n\nयत् टङ्कितं, तत् पश्यतु ।",
457 "nouserspecified": "भवता/भवत्या एकं योग्यं सदस्यनाम अवश्यमेव दातव्यम् ।",
458 "login-userblocked": "एषः सदस्यः प्रतिबन्धितः । प्रवेष्टुम् अनुमतिः नास्ति ।",
459 "wrongpassword": "भवता/भवत्या लिखितः कूटशब्दः त्रुटियुक्तः । \nकृपया पुनः लिख्यताम् ।",
460 "wrongpasswordempty": "कूटशब्दपेटिकायां कूटशब्दः न लिखितः ।\n\nकृपया पुनः प्रयासः क्रियताम् ।",
461 "passwordtooshort": "न्यूनातिन्यूनं {{PLURAL:$1| 1 अक्षरात्मकः|$1 अक्षरात्मकः}} कूटशब्दः भवेदेव ।",
462 "passwordtoolong": "कूटशब्दः {{PLURAL:$1| 1 अक्षरात्|$1 अक्षरेभ्यः}} बृहत् न स्यात् ।",
463 "password-name-match": "भवतः/भवत्याः सदस्यनाम, कूटशब्दः च समानः न भवेत् ।",
464 "password-login-forbidden": "अस्य प्रयोक्तृनाम्नः कूटशब्दस्य च प्रयोगः वर्जितोऽस्ति ।",
465 "mailmypassword": "कूटशब्दः परिवर्त्यताम्",
466 "passwordremindertitle": "{{SITENAME}} इत्यस्मै नूतनः अस्थायी कूटशब्दः ।",
467 "passwordremindertext": "कश्चित् (भवान् अपि स्यात्, $1 ऐ. पि. सङ्केतात् ) {{SITENAME}} ($4) इत्यस्य कृते नूतनं कूटशब्दं प्रार्थितवान् । तात्कालिकः कूटशब्दः \"$2\" इति उपयोक्तुः कृते निर्मितः \"$3\" कृते प्रेषितश्च । यदि अयं भवतः आशयः, भवान् प्रविश्य नूतनं कूटशब्दम् इदानीं चिनोतु । भवतः तात्कालिकः कूटशब्दः {{PLURAL:$5|दिनम्|$5 दिनानि}} यावत् सक्रियः भवति । \n\nअन्यः कश्चित् एतां प्रार्थनां कृतवान्, अथवा भवानेव पूर्वतनं कृटशब्दं स्मृतवान्, इदानीं तस्य परिवर्तनं न् इच्छति चेत् एतां सूचनाम् अनङ्गीकृत्य पूर्वतनस्य कूटशब्दस्य एव उपयोगं करोतु ।",
468 "noemail": "\"$1\" प्रयोक्तुः न कोऽपि वि-पत्रसङ्केतः पञ्जीकृतः अभवत् ।",
469 "noemailcreate": "भवता/भवत्या मान्यः वि-पत्रसङ्केतः दातव्यः ।",
470 "passwordsent": "\"$1\" इत्यस्य पञ्जीकृताय वि-पत्रसङ्केताय नवीनः कूटशब्दः प्रेषितः अस्ति । \n\nकृपया तस्य कूटशब्दस्य उपयोगेन पुनः प्रविश्यताम् ।",
471 "blocked-mailpassword": "भवतः/भवत्याः अन्तर्जालसंविद् (IP) प्रतिबन्धितः अस्ति । \nसम्पादनाय अनुमतिः नास्ति, अतः कूटशब्दस्य पुनःप्राप्तिः भवितुं नार्हति ।",
472 "eauthentsent": "अधिकृतपुष्टै भवता/भवत्या पञ्जीकृताय वि-पत्रसङ्केताय वि-पत्रं प्रेषितमस्ति । तस्य वि-पत्रसङ्केतस्यैव इतः परम् उपयोगः भवतु इति इच्छति चेत् प्रेषिते वि-पत्रे यथा लिखितमस्ति, तथा करोतु । एवं तस्य वि-पत्रसङ्केतस्य अधिकृतपुष्टता भविष्यति ।",
473 "throttled-mailpassword": "कूटशब्दं परिर्वतितुं भवतः/भवत्याः पञ्जीकृताय वि-पत्रसङ्केताय अन्तिम{{PLURAL:$1|होरायां|$1 होरासु}} नूतनकूटशब्दः प्रेषितः अस्ति ।\n\nदुरुपयोगं वारयितुम् प्रति {{PLURAL:$1|होरं|$1 होरं}} केवलम् एकम् वि-पत्रं प्रेष्यते ।",
474 "mailerror": "वि-पत्रसम्प्रेषणे दोषः : $1",
475 "acct_creation_throttle_hit": "चतु्र्विंशतिघण्टासु अस्य सङ्गणकस्य आन्तर्जालसंविदा (IP) {{PLURAL:$1|1 सदस्यः|$1 सदस्याः}} सदस्यतां प्राप्तवान्/वन्तः । अद्य इतोऽपि अधिकसदस्याः प्राप्तुं न शक्यन्ते ।",
476 "emailauthenticated": "$2 दिनाङ्के $3 वादने भवतः/भवत्याः वि-पत्रसङ्केतः पुष्टितः ।",
477 "emailnotauthenticated": "एतावता भवतः/भवत्याः वि-पत्रसङ्केतः पुष्टः नाभवत् । \nनिम्नलिखिताय न किमपि वि-पत्रं प्रेषयितुं शक्यते ।",
478 "noemailprefs": "एनं विकल्पं समर्थितुम् \"इष्टतमानि\" मध्ये भवतः/भवत्याः वि-पत्रसङ्केतस्य उल्लेखः आवश्यकः ।",
479 "emailconfirmlink": "स्वस्य वि-पत्रसङ्कतं प्रमाणीक्रियताम्",
480 "invalidemailaddress": "एषः वि-पत्रसङ्केतः आवश्यकप्रारुपे नास्ति । कृपया योग्यप्रारुपानुकूलः वि-पत्रसङ्केतः लिख्यताम् । अथवा सा पेटिका रिक्ता त्यज्यताम् ।",
481 "cannotchangeemail": "अस्मिन् विकि-जालस्थाने सदस्य-विपत्र-सङ्केताः परिवर्तयितुं न शक्यन्ते ।",
482 "emaildisabled": "स्थानमेतत् (site) वि-पत्रं प्रेषयितुं न शक्यते ।",
483 "accountcreated": "सदस्यता प्राप्ता",
484 "accountcreatedtext": "[{{ns:User}}:$1|$1]] ([[{{ns:User talk}}:$1|talk]]) कृते \"योजसम्भाषणम्\" इति पृष्ठं रचितम् ।",
485 "createaccount-title": "{{SITENAME}} कृते सदस्यता प्राप्यताम्",
486 "createaccount-text": "{{SITENAME}} ($4) इत्यत्र, \"$2\" नाम्ना, \"$3\" कूटशब्देन, च कोऽपि भवतः/भवत्याः वि-पत्रसङ्केतस्य उपयोगं कृत्वा सदस्यतां प्रापत् ।\nअधुना भवान्/भवती प्रवेशं कृत्वा गुप्तसङ्ख्यां परिवर्तयितं शक्नोति ।\nएषा सदस्यताप्राप्तिः क्षत्या अभवत् चेत्, एनं सन्देशम् उपेक्षताम् ।",
487 "login-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतीक्ष्यताम् ।",
488 "login-abort-generic": "भवतः/भवत्याः प्रवेशप्रयासः विफलीभूतः - परित्यक्तः",
489 "login-migrated-generic": "भवतः/भवत्याः सदस्यत्वं स्थानान्तरितं, येन भवतः/भवत्याः सदस्यनाम एतस्मिन् विकि-प्रकल्पे न विद्यते ।",
490 "loginlanguagelabel": "भाषा : $1",
491 "suspicious-userlogout": "भवतः/भवत्याः \"निर्गम्यताम्\" इत्यस्य विज्ञप्तिं स्वीकर्तुं न शक्यते । यतः भवता/भवत्या एषा विज्ञप्तिं तृटियुक्तगवेक्षणात् प्रतिनिधि(proxy)-तः वा कृता ।",
492 "createacct-another-realname-tip": "वास्तविकनाम ऐच्छिकम् अस्ति । भवान्/भवती एनं विकल्पं समर्थयति चेत्, भवतः/भवत्याः योगदानश्रेयसः उल्लेखसमये अस्य उपयोगः भविष्यति ।",
493 "pt-login": "प्रविश्यताम्",
494 "pt-login-button": "प्रविश्यताम्",
495 "pt-createaccount": "सदस्यता प्राप्यताम्",
496 "pt-userlogout": "निर्गम्यताम्",
497 "php-mail-error-unknown": "PHP लिप्याः मुख्यनियोगे (in main()) अज्ञातत्रुटिः प्राप्ता ।",
498 "user-mail-no-addy": "वि-पत्रसङ्केतं विना वि-पत्रप्रेषणस्य प्रयासः कृतः ।",
499 "user-mail-no-body": "भवता/भवत्या रिक्तं लघुसन्देशयुक्तं वा वि-पत्रं प्रेषणस्य प्रयासः कृतः ।",
500 "changepassword": "कूटशब्दः परिवर्त्यताम्",
501 "resetpass_announce": "सदस्यताप्रक्रियां पूर्णं कर्तुं नूतनः कूटशब्दः लेखनीयः एव ।",
502 "resetpass_text": "<!-- पाठं अत्र लिखतु -->",
503 "resetpass_header": "सदस्यतायाः कूटशब्दः परिवर्त्यताम्",
504 "oldpassword": "पुरातनः कूटशब्दः",
505 "newpassword": "नूतनः कूटशब्दः",
506 "retypenew": "नूतनकूटशब्दः पुनः लिख्यताम् :",
507 "resetpass_submit": "कूटशब्दः योज्यतां, प्रविश्यतां च",
508 "changepassword-success": "भवतः/भवत्याः कूटशब्दः सफलतया परिवर्तितः ।",
509 "changepassword-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतीक्ष्यताम् ।",
510 "resetpass_forbidden": "कूटशब्दाः परिवर्तयितुं न शक्यन्ते",
511 "resetpass-no-info": "एतत् पृष्ठं सम्पादयितुं प्रवेशः अनिवार्यः ।",
512 "resetpass-submit-loggedin": "कूटशब्दः परिवर्त्यताम्",
513 "resetpass-submit-cancel": "निरस्यताम्",
514 "resetpass-wrong-oldpass": "अल्पकालीनः सद्यःकालीनः वा कूटशब्दः अमान्यः अस्ति ।\nभवता/भवत्या पूर्वम् एव सफलतया स्वकीयः कूटशब्दः परिवर्तितः स्यात्, एकः नूतनः अल्पकालीनः कूटशब्दः प्रार्थितः स्यात् वा ।",
515 "resetpass-recycled": "कूटशब्दं परिवर्तनावसरे नवीनकूटशब्दे पुरानतकूटशब्दस्य उपयोगं मा करोतु ।",
516 "resetpass-temp-emailed": "भवता/भवत्या अल्पकालीन(temporary)कूटशब्देन प्रवेशः प्राप्तः । \nसदस्यताप्रक्रियां पूर्णं कर्तुं नूतनः कूटशब्दः लेखनीयः एव ।",
517 "resetpass-temp-password": "अल्पकालीनकूटशब्दः :",
518 "resetpass-abort-generic": "केनचित् विस्तारकेन (extension) कूटशब्दस्य परिवर्तनं स्थगितम् अस्ति ।",
519 "resetpass-expired": "भवतः/भवत्याः कृटशब्दस्य अवधिः समाप्ता । प्रवेष्टुं नवीनकूटशब्दं निर्धारयतु ।",
520 "resetpass-expired-soft": "भवतः/भवत्याः कृटशब्दस्य अवधिः समाप्ता । कृपया नवीनकूटशब्दं निर्धारयतु । पश्चात् नवीनकूटशब्दं निर्धारयितुं \"{{int:authprovider-resetpass-skip-label}}\" नुदतु ।",
521 "resetpass-validity-soft": "भवतः/भवत्याः कृटशब्दः अयोग्यः अस्ति । कृपया नवीनकूटशब्दं निर्धारयतु । पश्चात् नवीनकूटशब्दं निर्धारयितुं \"{{int:authprovider-resetpass-skip-label}}\" नुदतु ।",
522 "passwordreset": "कूटशब्दः परिवर्त्यताम्",
523 "passwordreset-text-one": "वि-पत्रमाध्यमेन अल्पकालीनकूटशब्दं प्राप्तुम् अधस्तनं प्रपत्रं पूरयतु ।",
524 "passwordreset-text-many": "{{PLURAL:$1|वि-पत्रमाध्यमेन अल्पकालीनकूटशब्दं प्राप्तुम् अधस्तनां कामपि एकां पेटिकां पूरयतु ।}}",
525 "passwordreset-disabled": "अस्मिन् विकि-जालस्थाने कूटशब्दं परिर्तितुं निषेधः अस्ति ।",
526 "passwordreset-emaildisabled": "अस्मिन् विकि-जालस्थाने वि-पत्रसम्बद्धाः सेवाः असमर्थिताः सन्ति ।",
527 "passwordreset-username": "सदस्यनाम:",
528 "passwordreset-domain": "प्रदेशः :",
529 "passwordreset-capture": "परिणामस्वरूपनिर्मितानि वि-पत्राणि द्रष्टुम् इच्छति ?",
530 "passwordreset-capture-help": "अस्यां मञ्जूषायां यदि भवता अङ्क्यते तर्हि वि-पत्रम् (अस्थायिकूटशब्देन सह) दर्श्यते प्रेष्यते च ।",
531 "passwordreset-email": "वि-पत्रसङ्केतः",
532 "passwordreset-emailtitle": "{{SITENAME}} इत्यत्र योजकविषये",
533 "passwordreset-emailtext-ip": "कोऽपि (कदाचित् भवान्/भवती, $1 अन्तर्जालसंविदः (from IP)) {{SITENAME}}($4) जालस्थानस्य कृते कूटशब्दपरिवर्तनस्य विनतिम् अकरोत् । अनेन वि-पत्रेण सह निम्न{{PLURAL:$3|योजकः सल्लग्नः अस्ति|योजकाः सल्लग्नाः सन्ति}} ।\n\n$2\n\n{{PLURAL:$5|चतुर्विंशतिघण्टासु|$5 दिनेषु}} {{PLURAL:$3|एषः अल्पकालीनकूटशब्दः निरस्तः भविष्यति|एते अल्पकालीनकूटशब्दाः निरस्ताः भविष्यन्ति}} ।\n\nअधुना प्रवेशं सम्प्राप्य कूटशब्दः परिवर्तनीयः एव । \n\nनिम्नकारणानि यदि सन्ति, तर्हि एनं सन्देशम् अवगण्यताम् ।\n\n१ कोऽपि अन्यः अत्र विनतिम् अकरोत् । \n२ पुरातनः कूटशब्दः भवतः/भवत्याः स्मरणे अस्ति ।\n३ भवान्/भवती कूटशब्दं परिवर्तयितुं नेच्छति ।",
534 "passwordreset-emailtext-user": "कोऽपि (कदाचित् भवान्/भवती, $1 अन्तर्जालसंविदः (from IP)) {{SITENAME}}($4) जालस्थानस्य कृते कूटशब्दपरिवर्तनस्य विनतिम् अकरोत् । अनेन वि-पत्रेण सह निम्न{{PLURAL:$3|योजकः सल्लग्नः अस्ति|योजकाः सल्लग्नाः सन्ति}} ।\n\n$2\n\n{{PLURAL:$5|चतुर्विंशतिघण्टासु|$5 दिनेषु}} {{PLURAL:$3|एषः अल्पकालीनकूटशब्दः निरस्तः भविष्यति|एते अल्पकालीनकूटशब्दाः निरस्ताः भविष्यन्ति}} ।\n\nअधुना प्रवेशं सम्प्राप्य कूटशब्दः परिवर्तनीयः एव । \n\nनिम्नकारणानि यदि सन्ति, तर्हि एनं सन्देशम् अवगण्यताम् ।\n\n१ कोऽपि अन्यः अत्र विनतिम् अकरोत् । \n२ पुरातनः कूटशब्दः भवतः/भवत्याः स्मरणे अस्ति ।\n३ भवान्/भवती कूटशब्दं परिवर्तयितुं नेच्छति ।",
535 "passwordreset-emailelement": "सदस्यनाम : \n$1\n\nअल्पकालीनकूटशब्दः : \n$2",
536 "passwordreset-emailsentemail": "परिवर्तितकूटशब्दस्य वि-पत्रं प्रेषितम् अस्ति ।",
537 "changeemail": "वि-पत्रसङ्केतः परिवर्त्यताम्",
538 "changeemail-header": "प्रयोक्तृनाम्नः ई-पत्रसङ्केतः परिवर्त्यताम्",
539 "changeemail-no-info": "एतत् पृष्ठं सम्पादयितुं प्रवेशः अनिवार्यः ।",
540 "changeemail-oldemail": "वर्तमानः वि-पत्रसङ्केतः",
541 "changeemail-newemail": "नूतनः वि-पत्रसङ्केतः :",
542 "changeemail-none": "(नैकम्)",
543 "changeemail-password": "भवतः/भवत्याः {{SITENAME}} कूटशब्दः:",
544 "changeemail-submit": "वि-पत्रं परिवर्त्यताम्",
545 "changeemail-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतिक्षां करोतु ।",
546 "resettokens": "चिह्नानि (tokens) परिवर्त्यताम्",
547 "resettokens-text": "भवतः/भवत्याः सदस्यतया सह सल्लग्नानि चिह्नानि () उपयोक्तुं शक्यन्ते । येन अनया सदस्यतया सह सल्लग्नाः काश्चन गुप्तसूचनाः ज्ञातुं शक्यन्ते ।",
548 "resettokens-no-tokens": "परिवर्तनार्थं न किमपि चिह्नं तत्र विद्यते ।",
549 "resettokens-tokens": "चिह्नानि :",
550 "resettokens-token-label": "$1 (वर्तमानमूल्यम् : $2)",
551 "resettokens-watchlist-token": "[[Special:Watchlist|भवतः/भवत्याः ध्यानसूच्याः परिवर्तनस्य]] जालपूर्तेः (Atom/RSS) चिह्नं",
552 "resettokens-done": "चिह्नं परिवर्त्यताम्",
553 "resettokens-resetbutton": "अङ्कितं चिह्नं परिवर्त्यताम्",
554 "bold_sample": "स्थूलाक्षराणि",
555 "bold_tip": "स्थूलाक्षराणि",
556 "italic_sample": "तिर्यक् अक्षरम्",
557 "italic_tip": "तिर्यक् अक्षरम्",
558 "link_sample": "परिसन्धेः शीर्षकम्",
559 "link_tip": "आन्तरिकसम्पर्कतन्तुः",
560 "extlink_sample": "http://www.example.com परिसन्धेः शीर्षकम्",
561 "extlink_tip": "बाह्यानुबन्धः (http:// पूर्वन्यासस्य अग्रे योजनीयम् इति स्मरतु)",
562 "headline_sample": "शीर्षकम्",
563 "headline_tip": "द्वितीयस्तरीयं शीर्षकम्",
564 "nowiki_sample": "अप्रारूपितं पाठम् अत्र निवेश्यताम्",
565 "nowiki_tip": "विकि-प्रारूपम् उपेक्ष्यताम्",
566 "image_sample": "उदाहरणम्.jpg",
567 "image_tip": "अन्तर्निहिता सञ्चिका",
568 "media_sample": "उदाहरणम्.ogg",
569 "media_tip": "सञ्चिकासम्बन्धः",
570 "sig_tip": "समयोल्लेखेन सह भवतः/भवत्याः हस्ताक्षरम्",
571 "hr_tip": "तिर्यक्-रेखा (भिन्नतया प्रयोक्तव्या)",
572 "summary": "सारांशः :",
573 "subject": "विषयः/शीर्षकम् :",
574 "minoredit": "इदं लघु सम्पादनम्",
575 "watchthis": "इदं पृष्ठं निरीक्षताम्",
576 "savearticle": "पृष्ठं रक्ष्यताम्",
577 "savechanges": "परिवर्तनानि रक्ष्यन्ताम्",
578 "publishpage": "पृष्ठं प्रकाश्यताम्",
579 "publishchanges": "परिवर्तनानि प्रकाश्यन्ताम्",
580 "preview": "प्राग्दृश्यम्",
581 "showpreview": "प्राग्दृश्यं दृश्यताम्",
582 "showdiff": "परिवर्तनानि दृश्यन्ताम्",
583 "blankarticle": "<strong>पूर्वसूचना : </strong> भवान्/भवती एकस्य रिक्तपृष्ठस्य निर्माणं करोति ।\nयदि भवान्/भवती \"{{int:savearticle}}\" इत्येतत् पुनः नोत्स्यति, तर्हि रिक्तपृष्ठस्य निर्माणं भविष्यति ।",
584 "anoneditwarning": "'''पूर्वसूचना''' भवता/भवत्या प्रवेशः न कृतः !\nअत्र सम्पादनं कर्तुं प्रवेशः अनिवार्यः । अन्यथा अस्य पृष्ठस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) सङ्ख्या अङ्किता भवति । यदि भवान्/भवती <strong>[$1 प्रविषति]</strong> \nउत <strong>[$2 सदस्यातां प्राप्नोति]</strong>, तर्हि अन्यसुविधाभिः सह भवान्/भवती सम्पादनानां श्रेयम् अपि प्राप्स्यति ।",
585 "anonpreviewwarning": "''भवता/भवत्या प्रवेशः न स्वीकृतः । अस्य पृष्ठस्य परिवर्तनस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) उल्लेखो भविष्यति ।''",
586 "missingsummary": "'''स्मरतु''' भवता/भवत्या सम्पादनस्य सारांशः न प्रदत्तः ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नोत्स्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते परिवर्तनं रक्षितं भविष्यति ।",
587 "selfredirect": "<strong>पूर्वसूचना :</strong> भवान्/भवती एतत् पृष्ठं एतत्पृष्ठं प्रत्येव प्रेषयति ।\nअनुप्रेषिणाय दोषपूर्णं लक्ष्यनिर्देशं भवितुम् अर्हति, अथवा तु भवान्/भवती अशुद्धपृष्ठस्य सम्पादनाय प्रयतते ।\n\"{{int:savearticle}}\" इत्ययत् भवान्/भवती पुनः नुदति चेत्, पुनर्नर्देशनं स्वयमेव भविष्यति ।",
588 "missingcommenttext": "कृपया अधः टिप्पणीं लिखतु ।",
589 "missingcommentheader": "'''स्मरतु''' भवता/भवत्या अस्यै टिप्पण्यै विषयः/शीर्षकं न प्रदत्तम् ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नोत्स्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते एतत् रक्षितं भविष्यति ।",
590 "summary-preview": "सारांशस्य प्राग्दृश्यम् :",
591 "subject-preview": "विषयस्य/शीर्षकस्य प्राग्दृश्यम्:",
592 "previewerrortext": "भवता/भवत्या कृतस्य परिवर्तनस्य प्राग्दृश्यस्य प्रदर्शनकाले दोषः अभवत् ।",
593 "blockedtitle": "प्रयोक्ता अवरुद्धः वर्तते",
594 "blockedtext": "<strong>भवतः/भवत्याः सदस्यता अन्तर्जालसंविद् वा प्रतिबन्धिता वर्तते ।</strong>\n\nप्रतिबन्धः $1 द्वारा अभवत् ।\nकारणं दत्तं यत्, <em>$2</em>.\n\n* प्रतिबन्धस्य प्रारम्भः : $8\n* प्रतिबन्धस्य समाप्तिः : $6\n* अभिप्रेतः अवरोध्यः : $7\n\n$1 अस्य सम्पर्कं कर्तुं शक्नोति । अथवा अन्य[[{{MediaWiki:Grouppage-sysop}}|प्रबन्धकेन]] सह प्रतिबन्धविषयकचर्चां कर्तुं शक्नोति ।\nभवान्/भवती \"वि-पत्रं प्रेष्यताम्\" विकल्पस्य उपयोगं कर्तुं न शक्नोति । भवतः/भवत्याः [[Special:Preferences|इष्टतमानि]] विकल्पे कोऽपि वि-पत्रसङ्केतः अस्ति, तस्य उपयोगाय च प्रतिबन्धः नास्ति चेत्, तस्य वि-पत्रस्य उपयोगं कर्तुं शक्नोति ।\n\nभवतः/भवत्याः वर्तमाना अन्तर्जालसंविद् $3, प्रतिबन्धितसदस्यता #$5 च अस्ति । \n\nयत्र कुत्रापि प्रबन्धसम्बद्धां चर्चां करोति, तत्र उक्तसूचनायाः उपयोगम् अवश्यं करोतु ।",
595 "autoblockedtext": "<strong>भवतः/भवत्याः अन्तर्जालसंविद् प्रतिबन्धिता वर्तते ।</strong>\n\nप्रतिबन्धः $1 द्वारा अभवत् ।\nकारणं दत्तं यत्, <em>$2</em>.\n\n* प्रतिबन्धस्य प्रारम्भः : $8\n* प्रतिबन्धस्य समाप्तिः : $6\n* अभिप्रेतः अवरोध्यः : $7\n\n$1 अस्य सम्पर्कं कर्तुं शक्नोति । अथवा अन्य[[{{MediaWiki:Grouppage-sysop}}|प्रबन्धकेन]] सह प्रतिबन्धविषयकचर्चां कर्तुं शक्नोति ।\nभवान्/भवती \"वि-पत्रं प्रेष्यताम्\" विकल्पस्य उपयोगं कर्तुं न शक्नोति । भवतः/भवत्याः [[Special:Preferences|इष्टतमानि]] विकल्पे कोऽपि वि-पत्रसङ्केतः अस्ति, तस्य उपयोगाय च प्रतिबन्धः नास्ति चेत्, तस्य वि-पत्रस्य उपयोगं कर्तुं शक्नोति ।\n\nभवतः/भवत्याः वर्तमाना अन्तर्जालसंविद् $3, प्रतिबन्धितसदस्यता #$5 च अस्ति । \n\nयत्र कुत्रापि प्रबन्धसम्बद्धां चर्चां करोति, तत्र उक्तसूचनायाः उपयोगम् अवश्यं करोतु ।",
596 "blockednoreason": "न किमपि कारणं दत्तम्",
597 "whitelistedittext": "सम्पादनं कर्तुं $1 आवश्यकम् ।",
598 "confirmedittext": "सम्पादनात् पूर्वं स्वस्य वि-पत्रसङ्केतं प्रमाणीक्रियताम् ।\n[[Special:Preferences|user preferences]] इत्यत्र स्वस्य योग्यम् वि-पत्रसङ्केतं लिखतु ।",
599 "nosuchsectiontitle": "एतादृशः न कोऽपि विभागः प्राप्तः",
600 "nosuchsectiontext": "यः विभागः एव नास्ति, तादृशस्य विभागस्य सम्पादनस्य निश्चयः कृतः भवता/भवत्या ।\nएषः विभागः चालितः अपाकृतः वा स्यात् ।",
601 "loginreqtitle": "प्रवेशः अपेक्षितः",
602 "loginreqlink": "प्रविश्यताम्",
603 "loginreqpagetext": "अन्यानि पृष्ठानि द्रष्टुं $1 आवश्यकम् ।",
604 "accmailtitle": "कूटशब्दः प्रेषितः",
605 "accmailtext": "[[User talk:$1|$1]] कृते अशृङ्खलितरीत्या (randomly) उत्पादितः कूटशब्दः $2 वि-पत्रसङ्केतं प्रति प्रेषितः अस्ति । <em>[[Special:ChangePassword|कूटशब्दः परिवर्त्यताम्]]</em> अत्र तत् परिर्तयितुं शक्यते ।",
606 "newarticle": "(नूतनम्)",
607 "newarticletext": "भवान्/भवती अनिर्मिते पृष्ठे अस्ति । \nपृष्ठं स्रष्टुम् अधः प्रदत्तायां पेटिकायां टङ्कनं प्रारभताम् (साहाय्यार्थं [$1 अत्र]) नुदतु ।\nभवान्/भवती यदि क्षतिकारणात् एतत् पृष्ठं प्रति आगच्छत्, तर्हि अस्य गवेषकस्य (browser) Back नुदतु ।",
608 "anontalkpagetext": "----\n<em>एतत् सम्भाषणपृष्ठम् अनामकसदस्येभ्यः अस्ति । एतत् तेभ्यः अनामकसदस्येभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति ।</em>\nतेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन सदस्याः स्वस्य अन्तर्जालसंविदम् अन्यान् सदस्यान् कथयन्ति । \nयद्यपि अनामकसदस्यः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती शङ्कते, तर्हि एतत् [[Special:CreateAccount|create an account]] एतत् [[Special:UserLogin|log in]] वा कृत्वा भविष्यस्य अनामकसदस्यानां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।",
609 "noarticletext": "अस्मिन् पृष्ठे अधुना किमपि न विद्यते । [[Special:Search/{{PAGENAME}}|एषः शब्दः]] येषु पृष्ठेषु अन्तर्भवति, तानि पृष्ठानि अन्वेष्टुं शक्यन्ते । \n<span class=\"plainlinks\">[{{fullurl:{{#Special:Log}}|page={{FULLPAGENAMEE}}}} सम्बद्धेषु पृष्ठेषु अन्वेषणं]\n[{{fullurl:{{FULLPAGENAME}}|action=edit}} अस्य पृष्ठस्य निर्माणं] वा शक्यम्</span>.",
610 "noarticletext-nopermission": "अस्मिन् पृष्ठे अधुना किमपि न विद्यते । [[Special:Search/{{PAGENAME}}|एषः शब्दः]] येषु पृष्ठेषु अन्तर्भवति, तानि पृष्ठानि अन्वेष्टुं शक्यन्ते । \n<span class=\"plainlinks\">[{{fullurl:{{#Special:Log}}|page={{FULLPAGENAMEE}}}} सम्बद्धेषु पृष्ठेषु अन्वेषणं]\n[{{fullurl:{{FULLPAGENAME}}|action=edit}} अस्य पृष्ठस्य सम्पादनं] वा शक्यम्</span>.",
611 "missing-revision": "\"{{FULLPAGENAME}}\" पृष्ठस्य संस्करणं #$1 नोपलभ्यम् ।\nयस्य पृष्ठस्य इतिहासे परिसन्धयः कालातीताः सन्ति, तेषु पृष्ठेषु एवं भवति ।\nअधिकसूचनाः अत्र प्राप्तुं शक्यते [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} अपाकृतानाम् आवलिः].",
612 "userpage-userdoesnotexist": "\"$1\" इति सदस्यनाम पञ्जीकृतं न विद्यते । अस्य\nनवरचनायै/सम्पादनाय तत् पश्यतु ।",
613 "userpage-userdoesnotexist-view": "\"$1\" इति सदस्यनाम पञ्जीकृतं न विद्यते ।",
614 "blocked-notice-logextract": "अयं प्रयोक्ता सम्प्रति अवरुद्धः वर्तते ।\nसन्दर्भार्थम् अधः नूतनतमा अवरोधाभिलेख-प्रविष्टिः प्रदत्ताऽस्ति :",
615 "clearyourcache": "<strong>सूचना :</strong> भवता/भवत्या कृतानि सम्पादनानि संरक्ष्य तानि परिवर्तनेषु द्रष्टुं गवेषकस्य पृष्ठस्य पुनरारोपणम् (reload) आवश्यकं भवति ।\n* <strong>Firefox / Safari:</strong> <em>Shift</em>कुड्मलेन सह <em>Reload</em>कुड्मलं नुदतु । \n* <strong>Google Chrome:</strong> <em>Ctrl-Shift-R</em> नोदनेन पुनरारोपणं भवति । (<em>⌘-R</em> इति Mac तन्त्रांशप्रयोक्तॄभ्यः)\n* <strong>Internet Explorer:</strong> <em>Ctrl</em>कुड्मलेन सह <em>Refresh</em>कुड्मलं नुदतु, <em>Ctrl-F5</em> नुदतु वा ।\n* <strong>Opera:</strong> <em>Tools → Preferences</em> इत्यत्र गत्वा कर्तुं शक्नोति ।",
616 "usercssyoucanpreview": "'''सूचना :''' CSS नवीनलिप्याः संरक्षणं करणात् प्राक् एतत् \"{{int:showpreview}}\" नुद्य प्रयोगं करोतु ।",
617 "userjsyoucanpreview": "'''सूचना :''' JavaScript नवीनलिप्याः संरक्षणं करणात् प्राक् एतत् \"{{int:showpreview}}\" नुद्य प्रयोगं करोतु ।",
618 "usercsspreview": "<strong>एतत् केवलं सदस्यस्य CSS इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>",
619 "userjspreview": "<strong>एतत् केवलं सदस्यस्य JabaScript इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>",
620 "sitecsspreview": "<strong>एतत् केवलं CSS इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>",
621 "sitejspreview": "<strong>एतत् केवलं JavaScript इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>",
622 "userinvalidcssjstitle": "'''पूर्वसूचना:''' \"$1\" इति त्वक् न विद्यते।\nयोजकपरिवर्तिते .css, .js सञ्चिके लघु-आङ्ग्लवर्णमालायाः वर्णैः लिख्येते । उदा. {{ns:user}}:Foo/Vector.css एवं न लेखनीयम् । लघुवर्णैः {{ns:user}}:Foo/vector.css एवं लेखनीयम् ।",
623 "updated": "(नवीकृतम् (updated))",
624 "note": "'''सूचना:'''",
625 "previewnote": "<strong>एतत् केवलं प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>",
626 "continue-editing": "सम्पादनविभागं गम्यताम्",
627 "previewconflict": "एतत् पृष्ठं यदि भवान्/भवती रक्षिष्यति, तर्हि अत्र प्राग्दृश्ये यथा दृश्यते, तथैव रक्षितं भविष्यति ।",
628 "session_fail_preview": "'''क्षम्यताम् ! प्रवेशसूचनायाः लोपत्वात् भवता/भवत्या कृतानि परिवर्तनानि रक्षितुं वयं न अशक्नुम ।\nअधुनापि यदि सा एव समस्या अस्ति, तर्हि [[Special:UserLogout|निर्गमनं कृत्वा]] पुनः प्रविश्यताम् ।",
629 "session_fail_preview_html": "'''क्षम्यताम् ! प्रवेशसूचनायाः लोपत्वात् भवता/भवत्या कृतानि परिवर्तनानि रक्षितुं वयं न शक्तवन्तः ।\n\n<em>कारणं {{SITENAME}} इत्यत्र मूल-HTML-समर्थितं भवति । अतः JavaScript इत्यस्मात् रक्षितुं प्राग्दृश्यं निगूहितं भवति ।</em>\n\n<strong>भवता/भवत्या कृतं सम्पादनं यदि उचितमस्ति, तर्हि पुनः प्रयत्यताम् ।</strong>\n\nअधुनापि यदि सा एव समस्या अस्ति, तर्हि [[Special:UserLogout|निर्गमनं कृत्वा]] पुनः प्रविश्यताम् ।",
630 "token_suffix_mismatch": "'''भवता/भवत्या कृतानि परिवर्तनानि निरस्तानि कृतानि । यतः भवतः/भवत्याः गवेषकेन (browser) सम्पादने कानिचन विरामचिह्नानि अस्तव्यस्तकृतानि ।'''\nलेखस्य पाठः असंस्कृतः न स्यात्, अतः भवतः/भवत्याः परिवर्तनानि निरस्तीकृतानि ।\nअयोग्यप्रतिनिधेः (proxy server) उपयोगेनापि कुत्रचित् एतादृशं भवति ।",
631 "edit_form_incomplete": "'''सम्पादनस्य कतिचनांशाः वितरके (server) न रक्षिताः । भवता/भवत्या कृतानि सम्पादनानि योग्यानि चेत् पुनः प्रयतताम् ।'''",
632 "editing": "$1 सम्पाद्यते",
633 "creating": "$1 सृज्यते",
634 "editingsection": "$1 (विभागः) सम्पाद्यते",
635 "editingcomment": "$1 (नवीनविभागः) सम्पाद्यते",
636 "editconflict": "सम्पादनयोः अन्तर्विरोधः : $1",
637 "explainconflict": "भवता/भवत्या यदा सम्पादनं प्रारब्धं, तदारभ्य अन्यजनः अपि अत्र सम्पादनं कुर्वन् आसीत् ।\nअधुना यथा स्थितिः अस्ति, तथा उपरि पेटिकायां द्रष्टुं शक्यते ।\nअधः पेटिकायां भवता/भवत्या कृतानि परिवर्तनानि प्रदर्शितानि सन्ति । \nअधुना पृष्ठे यत् लिखितं वर्तते, तेन सह स्वस्य परिवर्तनानि योजनीयानि भविष्यति । \nभवान्/भवती यदा \" एतत् {{int:savearticle}}\" नुदति, तदा\n<strong>केवलं</strong> उपरिस्तनपेटिकायां यत् लिखितम् अस्ति, तत् रक्षितं भविष्यति ।",
638 "yourtext": "भवतः/भवत्याः पाठः",
639 "storedversion": "रक्षितसंस्करणम्",
640 "nonunicodebrowser": "<strong>पूर्वसूचना : भवतः/भवत्याः गवेषकं (browser) Unicode न समर्थयति ।</strong>\nअत्र भवान्/भवती योग्यरीत्या सम्पादनं कर्तुं शक्ष्यति :\nये वर्णाः ASCII कूटे न भविष्यन्ति, ते hexadecimal वर्णत्वेन प्रदर्शयन्ते ।",
641 "editingold": "<strong>पूर्वसूचना : भवता/भवत्या अस्य पृष्ठस्य कालातीत-आवृत्तिं समाद्यते । </strong>\nएतत् पृष्ठं यदि भवान्/भवती रक्षिष्यति, तर्हि सद्यः आवृत्ति-तः पुरा यानि परिवर्तनानि आसन्, तानि नङ्क्ष्यन्ति ।",
642 "yourdiff": "भेदाः",
643 "copyrightwarning": "कृपया ध्यानं ददातु यत्, {{SITENAME}} इत्यत्र कृतानि सर्वाणि योगदानानि $2 इत्यस्य नियनानुसारं भविष्यन्ति । (विस्तारेण ज्ञातुं $1 अत्र नुदतु)\nभवान्/भवती स्वस्य योगदानेषु परिवर्तन-पुनर्निर्देशन-आदीनि परिवर्तनानि द्रष्टुं न शक्नोति चेत्, अत्र योगदानं मा करोतु । (अत्र तु लिखिते निरन्तरं पिरवर्तनं भवत्येव इति भावः)\n<br />\n\nअस्मभ्यं भवता/भवत्या प्रतिज्ञा कर्तव्या यत्, \"अत्र यत्किमपि भवान्/भवती लेखिष्यति, तत् सर्वं स्वरचितं, सार्वजनिकं च भविष्यति । कुतश्चित् स्थानात् प्रतिलिपिकृतम् अपि सार्वजनिकमेव स्यात्\" इति । \n<strong>अन्यस्य सर्वाधिकारान्तर्गतं (copyright) यत् भवति, तत् विना अनुमत्या अत्र लेखितुं न शक्यते ।</strong>",
644 "copyrightwarning2": "कृपया ध्यानं ददातु यत्, {{SITENAME}} इत्यत्र कृतानि सर्वाणि योगदानानि अन्ययोजकैः सम्पादयितुं, परिर्वतितुं, निष्कासयितुं च शक्यन्ते । \nभवान्/भवती स्वस्य योगदानेषु परिवर्तन-पुनर्निर्देशन-आदीनि परिवर्तनानि द्रष्टुं न शक्नोति चेत्, अत्र योगदानं मा करोतु । (अत्र तु लिखिते सति निरन्तरं पिरवर्तनं भवत्येव इति भावः)\n<br />\n\nभवता/भवत्या अस्मभ्यं प्रतिज्ञा कर्तव्या यत्, \"अत्र यत्किमपि भवान्/भवती लेखिष्यति, तत् सर्वं स्वरचितं, सार्वजनिकं च भविष्यति । कुतश्चित् स्थानात् प्रतिलिपीकृतम् अपि सार्वजनिकमेव स्यात्\" इति । (अधिकं ज्ञातम् $1 एतत् पश्यतु)\n<strong>अन्यस्य सर्वाधिकारान्तर्गतं (copyright) यत् भवति, तत् विना अनुमत्या अत्र लेखितुं न शक्यते ।</strong>",
645 "longpageerror": "<strong>दोषः : भवता/भवत्या लिखितः पाठः {{PLURAL:$1|सहाष्टकं|$1 सहाष्टकानि}} दीर्घः अस्ति । एषः पाठः बृह्त्तमसीमया अपेक्षया {{PLURAL:$2|सहाष्टकं|$2 सहाष्टकानि}} दीर्घः अस्ति ।(सहस्राष्टकानि (kilobytes) इत्यस्य सङ्क्षेपः सहाष्टकम्)</strong>\nएतत् रक्षितुं न शक्यते ।",
646 "readonlywarning": "<strong>पूर्वसूचना : दत्तांशः (database) किलितः अस्ति । अतः अधुना भवान्/भवती स्वस्य सम्पादनं रक्षितुं न शक्नोति ।</strong>\nस्वस्य परिवर्तितस्य लेखस्य .txt .doc वा सञ्चिकां निर्माय किञ्चित् कालानन्तरं रक्षतु । \nदत्तांश-किलनस्य कारणं प्रबन्धकेन दत्तं यत्, : $1",
647 "protectedpagewarning": "'''पूर्वसूचना : पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं प्रबन्धकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।'''\n\nसद्यःकालीना संरक्षिताऽऽवल्याः (log) प्रविष्टिः अधः दत्ता अस्ति :",
648 "semiprotectedpagewarning": "'''पूर्वसूचना : पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं पञ्जीकृतयोजकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।'''\n\nसद्यःकालीना संरक्षिताऽऽवल्याः (log) प्रविष्टिः अधः दत्ता अस्ति :",
649 "cascadeprotectedwarning": "'''पूर्वसूचना :''' पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं प्रबन्धकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।\nनिम्ननियमान्तर्गतम् एतत्{{PLURAL:$1|पृष्ठं रक्षितं|पृष्ठानि रक्षितानि}}:",
650 "titleprotectedwarning": "'''पूर्वसूचना : एतत् पृष्ठं संरक्षितम् अस्ति । अतः अस्य सम्पादनं कर्तुं [[Special:ListGroupRights|विशेषाधिकारः]] अपेक्ष्यते ।'''\nसद्यःकालीना संरक्षिताऽऽवल्याः (log) प्रविष्टिः (Entry) अधः दत्ता अस्ति :",
651 "templatesused": "अस्मिन् पृष्ठे प्रयुक्त{{PLURAL:$1|फलकम्|फलकानि}}:",
652 "templatesusedpreview": "अस्मिन् प्राग्दृश्ये प्रयुक्त{{PLURAL:$1|फलकम्|फलकानि}}:",
653 "templatesusedsection": "अस्मिन् विभागे प्रयुक्त{{PLURAL:$1|फलकम्|फलकानि}}:",
654 "template-protected": "(संरक्षितम्)",
655 "template-semiprotected": "अर्धसंरक्षितम्",
656 "hiddencategories": "इदं पृष्ठं {{PLURAL:$1|1 निगूहिते वर्गे |$1 निगूहितेषु वर्गेषु}} अन्तर्भवति :",
657 "nocreatetext": "{{SITENAME}} जालस्थानेऽस्मिन् नवीनपृष्ठनिर्मातुम् अनुमतिः न विद्यते ।\nभवान्/भवती प्रति गत्वा विद्यमानं पृष्ठं सम्पादयितुं शक्नोति । सम्पादयितुं [[Special:UserLogin|प्रविश्यताम् उत सदस्यता प्राप्यताम्]].",
658 "nocreate-loggedin": "भवतः/भवत्याः पार्श्वे नवीनपृष्ठं रचयितुम् अनुमतिः नास्ति ।",
659 "sectioneditnotsupported-title": "विभागस्य सम्पादनं शक्यं नास्ति",
660 "sectioneditnotsupported-text": "पृष्ठेऽस्मिन् विभागसम्पादनं शक्यं नास्ति ।",
661 "permissionserrors": "अनुमतिदोषः",
662 "permissionserrorstext": "एतत् कर्तुं भवतः/भवत्याः पार्श्वे अनुमतिः नास्ति, निम्न{{PLURAL:$1|कारणम्|कारणानि}}:",
663 "permissionserrorstext-withaction": "$1 निम्नकारणत्वात् $2 सम्पादनस्य अनुमतिः नास्ति ।\n{{PLURAL:$1|कारणम्|कारणानि}}:",
664 "recreate-moveddeleted-warn": "'''पूर्वसूचना : पूर्वम् अपाकृतं पृष्टं भवता रच्यमानम् अस्ति ।'''\nअस्य पृष्ठस्य सम्पादनं करणात् प्राक् गभीरतया चिन्तनं करोतु ।\nअस्य पृष्ठस्य निर्माणं न्यायसङ्गतम् इति भवतः/भवत्याः मतमस्ति चेत्, अत्र परिवर्तनं करोतु । सौकर्यार्थं पृष्ठ-अपाकरणस्य प्राक्तनसम्पादनस्य आवलिः अत्र दीयते ।",
665 "moveddeleted-notice": "इदं पृष्ठम् अपाकृतम् अस्ति।\nअस्य अपाकरणस्य, स्थानान्तरणस्य च विवरणम् अधः प्रदत्तम् ।",
666 "log-fulllog": "पूर्णसंरक्षिताऽऽवलिः दृश्यताम्",
667 "edit-hook-aborted": "hook द्वारा सम्पादनक्रिया मध्ये एव स्थगिता । स्थगनस्य कारणं न दत्तम् ।",
668 "edit-gone-missing": "अस्मिन् पृष्ठे परिवर्तनं नाभूत् ।\nएतत् पृष्ठं पुरा एव केनापि अपाकृतम् इति भाति ।",
669 "edit-conflict": "सम्पादनयोः अन्तर्विरोधः ।",
670 "edit-no-change": "भवता/भवत्या कृतं सम्पादम् अवगणितम् । कारणं लेखे न किमपि परिवर्तनं जातमस्ति ।",
671 "postedit-confirmation-created": "नूतनपृष्ठस्य रचना अभवत् ।",
672 "postedit-confirmation-restored": "एतत् पृष्ठं पुनः सङ्गृहीतम् ।",
673 "postedit-confirmation-saved": "सम्पादनं रक्षितम् ।",
674 "edit-already-exists": "नूतनपृष्ठस्य निर्माणं नाभूत् ।\nपूर्वमेव एतत् पृष्ठं विद्यते ।",
675 "defaultmessagetext": "मूलसन्देशः",
676 "content-failed-to-parse": "$1 कृते $2 इत्यस्य विभाजनं विफलम् अभवत् । दोषः : $3",
677 "invalid-content-data": "अयोग्यः लेखः",
678 "content-not-allowed-here": "[[$2]] पृष्ठे \"$1\" अन्तर्विषयः स्थापितुम् अनुमतिः नास्ति",
679 "editwarning-warning": "एतत् पृष्ठं त्यक्त्वा यदि गमिष्यति, तर्हि भवता/भवत्या कृतस्य सम्पादनस्य रक्षणं न भविष्यति ।\n\nभवता/भवत्या यदि प्रवेशः प्राप्तः अस्ति, तर्हि एषा सूचना अत्र \"{{int:prefs-editing}}\" निगूहितुं शक्यते ।",
680 "editpage-notsupportedcontentformat-title": "लेखस्य प्रारूपम् अयोग्यम्",
681 "editpage-notsupportedcontentformat-text": "लेखस्य अन्तर्विषयस्य $1 इति प्रारूपं $2 अन्तर्विषयोदाहरणानुगुणं नास्ति ।",
682 "content-model-wikitext": "विकिपाठः",
683 "content-model-text": "शुद्धपाठः",
684 "content-model-javascript": "जावालिपिः",
685 "content-model-css": "सी-एस्-एस्",
686 "content-json-empty-object": "रिक्तं वस्तु (Object)",
687 "content-json-empty-array": "रिक्तः पङ्क्तिबन्धः (Array)",
688 "duplicate-args-category": "येषु फलकेषु एकाधिकानां तर्काणाम् उपयोगः अभवत्, तानि पृष्ठानि",
689 "duplicate-args-category-desc": "येषु फलकेषु एकाधिकानां तर्काणाम् उपयोगः अभवत्, ते पृष्ठेऽस्मिन् विद्यमानानि सन्ति । यथा <code><nowiki>{{foo|bar=1|bar=2}}</nowiki></code> तथा च <code><nowiki>{{foo|bar|1=baz}}</nowiki></code>.",
690 "expensive-parserfunction-warning": "<strong>पूर्वसूचना :</strong> अस्मिन् पृष्ठे बहवः विभाजिताः नियोजिताः (functions) विद्यन्ते ।\n\nअत्र न्यूनातिन्यूनं $2 {{PLURAL:$2|आह्वानं|आह्वानानि}} शक्यते । तत्र {{PLURAL:$1|अधुना $1 आह्वाानं|अधिना $1 आह्वानानि}}",
691 "expensive-parserfunction-category": "अस्मिन् पृष्ठे बहवः विभाजिताः नियोजिताः (functions) विद्यन्ते ।",
692 "post-expand-template-inclusion-warning": "'''पूर्वसूचना :''' फलकस्य आकारः बृहत् वर्तते । कानिचन फलकानि नान्तर्भविष्यन्ति ।",
693 "post-expand-template-inclusion-category": "सूचनाफलकस्य अपेक्षया पृष्ठं बृहत् वर्तते ।",
694 "post-expand-template-argument-warning": "'''पूर्वसूचना :''' अस्मिन् पृष्ठे स्थितस्य फलकस्य एकः विकल्पः बहु बृहत् वर्तते । तस्य विकल्पस्य अंशाः अपाकृताः ।",
695 "post-expand-template-argument-category": "येषु पृष्ठेषु फलके स्थिताः विकल्पाः न पूरिताः तेषां पृष्ठानाम् आवलिः",
696 "parser-template-loop-warning": "फलकस्य परिक्रमः (loop) प्राप्तः : [[$1]]",
697 "parser-template-recursion-depth-warning": "फलक-प्रत्यावर्तनस्य (recursion) सीमा समाप्ता ($1)",
698 "language-converter-depth-warning": "भाषा-परिवर्तकस्य सीमा समाप्ता ($1)",
699 "node-count-exceeded-category": "येषु पृष्ठेषु सन्धेः (node) सीमा समाप्ता, तेषां पृष्ठानाम् आवलिः",
700 "node-count-exceeded-category-desc": "एतत् पृष्ठं सन्धेः (node) सीमाम् उल्लङ्घति",
701 "node-count-exceeded-warning": "पृष्ठेऽस्मिन् सन्धेः (node) सीमा समाप्ता",
702 "expansion-depth-exceeded-category": "येषु विस्तारसीमा समाप्ता, तेषां पृष्ठानाम् आवलिः",
703 "expansion-depth-exceeded-category-desc": "एतत् पृष्ठं विस्तारस्य सीमाम् अत्यक्रमत् ।",
704 "expansion-depth-exceeded-warning": "पृष्ठेऽस्मिन् विस्तारसीमा समाप्ता",
705 "parser-unstrip-loop-warning": "Unstrip परिक्रमः (loop) प्राप्तः",
706 "parser-unstrip-recursion-limit": "Unstrip इत्यस्य प्रत्यावर्तनस्य (recursion) सीमा समाप्ता ($1)",
707 "converter-manual-rule-error": "मानवीये भाषापरिवर्तने दोषः दृष्टः ।",
708 "undo-success": "एतत् सम्पादनं पूर्ववत् कर्तुं शक्यते ।\nकृपया अधः दत्तयोः तुलनां कृत्वा यत् आवश्यकं, तत् परिवर्तनं संरक्षतु च । ततः पूर्ववत्-करणप्रक्रिया समाप्यताम् ।",
709 "undo-failure": "सम्पादनं पूर्ववत् कर्तुं न शक्यते । यतः मध्ये परस्परविपरितानि सम्पादनानि अभवन् ।",
710 "undo-norev": "सम्पादनमिदं पूर्ववत् कर्तुं न शक्यते । यतः सम्पादनं पूर्वमेव अपाकृतं अथवा न विद्यते ।",
711 "undo-nochange": "पूर्वमेव एतत् सम्पादनं पूर्ववत् कृतं स्यात् ।",
712 "undo-summary": "[[Special:Contributions/$2|$2]] ([[User talk:$2|talk]]) द्वारा कृता $1 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।",
713 "undo-summary-username-hidden": "निगूहितयोजकद्वारा कृता $1 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।",
714 "cantcreateaccount-text": "(<strong>$1</strong>) इत्यस्य संविदः (IP) कृते सदस्यता प्राप्तुं न शक्यते । कारणं [[User:$3|$3]] द्वारा सा संवित्सङ्ख्या प्रतिबन्धिता अस्ति । \n\n$3 इत्यनेन कारणं दत्तं यत्, <em>$2</em>",
715 "cantcreateaccount-range-text": "सदस्यताप्राप्तेः सीमा-आक्रान्तृषु <strong>$1</strong> अन्तर्जालसंवित्सु (IP) भवतः/भवत्याः अन्तर्जालसंवद् (<strong>$4</strong>) अन्तर्भवति । अतः [[User:$3|$3]] द्वारा भवतः/भवत्याः अन्तर्जालसंविद् प्रतिबन्धिता ।\n\n$3 इत्यनेन कारणं दत्तं यत्, <em>$2</em>",
716 "viewpagelogs": "अस्य पृष्ठस्य संरक्षिताऽऽवलिः (logs) दृश्यताम्",
717 "nohistory": "अस्य पृष्ठस्य इतिहासः न वर्तते ।",
718 "currentrev": "नूतनतमं संस्करणम्",
719 "currentrev-asof": "$1 समयस्य संस्करणम्",
720 "revisionasof": "$1 इत्यस्य संस्करणं",
721 "revision-info": "$1 पर्यन्तं {{GENDER:$6|$2}}$7 द्वारा जातानां परिवर्तनानाम् आवलिः",
722 "previousrevision": "← पुरातनं संस्करणम्",
723 "nextrevision": "नूतनतरा आवृत्तिः →",
724 "currentrevisionlink": "नूतनतमं संस्करणम्",
725 "cur": "वर्तमानः",
726 "next": "अग्रिमम्",
727 "last": "पूर्वतनम्",
728 "page_first": "प्रप्रथमम्",
729 "page_last": "अन्तिमम्",
730 "histlegend": "भेदस्य चयनम् : संस्करणभेदं द्रष्टुम् अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् । <br />\nनूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, \n(पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्",
731 "history-fieldset-title": "अन्वेषणस्य इतिहासः",
732 "history-show-deleted": "केवलम् अपाकृतम्",
733 "histfirst": "पुरातनतमम्",
734 "histlast": "नूतनतमम्",
735 "historysize": "({{PLURAL:$1|1 अष्टकं|$1 अष्टकानि}})",
736 "historyempty": "(रिक्तम्)",
737 "history-feed-title": "संस्करणस्य इतिहासः",
738 "history-feed-description": "अस्मिन् विकि-जालस्थाने एतस्य पृष्ठस्य संस्करणेतिहासः",
739 "history-feed-item-nocomment": "$1 द्वारा $3 दिनाङ्के $4 समये",
740 "history-feed-empty": "एतत् पृष्ठं न विद्यते । \nएतस्य पृष्ठस्य नामपरिवर्तनम्, अपाकरणं च कृतं स्यात् । \n अनेन सम्बद्धानि पृष्ठानि [[Special:Search|विकि-जालस्थाने अन्विष्यन्ताम्]] ।",
741 "history-edit-tags": "चितस्य संस्ककरणस्य चिह्नानि सम्पाद्यन्ताम्",
742 "rev-deleted-comment": "(सम्पादनस्य सारः अपाकृतः)",
743 "rev-deleted-user": "(सदस्यनाम अपाकृतमस्ति)",
744 "rev-deleted-event": "(संरक्षिताऽऽवल्यः(log) अपाकृताः)",
745 "rev-deleted-user-contribs": "[सदस्यनाम अन्तर्जालसंविद् वा अपाकृतम् - योगदानाऽऽवल्याम् एतानि परिवर्तनानि निगूहितानि सन्ति ।]",
746 "rev-deleted-text-permission": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं विवरणम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].",
747 "rev-suppressed-text-permission": "एतस्य पृष्ठस्य संस्कृतम् <strong>अपाकृतम्</strong> । तस्य विस्तृतं विवकणं [{{fullurl:{{#Special:Log}}/suppress|page={{FULLPAGENAMEE}}}} गूहितऽऽवल्याः] प्राप्यते ।",
748 "rev-deleted-text-unhide": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log]. \n\nयदि इच्छति, तर्हि अत्रापि [$1 view this revision] द्रष्टुं शक्नोति ।",
749 "rev-suppressed-text-unhide": "एतस्य पृष्ठस्य संस्करणम् <strong>निषिद्धमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log]. \n\nयदि इच्छति, तर्हि अत्रापि [$1 view this revision] द्रष्टुं शक्नोति ।",
750 "rev-deleted-text-view": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].",
751 "rev-suppressed-text-view": "एतस्य पृष्ठस्य संस्करणम् <strong>निषिद्धमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].",
752 "rev-deleted-no-diff": "भवान्/भवती संस्करणस्य भेदं द्रष्टुं न शक्नोति । कारणम् एतस्य किमपि संस्करणं <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].",
753 "rev-suppressed-no-diff": "भवान्/भवती संस्करणस्य भेदं द्रष्टुं न शक्नोति । कारणम् एतस्य किमपि संस्करणं <strong>अपाकृतमस्ति</strong> ।",
754 "rev-deleted-unhide-diff": "भवान्/भवती संस्करणस्य भेदं द्रष्टुं न शक्नोति । कारणम् एतस्य किमपि संस्करणं <strong>अपाकृतमस्ति</strong> ।\n\nयदि इच्छति, तर्हि अत्रापि [$1 view this revision] द्रष्टुं शक्नोति ।",
755 "rev-suppressed-unhide-diff": "भवान्/भवती संस्करणस्य भेदं द्रष्टुं न शक्नोति । कारणम् एतस्य किमपि संस्करणं <strong>निषिद्धमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log]. \n\nयदि इच्छति, तर्हि अत्रापि [$1 view this revision] द्रष्टुं शक्नोति ।",
756 "rev-deleted-diff-view": "भवान्/भवती संस्करणस्य भेदं द्रष्टुं न शक्नोति । कारणम् एतस्य किमपि संस्करणं <strong>निषिद्धमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].",
757 "rev-suppressed-diff-view": "भवान्/भवती संस्करणस्य भेदं द्रष्टुं न शक्नोति । कारणम् एतस्य किमपि संस्करणं <strong>निषिद्धमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्स्यति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].",
758 "rev-delundel": "दृश्यताम्/गोप्यताम्",
759 "rev-showdeleted": "दर्श्यताम्",
760 "revisiondelete": "संस्करणानि निष्कासयतु/पुनस्स्थापयतु",
761 "revdelete-nooldid-title": "अयोग्यलक्ष्यस्य संस्करणम्",
762 "revdelete-nooldid-text": "एतत् कार्यं कर्तुं भवता/भवत्या किमपि लक्ष्यं न निर्धारितम् एतत् संस्करणं न भवेत् वा । भवान्/भवती एतत् संस्करणं निगूहितुम् प्रयतति इत्यपि शक्यम् ।",
763 "revdelete-no-file": "निर्दिष्टा सञ्चिका न विद्यते ।",
764 "revdelete-show-file-confirm": "$2 दिनाङ्कस्य $3 समयपर्यन्तस्य \"<nowiki>$1</nowiki>\" इत्यस्याः अपाकृतसञ्चिकायाः संस्करणाऽऽवलिं भवान्/भवती निश्चयेन द्रष्टुम् ईप्सति ?",
765 "revdelete-show-file-submit": "आम्",
766 "revdelete-selected-text": "[[:$2]] इत्यस्य {{PLURAL:$1|चित-परिवर्तनं|चित-परिवर्तनानि}} :",
767 "revdelete-selected-file": "[[:$2]] इत्यस्य {{PLURAL:$1|चित-सञ्चिका|चित-सञ्चिकाः}} :",
768 "logdelete-selected": "[[:$2]] इत्यस्य {{PLURAL:$1|चित-संरक्षिताऽऽवलेः घटना|संरक्षिताऽऽवलेः घटनाः}} :",
769 "revdelete-text-text": "पृष्ठस्य इतिहासे अधुनापि अपाकृतानि संस्करणानि द्रष्टुं शक्यन्ते । परन्तु सामान्ययोजकेभ्यः तत्र परिवर्तनम् अशक्यम् ।",
770 "revdelete-text-file": "सञ्चिकायाः इतिहासे अधुनापि अपाकृतानां सञ्चिकानां संस्करणानि द्रष्टुं शक्यन्ते । परन्तु सामान्ययोजकेभ्यः तत्र परिवर्तनम् अशक्यम् ।",
771 "logdelete-text": "संरक्षिताऽऽवलीनां(log) संस्करणानि संरक्षिताऽऽवल्यां द्रष्टुं शक्यन्ते । परन्तु सामान्ययोजकेभ्यः तत्र परिवर्तनम् अशक्यम् ।",
772 "revdelete-text-others": "यावत्पर्यन्तम् अतिरिक्तप्रतिबन्धस्य निर्धारणं न भविष्यति, तावत् अन्ये प्रशासकाः अपि गूहितविषयं दृष्टं पारयन्ति, तं पुनस्थापयितुम् अपि शक्नुवन्ति ।",
773 "revdelete-confirm": "एतस्याः [[{{MediaWiki:Policy-url}}|नीतेः]] अन्तर्गततया भवता/भवत्या एतत् कार्यं गभीरतया क्रियमाणम् अस्ति इत्यस्य पुष्टतां करोतु ।",
774 "revdelete-suppress-text": "<strong>केवलं</strong> निम्नकारणेभ्यः निषेधः योग्यः....\n१ भयोत्पादकसूचनाधारः स्यात्\n२ वैयक्तिकसूचनाधारः स्यात्\n३ <em>गृहसङ्केतः, दूरभाषसङ्केतः, राष्ट्रियपरिचयपत्रस्य अङ्कः इत्यादयः सूचनाधाराः स्युः ।</em>",
775 "revdelete-legend": "दृश्यप्रतिबन्धः निश्चीयताम्",
776 "revdelete-hide-text": "संस्करणस्थः पाठः (text)",
777 "revdelete-hide-image": "सञ्चिकाधेयं गोप्यताम्",
778 "revdelete-hide-name": "परिमितयः (parameters), लक्ष्यं च गोप्यताम्",
779 "revdelete-hide-comment": "सम्पादनसारः गोप्यताम्",
780 "revdelete-hide-user": "सदस्यस्य प्रयोकतृनाम/अन्तर्जालसंविद् (IP)",
781 "revdelete-hide-restricted": "प्रबन्धकेभ्यः, अन्येभ्यश्च सूचनाधारः गोप्यताम्",
782 "revdelete-radio-same": "(मा परिवर्त्यताम्)",
783 "revdelete-radio-set": "निगूहितम्",
784 "revdelete-radio-unset": "प्रत्यक्षम्",
785 "revdelete-suppress": "प्रबन्धकेभ्यः, अन्येभ्यश्च सूचनाधारः गोप्यताम्",
786 "revdelete-unsuppress": "पुनस्स्थापितसंस्करणानां प्रतिबन्धः अपाक्रियताम्",
787 "revdelete-log": "कारणम् :",
788 "revdelete-submit": "{{PLURAL:$1|चित-संस्करणे|चित-संस्करणेषु}} प्रयोगं क्रियताम्",
789 "revdelete-success": "संस्करणस्य दृश्यता साफल्येन अद्यतनकृता",
790 "revdelete-failure": "संस्करणस्य दृश्यता अद्यतना नाभवत् $1",
791 "logdelete-success": "संरक्षिताऽऽवल्याः दृश्यता योग्यतया परिवर्तिता ।",
792 "logdelete-failure": "संरक्षिताऽऽवल्याः दृश्यता न परिवर्तिता । $1",
793 "revdel-restore": "दृश्यताम्/गोप्यताम्",
794 "pagehist": "पृष्ठस्य इतिहासः",
795 "deletedhist": "अपाकृतः इतिहासः",
796 "revdelete-hide-current": "$2 दिनाङ्कस्य $1 समये कस्यापि वस्तोः निगूहितं कार्यं न सफलितम् । एतत् सद्यः कालीनं संस्करणमस्ति । एतत् निगूहितुं शक्यते ।",
797 "revdelete-show-no-access": "$2 दिनाङ्कस्य $1 समयस्य वस्तुनि दोषः दृष्टः । तत् वस्तु निषिद्धावल्याम् अस्ति । भवान्/भवती तत् परिवर्तितुं न शक्नोति ।",
798 "revdelete-modify-no-access": "$2 दिनाङ्कस्य $1 समयस्य परिवर्तितवस्तुनि दोषः दृष्टः । तत् वस्तु निषिद्धावल्याम् अस्ति । भवान्/भवती तत् परिवर्तितुं न शक्नोति ।",
799 "revdelete-modify-missing": "ID $1 इत्यस्य परिवर्तने दोषः : एतत् दत्तांशे न प्राप्तम् !",
800 "revdelete-no-change": "'''पूर्वसूचना :''' $2, $1 इत्यस्मिन् याचितवस्तूनि पूर्वमेव विद्यन्ते ।",
801 "revdelete-concurrent-change": "$2 दिनाङ्कस्य $1 समयस्य परिवर्तनेषु दोषः दृष्टः । अस्य पृष्ठस्य यदा भवान्/भवती सम्पादनं करोति स्म, तदा अन्यः कोऽपि अत्र परिवर्तनम् अकरोत् । अतः परिवर्तनस्य इतिहासे अन्यस्य नाम दृश्यते । \nकृपया स्वस्य संरक्षिताऽऽवलिं पश्यतु ।",
802 "revdelete-only-restricted": "$2 दिनाङ्कस्य $1 समयस्य निगूढनकार्ये दोषः दृष्टः । भावान्/भवती दृश्यता-विकल्पे परिवर्तनं अकृत्वा प्रबन्धकेभ्यः एतत् परिवर्तनं निगूहितुं न शक्नोति ।",
803 "revdelete-reason-dropdown": "* अपाकरणस्य सामान्यकारणानि\n** प्रतिकृत्यधिकारस्य उल्लङ्घनम्\n** अयोग्या टिप्पणी वैयक्तिकसूचनाधारः वा\n** अयोग्यं सदस्यनाम\n** हानिकारकसूचनाधारः",
804 "revdelete-otherreason": "अपरं/अतिरिक्तं कारणम् :",
805 "revdelete-reasonotherlist": "अन्यानि कारणानि",
806 "revdelete-edit-reasonlist": "सम्पादनस्य अपाकरणकारणानि",
807 "revdelete-offender": "संस्करणकर्ता",
808 "suppressionlog": "निग्रहणानां संरक्षणाऽऽवलिः",
809 "suppressionlogtext": "अधः अवरोधितपृष्ठानाम्, अपाकरणीयपृष्ठानां च आवलिः अस्ति । एषा आवलिः प्रबन्धकेभ्यः निगूहिता अस्ति ।\nनूतनानाम् अवरोधितपृष्ठानाम्, अपाकरणीयपृष्ठानां च आवलिं द्रष्टुम् [[Special:BlockList|अवरोधितावलिं]] पश्यतु ।",
810 "mergehistory": "पृष्ठयोः इतिहासाः संयोज्यन्ताम्",
811 "mergehistory-header": "एकस्य पृष्ठस्य इतिहासेन सह नवीनपृष्ठस्य इतिहासम् क्रोडीकर्तुम् एतत् पृष्ठं साहाय्यं करोति । अत्र इतिहासः क्रमशः भवेत् इति अवधेयम् ।",
812 "mergehistory-box": "द्वयोः पृष्ठयोः इतिहासः क्रोडीक्रियताम् :",
813 "mergehistory-from": "स्रोतपृष्ठम् :",
814 "mergehistory-into": "लक्षितपृष्ठम् :",
815 "mergehistory-list": "विलीनयोग्यसम्पादनस्य इतिहासः",
816 "mergehistory-merge": "[[:$1]] इत्यस्य निम्नसंस्करणानि [[:$2]] इत्यनेन सह संयोजयितुं शक्यन्ते । निर्दिष्टकालस्य, तस्मात् पूर्वतनस्य च संस्करणानि क्रोडीकर्तुं रेडियो-कुड्मलस्य उपयोगं करोतु । \nसूचनायाः, सञ्चरणस्य (navigation) च उपयोगकर्तारः एते स्तम्भाः पुनः पूर्ववत् भविष्यन्ति ।",
817 "mergehistory-go": "विलीनयोग्यसम्पादनानि दर्शयतु",
818 "mergehistory-submit": "संस्करणानि विलीनीकरोतु ।",
819 "mergehistory-empty": "अवतरणानि संयोजयितुं न शक्यते ।",
820 "mergehistory-done": "$1 इत्यस्य $3 {{PLURAL:$3|संस्करणं|संस्करणानि}} [[:$2]] इत्यत्र स्वस्ति (successfully) विलिनीकृतानि ।",
821 "mergehistory-fail": "इतिहासविलीनता नैव शक्यते । पृष्ठसम्बद्धानि, कालसम्बद्धानि विकल्पानि पुनः पश्यतु ।",
822 "mergehistory-fail-toobig": "इतिहासस्य विलयः असम्भवः अस्ति, यतः संस्करणसीमायाः $1 अधिक{{PLURAL:$1|संस्करणं स्थानान्तरितं करिणीयं भविष्यति|संस्करणानि स्थानान्तरितकरणीयानि भविष्यन्ति}} ।",
823 "mergehistory-no-source": "$1 इति स्रोतपृष्ठं न विद्यते ।",
824 "mergehistory-no-destination": "$1 इति लक्षितपृष्ठं न विद्यते ।",
825 "mergehistory-invalid-source": "मूलपृष्ठस्य योग्यं शीर्षकम् आवश्यकमेव ।",
826 "mergehistory-invalid-destination": "लक्षितपृष्ठस्य योग्यं शीर्षकम् आवश्यकमेव ।",
827 "mergehistory-autocomment": "[[:$1]] इत्येनं [[:$2]] इत्यस्मिन् विलीनीकृतम्",
828 "mergehistory-comment": "[[:$1]] इत्येतत् [[:$2]] इत्यस्मिन् विलीनीकृतम् : $3",
829 "mergehistory-same-destination": "मूलपृष्ठ-लक्षितपृष्ठे समाने न भवेताम् ।",
830 "mergehistory-reason": "कारणम् :",
831 "mergelog": "संस्करणं विलीयताम्",
832 "revertmerge": "पृथक्क्रियताम्",
833 "mergelogpagetext": "येषां पृष्ठानाम् इतिहासः अधुना एव विलीनीकृतः, तेषां पृष्ठानाम् आवलिः अधः प्रदत्ता ।",
834 "history-title": "\"$1\" इत्यस्य आवर्तनेतिहासः",
835 "difference-title": "\"$1\" इत्यस्य संस्करणे भेदः",
836 "difference-title-multipage": "\"$1\" तथा \"$2\" पृष्ठयोः मध्ये भेदः",
837 "difference-multipage": "(पृष्ठयोः भेदः)",
838 "lineno": "पङ्क्तिः $1:",
839 "compareselectedversions": "चितानाम् आवृत्तीनां तुलना क्रियताम्",
840 "showhideselectedversions": "चितसंस्करणानि दृश्यताम्/गोप्यताम्",
841 "editundo": "पूर्ववत्",
842 "diff-empty": "(भेदः नास्ति)",
843 "diff-multi-sameuser": "(अनेन योजकेनैव {{PLURAL:$1|कृतम् एकं संस्करणं न प्रदर्श्यते|क्रितानि $1 संस्करणानि न प्रदर्श्यन्ते}})",
844 "diff-multi-otherusers": "({{PLURAL:$2|एकेन अन्ययोजकेन|$2 योजकैः}} {{PLURAL:$1|कृतम् एकं संस्करणं न प्रदर्श्यते|क्रितानि $1 संस्करणानि न प्रदर्श्यन्ते}})",
845 "diff-multi-manyusers": "{{PLURAL:$2|एकेन योजकेन कृतं|$2 योजकैः कृतानि}} ({{PLURAL:$1|मध्यस्थम् एकं संस्करणं न प्रदर्शितम् ।|मध्यस्थानि $1 परिवर्तनानि न प्रदर्शितानि ।}})",
846 "difference-missing-revision": "एतस्य भेदस्य {{PLURAL:$2|एकं संस्करणं|$2 संस्करणानि}} ($1) न {{PLURAL:$2|प्राप्तम्|प्राप्तानि}} ।\n\nअपाकृतानां पृष्ठानां संस्करणानाम् अन्वेषणकाले प्रायशः एतादृशं भवति । अधिकं ज्ञातुं [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} अपाकृतानाम् आवलिं] पश्यतु ।",
847 "searchresults": "अन्वेषणपरिणामाः",
848 "searchresults-title": "\"$1\" कृते अन्वेषणपरिणामाः",
849 "titlematches": "पृष्ठशीर्षकं मेलः (matches)",
850 "textmatches": "पृष्ठपाठः मेलः (matches)",
851 "notextmatches": "एषः शब्दः न कस्मिंश्चिदपि पृष्ठे अन्तर्भवति ।",
852 "prevn": "पूर्वतनम् {{PLURAL:$1|$1}}",
853 "nextn": "अग्रिमम् {{PLURAL:$1|$1}}",
854 "prev-page": "पूर्वतनं पृष्ठम्",
855 "next-page": "अग्रिमं पृष्ठम्",
856 "prevn-title": "पूर्वतन{{PLURAL:$1|परिणामः|परिणामाः}}",
857 "nextn-title": "अग्रिम{{PLURAL:$1|परिणामः|परिणामाः}}",
858 "shown-title": "प्रत्येकस्मिन् पृष्ठे $1 {{PLURAL:$1|परिणामः दृश्यताम्|परिणामाः दृश्यन्ताम्}}",
859 "viewprevnext": "दृश्यताम् ($1 {{int:pipe-separator}} $2) ($3)",
860 "searchmenu-exists": "<strong>अस्मिन् विकि-जालस्थाने \"[[:$1]]\" नामकं पृष्ठं विद्यते ।</strong> {{PLURAL:$2|0=|अन्यपरिणामाः दृश्यन्ताम्}}",
861 "searchmenu-new": "<strong> अस्मिन् विकि-जालस्थाने \"[[:$1]]\" इदं पृष्ठं सृज्यताम् ।\n</strong>\n{{PLURAL:$2|0=|तव अन्वेषणस्य परिणामोऽपि दृश्यताम् ।|तव अन्वेषणस्य परिणामाः अपि दृश्यन्ताम्}}",
862 "searchprofile-articles": "विषयसहितानि पृष्ठानि",
863 "searchprofile-images": "माध्यमसमुच्चयः",
864 "searchprofile-everything": "सर्वम्",
865 "searchprofile-advanced": "उन्नतम्",
866 "searchprofile-articles-tooltip": "$1 स्थले अन्विष्यताम्",
867 "searchprofile-images-tooltip": "सञ्चिकाः अन्विष्यन्ताम्",
868 "searchprofile-everything-tooltip": "सर्वत्र अन्विष्यताम् (चर्चापृष्ठानि अपि)",
869 "searchprofile-advanced-tooltip": "नामाकाशेषु अन्विष्यताम्",
870 "search-result-size": "$1 ({{PLURAL:$2|1 शब्दः|$2 शब्दाः}})",
871 "search-result-category-size": "{{PLURAL:$1|1 सदस्यः|$1 सदस्याः}} ({{PLURAL:$2|1 उपवर्गः|$2 उपवर्गाः}}, {{PLURAL:$3|1 सञ्चिका|$3 सञ्चिकाः}})",
872 "search-redirect": "($1 तः अनुप्रेषितम्)",
873 "search-section": "(विभागः $1)",
874 "search-category": "(वर्गः $1)",
875 "search-file-match": "(सञ्चिकापाठेन सह मेलः अस्ति)",
876 "search-suggest": "किं भवतः/भवत्याः आशयः एवमस्ति : $1",
877 "search-interwiki-caption": "बन्धु-प्रकल्पाः",
878 "search-interwiki-default": "$1 तः परिणामाः :",
879 "search-interwiki-more": "(अधिकानि)",
880 "search-relatedarticle": "सम्बद्धानि",
881 "searchrelated": "सम्बद्धानि",
882 "searchall": "सर्वाणि",
883 "showingresults": "#'''$2''' क्रमाङ्कात् आरभ्य {{PLURAL:$1|'''$1''' परिणामः अधः प्रदर्शितः|'''$1''' परिणामाः अधः प्रदर्शिताः}}।",
884 "showingresultsinrange": "#'''$2''' क्रमाङ्कात् आरभ्य #'''$3''' क्रमाङ्कपर्यन्तं {{PLURAL:$1|'''$1''' परिणामः अधः प्रदर्शितः|'''$1''' परिणामाः अधः प्रदर्शिताः}}।",
885 "search-showingresults": "{{PLURAL:$4|<strong>$3</strong> इत्येतेभ्यः <strong>$1</strong> परिणामः|<strong>$3</strong> इत्येतेभ्यः परिणामाः <strong>$1 - $2</strong>}}",
886 "search-nonefound": "भवतः/भवत्याः अपेक्षानुगुणः परिणामः न विद्यते ।",
887 "powersearch-legend": "उन्नतम् अन्वेषणम्",
888 "powersearch-ns": "नामाकाशेषु अन्विष्यताम् :",
889 "powersearch-togglelabel": "परीक्ष्यताम् :",
890 "powersearch-toggleall": "सर्वम्",
891 "powersearch-togglenone": "नैकमपि",
892 "powersearch-remember": "भविष्यस्य अन्वेषणेभ्यः एतत् चयनं स्मरतु",
893 "search-external": "बाह्यान्वेषणम्",
894 "searchdisabled": "{{SITENAME}} इत्यत्र अन्वेषणं कर्तुं न शक्यते ।\nतावता गूगल-माध्यमेन अन्वेषणं कर्तुं शक्यते ।\n'''पूर्वसूचना'''गूगल-जालस्थाने {{SITENAME}} इत्यस्य पुरातना सूचना भवितुम् अर्हति ।",
895 "search-error": "$1 इति अन्वेषणकाले दोषः प्राप्तः :",
896 "preferences": "इष्टतमानि",
897 "mypreferences": "इष्टतमानि",
898 "prefs-edits": "सम्पादनानां सङ्ख्याः :",
899 "prefsnologintext2": "स्वस्य इष्टतमानि परिवर्तितुं कृपया प्रविश्यताम् ।",
900 "prefs-skin": "त्वक्",
901 "skin-preview": "प्राग्दृश्यम्",
902 "datedefault": "इष्टतमानि न सन्ति",
903 "prefs-labs": "प्रयोगशालावैशिष्ट्यम्",
904 "prefs-user-pages": "योजकपृष्ठानि",
905 "prefs-personal": "सदस्यस्य विवरणम्",
906 "prefs-rc": "सद्यो जातानि परिवर्तनानि",
907 "prefs-watchlist": "निरीक्षासूचिः",
908 "prefs-editwatchlist": "निरीक्षासूचिः सम्पाद्यताम्",
909 "prefs-editwatchlist-label": "स्वस्य निरीक्षासूचौ प्रविष्टयः सम्पाद्यन्ताम् :",
910 "prefs-editwatchlist-edit": "स्वस्य अवेक्षणाऽऽवस्यां प्रविष्टयः दृश्यन्ताम्, अपाक्रियन्तां च",
911 "prefs-editwatchlist-raw": "अपक्वावेक्षणाऽऽवलिः सम्पाद्यताम्",
912 "prefs-editwatchlist-clear": "स्वस्य निरीक्षासूचिः रिक्तीक्रियताम्",
913 "prefs-watchlist-days": "निरीक्षासूचौ दर्शनियानि दिनानि :",
914 "prefs-watchlist-days-max": "$1 अधिकतम{{PLURAL:$1|दिनं|दिनानि}}",
915 "prefs-watchlist-edits": "अस्यां विस्तृत-निरीक्षासूचौ प्रदर्शयितुं महत्तमपरिवर्तनानां सङ्ख्या :",
916 "prefs-watchlist-edits-max": "अधिकतमसङ्ख्याः : १०००",
917 "prefs-watchlist-token": "निरीक्षासूचेः प्रतीकः :",
918 "prefs-misc": "विविधम्",
919 "prefs-resetpass": "कूटशब्दः परिवर्त्यताम्",
920 "prefs-changeemail": "वि-पत्रसङ्केतः परिवर्त्यताम्",
921 "prefs-setemail": "वि-पत्रसङ्केतः लिख्यताम्",
922 "prefs-email": "वि-पत्रविकल्पाः",
923 "prefs-rendering": "स्वरूपम्",
924 "saveprefs": "रक्ष्यताम्",
925 "restoreprefs": "मूलव्यवस्थापनानुगुणं (default settings) सर्वे विकल्पाः भवन्तु (सर्वेषु विभागेषु)",
926 "prefs-editing": "सम्पादनम्",
927 "rows": "पङ्कतयः :",
928 "columns": "स्तम्भाः :",
929 "searchresultshead": "अन्वेषणम्",
930 "stub-threshold": "<a href=\"#\" class=\"stub\">stub link</a> इत्यस्य प्रारूपणस्य (formatting) कृते प्रारम्भिकसोपानम् (अष्टकानि) :",
931 "stub-threshold-disabled": "निष्क्रियः",
932 "recentchangesdays": "नूतनपरिवर्तनेषु प्रदर्शनीयानि दिनानि :",
933 "recentchangesdays-max": "$1 अधिकतम{{PLURAL:$1|दिनं|दिनानि}}",
934 "recentchangescount": "फलकेषु सामान्यतया यानि परिवर्तनानि अभवन्, तेषां सङ्ख्या :",
935 "prefs-help-recentchangescount": "अत्र नूतनपरिवर्तनानि, पृष्ठेतिहासः, संरक्षिताऽऽवल्यश्च अन्तर्भवन्ति ।",
936 "prefs-help-watchlist-token2": "भवतः/भवत्याः निरीक्षासूचेः जालकरस्य (web feed) गुप्तकुञ्चिका अस्त्येषा । \nएषा कुञ्चिका यस्य पार्श्वे भविष्यति, सः भवतः/भवत्याः निरीक्षासूचिं द्रष्टुं प्रभविष्यति । अतः एषा गुप्ततया स्थाप्यताम् ।\n[[Special:ResetTokens|गुप्तकुञ्चिकां परिवर्तयितुम् अत्र नुद्यताम् ।]]।",
937 "savedprefs": "भवतः/भवत्याः इष्टतमानि रक्षितानि ।",
938 "timezonelegend": "समयवलयः (time zone) :",
939 "localtime": "स्थानीयसमयः :",
940 "timezoneuseserverdefault": "विकि-मूलविकल्पान् स्थापयन्तु ($1)",
941 "timezoneuseoffset": "अन्यम् (समयान्तरं निर्दिशतु)",
942 "servertime": "वितरकसमयः :",
943 "guesstimezone": "गवेक्षणे पूरयतु",
944 "timezoneregion-africa": "कालद्वीपः",
945 "timezoneregion-america": "अमेरिका",
946 "timezoneregion-antarctica": "अण्टार्कटिका",
947 "timezoneregion-arctic": "आर्कटिक्",
948 "timezoneregion-asia": "जम्बुमहाद्वीपः",
949 "timezoneregion-atlantic": "एट्लाण्टिक्-महासागरः",
950 "timezoneregion-australia": "ऑस्ट्रेलिया",
951 "timezoneregion-europe": "यूरोप",
952 "timezoneregion-indian": "हिन्दमहासागरः",
953 "timezoneregion-pacific": "प्रशान्तमहासागरः",
954 "allowemail": "अन्ययोजकैः प्रेषितेभ्यः वि-पत्रेभ्यः अनुमतिं ददातु",
955 "prefs-searchoptions": "अन्विष्यताम्",
956 "prefs-namespaces": "नामाकाशाः",
957 "default": "यदभावे",
958 "prefs-files": "सञ्चिकाः",
959 "prefs-custom-css": "स्वानुकूलसम्पादितं CSS",
960 "prefs-custom-js": "स्वानुकूलसम्पादितं JavaScript",
961 "prefs-common-css-js": "सर्वासां त्वचां (of skins) कृते CSS/JavaScript:",
962 "prefs-reset-intro": "भवान्/भवती अस्य पृष्ठस्य साहाय्येन स्वस्य इष्टतमविकल्पान् मूलविकि-विकल्पसदृशं स्थापयितुं (कर्तुं) शक्नोति ।\nपरन्तु ततः भवान्/भवती पूर्ववत् स्थितिं प्राप्तुं न शक्ष्यति ।",
963 "prefs-emailconfirm-label": "वि-पत्रं दृढीक्रियताम् :",
964 "youremail": "वि-पत्रसङ्केतः :",
965 "username": "{{GENDER:$1|सदस्यनाम}} :",
966 "prefs-memberingroups": "{{PLURAL:$1|समूहस्य|समूहानां}} {{GENDER:$2|सदस्यः|सदस्याः}} :",
967 "prefs-registration": "पञ्जीकरणकालः :",
968 "yourrealname": "वास्तविकनाम :",
969 "yourlanguage": "भाषा :",
970 "yourvariant": "भाषायाः सामग्रीवैविध्यम् :",
971 "prefs-help-variant": "एतस्य विकि-जालस्य पृष्ठगतविषयेषु भवता/भवत्या इष्टः प्रकारः वर्णविन्यासो वा प्रदर्शयितुम् ।",
972 "yournick": "नूतनहस्ताक्षरम् :",
973 "prefs-help-signature": "सम्भाषणपृष्ठेषु टिप्पणीं लिखित्वा अन्ते \"<nowiki>~~~~</nowiki>\" लिखतु । अनेन स्वस्य हस्ताक्षरेण सह टिप्पणीलेखनकालस्यापि उल्लेखः भविष्यति ।",
974 "badsig": "प्रारूपरहितं (raw) अयोग्यं हस्ताक्षरम् ।\nHTML चिह्नानि पश्यतु ।",
975 "badsiglength": "हस्ताक्षरं बहुलम्बमानम् अस्ति ।\nहस्ताक्षरं $1 {{PLURAL:$1|अक्षरात्|अक्षरेभ्यः}} दीर्घं न भवेत् ।",
976 "yourgender": "स्वपरिचयं कथं दातुम् इच्छति ?",
977 "gender-unknown": "स्वपरिचयं दातुं नेच्छामि ।",
978 "gender-male": "सः विकि-पृष्ठानि सम्पादयति ।",
979 "gender-female": "सा विकि-पृष्ठानि सम्पादयति ।",
980 "prefs-help-gender": "एतत् विवरणम् ऐच्छिकम् अस्ति । एतस्मिन् तन्त्रांशे\nलिङ्गाधारेण भवतः/भवत्याः सम्बोधनार्थम् अस्योपयोगः भवति ।\nएतत् विवरणं सार्वजनिकं भविष्यति ।",
981 "email": "वि-पत्रम्",
982 "prefs-help-realname": "वास्तविकनाम ऐच्छकम् अस्ति । भवान्/भवती एनं विकल्पं समर्थयति चेत्, भवतः/भवत्याः योगदानश्रेयस्य उल्लेखसमये अस्य उपयोगः भविष्यति ।",
983 "prefs-help-email": "वि-पत्रसङ्केतः अनिवार्यः नास्ति । किन्तु कूटशब्दः विस्मर्यते चेत्, तस्य परिवर्तनाय आवश्यकः भवति ।",
984 "prefs-help-email-others": "सदस्यपृष्ठ-सम्भाषणपृष्ठयोः माध्यमेन, वि-पत्रमाध्यमेन वा अन्ये सदस्याः भवतः/भवत्याः सम्पर्कं कर्तुं शक्नुयुः ।\nसम्पर्केऽस्मिन् भवतः/भवत्याः वि-पत्रसङ्केतम् अन्यसदस्याः ज्ञातुं न प्रभवन्ति ।",
985 "prefs-help-email-required": "वि-पत्रसङ्केतः अनिवार्यः ।",
986 "prefs-info": "मूलसूचना",
987 "prefs-i18n": "अन्ताराष्ट्रियकरणम्",
988 "prefs-signature": "हस्ताक्षरम्",
989 "prefs-dateformat": "दिनाङ्कस्य प्रारूपः",
990 "prefs-timeoffset": "समयान्तरम्",
991 "prefs-advancedediting": "सामान्यविकल्पाः",
992 "prefs-editor": "सदस्यः",
993 "prefs-preview": "प्राग्दृश्यम्",
994 "prefs-advancedrc": "विशेषविकल्पाः",
995 "prefs-advancedrendering": "विशेषविकल्पाः",
996 "prefs-advancedsearchoptions": "विशेषविकल्पाः",
997 "prefs-advancedwatchlist": "विशेषविकल्पाः",
998 "prefs-displayrc": "प्रदर्शन-विकल्पाः",
999 "prefs-displaywatchlist": "प्रदर्शन-विकल्पाः",
1000 "prefs-tokenwatchlist": "स्तोकम् (token)",
1001 "prefs-diffs": "अन्तरम्",
1002 "prefs-help-prefershttps": "आगामिप्रेवेशकाले एतत् परिवर्तनं सक्रियं भवष्यति ।",
1003 "prefswarning-warning": "स्वस्य इष्टतमानि-पुष्ठे भवता/भवत्या यत्, परिवर्तनं कृतं, तत् एतावता न रक्षितम् ।\n\"$1\" एतत् अनूद्य यदि भवान्/भवती एतत् पृष्ठं त्यक्ष्यति, तर्हि परिवर्तनं रक्षितं न भविष्यति ।",
1004 "prefs-tabs-navigation-hint": "परामर्शः : प्लवनयोः (tabs) मध्ये गमनागमनं कर्तुं भवान्/भवती वामतीरकुड्मलस्य, दक्षिणतीरकुड्मलस्य च उपयोगं कर्तुं शक्नोति ।",
1005 "userrights": "योजकाधिकारस्य प्रबन्धनम्",
1006 "userrights-lookup-user": "योजकसमूहस्य प्रबन्धनं करोतु",
1007 "userrights-user-editname": "सदस्यनाम दीयताम्",
1008 "editusergroup": "योजकसमूहः सम्पाद्यताम्",
1009 "editinguser": "'''[[User:$1|$1]]''' इत्यस्य सदस्यस्य सदस्याधिकारः परिवर्त्यते । $2",
1010 "userrights-editusergroup": "योजकसमूहः सम्पाद्यताम्",
1011 "saveusergroups": "योजकसमूहः रक्ष्यताम्",
1012 "userrights-groupsmember": "अस्य सदस्यः :",
1013 "userrights-groupsmember-auto": "निम्न{{PLURAL:$1|समूहस्य|समूहानाम्}} अन्तर्निहितः सदस्यः :",
1014 "userrights-groups-help": "अस्य सदस्यस्य समूहसदस्यत्वं परिवर्तयितुं शक्यते । \n* अङ्कनपेटिका (check box) अङ्किता चेत्, सदस्यः अस्य समूहस्य सदस्यः अस्ति ।\n* अङ्कनपेटिका अनङ्किता चेत्, योजकः अस्य समूहस्य सदस्यः नास्ति ।\n* एकवारं समूहः योजितः अपाकृतः वा चेत्, पुनः पूर्ववत् कर्तुं न शक्यते इति * चिह्नं सूचयति ।",
1015 "userrights-reason": "कारणम् :",
1016 "userrights-no-interwiki": "अन्यविकि-जालस्थानेषु योजकाधिकारं सम्पादयितुं ते अनुमतिः नास्ति ।",
1017 "userrights-nodatabase": "$1 दत्तांशनिधिः न विद्यते अथवा तु सः स्थानीयः नास्ति ।",
1018 "userrights-nologin": "सदस्येभ्यः अधिकारं दातुं प्रबन्धकत्वेन प्रवेशः आवश्यकः । [[Special:UserLogin|प्रविश्यताम्]]",
1019 "userrights-notallowed": "सदस्येभ्यः अधिकारं दातुं, योजकान् अपाकर्तुं च ते अनुमतिः नास्ति ।",
1020 "userrights-changeable-col": "परिवर्तनार्हाः समूहाः",
1021 "userrights-unchangeable-col": "परिवर्तयितुम् अनर्हाः समूहाः",
1022 "userrights-conflict": "सदस्याधिकारस्य परिवर्तनेषु अन्तर्विरोधः अस्ति ! कृपया स्वकृतानि परिवर्तनानि पुनरवलोक्य संरक्ष्यन्ताम् ।",
1023 "userrights-removed-self": "भवता/भवत्या सफलतया स्वाधिकाराः अपाकृताः । अतः भवान्/भवती एतत् पृष्ठं द्रष्टुं न प्रभवति ।",
1024 "group": "समूहः :",
1025 "group-user": "सदस्याः",
1026 "group-autoconfirmed": "स्वदृढितयोजकाः",
1027 "group-bot": "बॉट्स्",
1028 "group-sysop": "प्रबन्धकाः",
1029 "group-bureaucrat": "अधिकारिणः",
1030 "group-suppress": "अलक्ष्यम्",
1031 "group-all": "(सर्वम्)",
1032 "group-user-member": "{{GENDER:$1|सदस्यः}}",
1033 "group-autoconfirmed-member": "{{GENDER:$1|स्वदृढितयोजकः}}",
1034 "group-bot-member": "{{GENDER:$1|बॉट्}}",
1035 "group-sysop-member": "{{GENDER:$1|प्रबन्धकः}}",
1036 "group-bureaucrat-member": "{{GENDER:$1|अधिकारी}}",
1037 "group-suppress-member": "{{GENDER:$1|अलक्ष्यम्}}",
1038 "grouppage-user": "{{ns:project}}:सदस्याः",
1039 "grouppage-autoconfirmed": "{{ns:project}}:स्वदृढितयोजकाः",
1040 "grouppage-bot": "{{ns:project}}:बॉट्स्",
1041 "grouppage-sysop": "{{ns:project}}:प्रबन्धकाः",
1042 "grouppage-bureaucrat": "{{ns:project}}:अधिकारिणः",
1043 "grouppage-suppress": "{{ns:project}}:अलक्ष्यम्",
1044 "right-read": "पृष्ठानि पठ्यन्ताम्",
1045 "right-edit": "पृष्ठानि सम्पाद्यन्ताम्",
1046 "right-createpage": "पृष्ठानि निर्मीयन्ताम् ।(येषां सम्भाषणपृष्ठं न स्यात् ।)",
1047 "right-createtalk": "सम्भाषणपृष्ठानि निर्मीयन्ताम्",
1048 "right-createaccount": "नूतनप्रयोक्तृवृत्तान्तं रच्यन्ताम्",
1049 "right-minoredit": "लघुसम्पादनत्वेन अङ्कितं करोतु",
1050 "right-move": "शीर्षकाणि परिवर्त्यन्ताम्",
1051 "right-move-subpages": "उपपृष्ठैः सह पृष्ठं चालयतु",
1052 "right-move-rootuserpages": "मूलयोजकपृष्ठानि चाल्यन्ताम्",
1053 "right-move-categorypages": "वर्गपृष्ठानि चाल्यन्ताम्",
1054 "right-movefile": "सञ्चिकाः चाल्यन्ताम्",
1055 "right-suppressredirect": "पृष्ठं यदा चालयति, तदा मूलपृष्ठात् प्रतिप्रेषणं मास्तु ।",
1056 "right-upload": "उपारोहण(upload)सञ्चिकाः",
1057 "right-reupload": "वर्तमानसञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम्",
1058 "right-reupload-own": "अन्येन उपारोहिताः (upload) सञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम्",
1059 "right-reupload-shared": "विभक्तमाध्यमेन (shared media) स्थानीय-उपारोहिताः सञ्चिकाः नवीनसञ्चाकाभिः परिवर्त्यन्ताम्",
1060 "right-upload_by_url": "सार्वसङ्केतात् (URL) उपारोहिताः सञ्चिकाः",
1061 "right-purge": "पृष्ठस्य उपस्मृतिं (cache) रिक्तीक्रियताम्",
1062 "right-autoconfirmed": "सार्वसङ्केत(IP)आधारितेन मूल्यनियन्त्रणेन सह अस्य सम्बन्धः नास्ति",
1063 "right-bot": "स्वसञ्चालितप्रणालित्वेन एतां स्वीक्रियताम्",
1064 "right-nominornewtalk": "सम्भाषणपृष्ठस्य लघुपरिवर्तनानां विषये मा सूच्यताम्",
1065 "right-apihighlimits": "विदत्तसम्पर्कानुरूपविधेः (API) प्रश्नेषु उन्नतसीमाः उपयुज्यन्ताम्",
1066 "right-writeapi": "योग्यस्य विदत्तसम्पर्कानुरूपविधेः (API) उपयोगं करोतु",
1067 "right-delete": "पृष्ठानि अपाक्रियन्ताम्",
1068 "right-bigdelete": "दीर्घेतिहासयुक्तपृष्ठानि अपाक्रियन्ताम्",
1069 "right-deletelogentry": "योग्यसंरक्षिताऽऽवल्याः प्रविष्टयः (entries) अपाक्रियन्ताम्, पुनः स्थाप्यन्तां च",
1070 "right-deleterevision": "योग्यपृष्ठस्य संस्करणानि अपाक्रियन्ताम्",
1071 "right-deletedhistory": "अपाकृत-प्रविष्टीनाम् (Entry) इतिहासं पश्यतु (तत्सम्बद्धपाठं विना)",
1072 "right-deletedtext": "अपाकृतपाठस्य, अपाकृतसंस्करणस्य च परिवर्तनानि च पश्यतु",
1073 "right-browsearchive": "अपाकृतपृष्ठानि अन्विष्यन्ताम्",
1074 "right-undelete": "इदं पृष्ठं न अपाक्रियताम्",
1075 "right-suppressrevision": "प्रबन्धकैः निगूहितानि, सम्मुखं स्थापितानि च विशिष्टसंस्करणानि पुनः पश्यतु, पुनस्स्थापयतु च",
1076 "right-viewsuppressed": "अन्ययोजकैः गूहितं संस्करणं दृश्यताम्",
1077 "right-suppressionlog": "वैयक्तिकसंस्करणानि दृश्यन्ताम्",
1078 "right-block": "अस्य सदस्यस्य सम्पादनानि अवरुध्यन्ताम्",
1079 "right-blockemail": "वि-पत्रप्रेषयितुम् एषः सदस्यः अवरुध्यताम्",
1080 "right-hideuser": "सदस्यनाम अवरुध्यताम्, तत् अन्ययोजकेभ्यः गोप्यतां च",
1081 "right-ipblock-exempt": "स्वयम् अवरोधितं, समूहावरोधितम् अन्तर्जालसङ्केतम् (IP) अवगण्य अग्रे गच्छतु",
1082 "right-unblockself": "स्वं मा अवरुध्यताम्",
1083 "right-protect": "सुरक्षास्तरं परिवर्त्यतां, क्रमबद्धानि सुरक्षितपृष्ठानि सम्पाद्यन्तां च",
1084 "right-editprotected": "\"{{int:protect-level-sysop}}\"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम्",
1085 "right-editsemiprotected": "\"{{int:protect-level-autoconfirmed}}\"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम्",
1086 "right-editcontentmodel": "एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम्",
1087 "right-editinterface": "योजकमाध्यमं सम्पाद्यताम्",
1088 "right-editusercssjs": "अन्यस्य सदस्यस्य CSS, JavaScript सञ्चिकाः सम्पाद्यन्ताम्",
1089 "right-editusercss": "अन्यस्य सदस्यस्य CSS सञ्चिकाः सम्पाद्यन्ताम्",
1090 "right-edituserjs": "अन्यस्य सदस्यस्य JavaScript सञ्चिकाः सम्पाद्यन्ताम्",
1091 "right-editmyusercss": "स्वस्य CSS सञ्चिकाः सम्पाद्यन्ताम्",
1092 "right-editmyuserjs": "स्वस्य JavaScript सञ्चिकाः सम्पाद्यन्ताम्",
1093 "right-viewmywatchlist": "स्वस्य निरीक्षासूचिः दृश्यताम्",
1094 "right-editmywatchlist": "स्वस्य निरीक्षासूचिः सम्पाद्यताम् । अत्र ध्यातव्यं यत्, विना अधिकारेण अत्र अन्यपृष्ठानि योजयितुम् अवसरः अस्ति ।",
1095 "right-viewmyprivateinfo": "स्वस्य वैयक्तिकसूचनाः दृश्यन्ताम् (उदा. वि-पत्रसन्देशः, वास्तविकनाम)",
1096 "right-editmyprivateinfo": "स्वस्य वैयक्तिकसूचनाः सम्पाद्यन्ताम् (उदा. वि-पत्रसन्देशः, वास्तविकनाम)",
1097 "right-editmyoptions": "स्वस्य इष्टतमानि सम्पाद्यन्ताम्",
1098 "right-rollback": "कस्मिंश्चित् पृष्ठे येन अन्तिमयोजकेन परिवर्तनं कृतं, तत् परिवर्तनं शीर्घ्रं पूर्ववत् करोतु",
1099 "right-markbotedits": "पूर्ववत् यानि सम्पादनानि कृतानि, तानि बॉट्-सम्पादनत्वेन अङ्कितं करोतु",
1100 "right-noratelimit": "वेगस्य सीमायाः कारणेन परिवर्तनं न भवेत्",
1101 "right-import": "अन्यस्मात् विकि-जालस्थानात् पृष्ठानि आयातं करोतु",
1102 "right-importupload": "उपारोहिताभ्यः (upload) सञ्चिकाभ्यः पृष्ठानि आयातं करोतु",
1103 "right-patrol": "अन्येषां सम्पादनानि निरीक्षितत्वेन (patrolled) अङ्क्यन्ताम्",
1104 "right-autopatrol": "स्वस्य सम्पादनानि निरीक्षितत्वेन अङ्क्यन्ताम्",
1105 "right-patrolmarks": "नूतनपरिवर्तनेषु निरीक्षित-अङ्कनं दृश्यताम्",
1106 "right-unwatchedpages": "अदृष्टपृष्टानाम् आवलिः दृश्यताम्",
1107 "right-mergehistory": "पृष्ठानाम् इतिहासः विलीयताम्",
1108 "right-userrights": "सर्वयोजकाधिकारः सम्पाद्यताम्",
1109 "right-userrights-interwiki": "अन्यविकि-जालस्थानानां योजकाधिकारः सम्पाद्यताम्",
1110 "right-siteadmin": "दत्तांशनिधिं किलतु, अकिलितं च करोतु",
1111 "right-override-export-depth": "यानि पुष्ठानि पञ्चस्तरपर्यन्तं संलग्नानि सन्ति, तेषां सर्वेषां निर्यातं करोतु ।",
1112 "right-sendemail": "अन्ययोजकेभ्यः वि-पत्रं प्रेषयतु",
1113 "right-passwordreset": "निकुञ्चपुनारचितानां विद्युन्मानपत्राणाम् अवलोकनम् ।",
1114 "right-managechangetags": "दत्तांशात् [[Special:Tags|चिह्नानि]] निर्मीयन्ताम्, अपाक्रियन्तां च",
1115 "right-applychangetags": "[[Special:Tags|चिह्नानि]] एकस्य परिवर्तनेन सह प्रयुञ्जताम् ।",
1116 "right-changetags": "स्वतन्त्रसंस्करणे, प्रवेशावल्यां च [[Special:Tags|चिह्नानि]] ऐच्छितरीत्या स्थापयतु, निष्कासयतु च",
1117 "grant-group-email": "वि-पत्रं प्रेषयतु",
1118 "grant-uploadfile": "नवीनसञ्चिकाः आरोप्यन्ताम्",
1119 "newuserlogpage": "प्रयोक्तृ-सृजन-सूचिका",
1120 "newuserlogpagetext": "अयं योजकनिर्माणास्य प्रवेशः ।",
1121 "rightslog": "प्रयोक्तृ-अधिकार-सूचिका",
1122 "rightslogtext": "अयं योजकाधिकारस्य परिवर्तनकुञ्चः ।",
1123 "action-read": "इदं पृष्ठं पठ्यताम्",
1124 "action-edit": "इदं पृष्ठं सम्पाद्यताम्",
1125 "action-createpage": "पुटानि सृजतु ।",
1126 "action-createtalk": "चर्चापुटानि सृजतु ।",
1127 "action-createaccount": "नूतनयोजकस्थानं निर्मातु ।",
1128 "action-history": "पृष्ठस्य इतिहासः दृश्यताम्",
1129 "action-minoredit": "एतत्सम्पादनं लघु इति अङ्कयतु ।",
1130 "action-move": "एतत्पुटं चालयतु ।",
1131 "action-move-subpages": "एतत्पुटम् अस्य उपपुटानि च चालयतु ।",
1132 "action-move-rootuserpages": "मूलयोजकपुटानि चालयतु ।",
1133 "action-move-categorypages": "वर्गपृष्ठानि चाल्यन्ताम्",
1134 "action-movefile": "एतां सञ्चिकां चालयतु ।",
1135 "action-upload": "एतां सञ्चिकाम् उत्तारयतु ।",
1136 "action-reupload": "स्थितसञ्चिकां पुनर्लिखतु ।",
1137 "action-reupload-shared": "विभक्तकोशे एतां सञ्चिकां पुनर्लिखतु ।",
1138 "action-upload_by_url": "अन्तर्जालस्थानतः एतां सञ्चिकाम् उत्तारयतु ।",
1139 "action-writeapi": "श्वेतं API उपयोगः ।",
1140 "action-delete": "एतत्पुटं अपमर्जयतु ।",
1141 "action-deleterevision": "एतत् संस्करणम् अपाक्रियताम्",
1142 "action-deletedhistory": "अस्य पुटस्य अपमर्जितेतिहासम् अवलोकयतु ।",
1143 "action-browsearchive": "अपमर्जितपुटानि अन्विषतु ।",
1144 "action-undelete": "एतत्पुटम् अनपमर्जयतु ।",
1145 "action-suppressrevision": "सङ्गुप्तावतरणं पुनःपश्यतु पुनर्नयतु च ।",
1146 "action-suppressionlog": "एतत् स्वायत्तपुटम् अवलोकयतु ।",
1147 "action-block": "अन्ययोजकान् सम्पादनेन अवरोधतु ।",
1148 "action-protect": "अस्य पुटस्य सुरक्षास्तरं परिवर्तयतु ।",
1149 "action-rollback": "अन्तिमयोजकस्य सम्पादनं शीघ्रं प्रचालयतु यः निर्दिष्टपुटं सम्पादितवान् ।",
1150 "action-import": "अन्यस्मात् विकि-जालस्थानात् पृष्ठानि आयातं करोतु",
1151 "action-importupload": "उपारोहिताभ्यः (upload) सञ्चिकाभ्यः पृष्ठानि आयातं करोतु",
1152 "action-patrol": "अन्येषां सम्पादनम् आरक्षितमिव अङ्कयतु ।",
1153 "action-autopatrol": "भवतः सम्पादनम् आरक्षितम् इति अङ्कयतु ।",
1154 "action-unwatchedpages": "अपरीक्षितपुटानाम् आवलीम् अवलोकयतु ।",
1155 "action-mergehistory": "पुटेतिहासं विलीनं करोतु ।",
1156 "action-userrights": "सर्वयोजकाधिकारं सम्पादयतु ।",
1157 "action-userrights-interwiki": "योजकाधिकारान् अन्यविकिषु सम्पादयतु ।",
1158 "action-siteadmin": "पाठमूलस्य निशेधनम् अनिशेधनं च ।",
1159 "action-sendemail": "वि-पत्राणि प्रेषयतु ।",
1160 "action-editmywatchlist": "स्वस्य निरीक्षासूचिः दृश्यताम्",
1161 "action-viewmywatchlist": "स्वस्य निरीक्षासूचिः दृश्यताम्",
1162 "action-viewmyprivateinfo": "स्वस्य व्यक्तिगसूचना दृश्यताम्",
1163 "action-editmyprivateinfo": "स्वस्य व्यक्तिगतसूचना सम्पाद्यताम्",
1164 "action-editcontentmodel": "पृष्ठस्य विषयवस्तोः प्रारूपं सम्पाद्यताम्",
1165 "action-managechangetags": "दत्तांशात् चिह्नानि अपाक्रियतां, निर्मियन्तां च",
1166 "action-applychangetags": "स्वपरिवत्नैः सह चिह्नानि उपयुज्यताम्",
1167 "action-changetags": "स्वतन्त्रसंस्करणे, प्रवेशावल्यां च ऐच्छितरीत्या स्थापयतु, निष्कासयतु च",
1168 "nchanges": "$1 {{PLURAL:$1|परिवर्तनम्|परिवर्तनानि}}",
1169 "enhancedrc-since-last-visit": "$1 {{PLURAL:$1|तः अन्तिमम् अभ्यागमनम्}}",
1170 "enhancedrc-history": "इतिहासः",
1171 "recentchanges": "नूतनपरिवर्तनानि",
1172 "recentchanges-legend": "सद्यो जातानां परिवर्तनानां विकल्पाः",
1173 "recentchanges-summary": "अस्मिन् विकि-प्रकल्पे सद्यो जातानि परिवर्तनानि अत्र दृश्यन्ताम् ।",
1174 "recentchanges-noresult": "ईप्सितायां समयावधौ परिवर्तनानि न सन्ति",
1175 "recentchanges-feed-description": "अस्मिन् विकि-प्रकल्पे सद्यो जातानि परिवर्तनानि दर्श्यन्ताम्",
1176 "recentchanges-label-newpage": "अनेन सम्पादनेन नूतनपृष्ठस्य रचना अभूत् ।",
1177 "recentchanges-label-minor": "इदं लघु सम्पादनम्",
1178 "recentchanges-label-bot": "बोट्-द्वारा कृतं सम्पादनमेतत्",
1179 "recentchanges-label-unpatrolled": "एतावता अस्य सम्पादनस्य परिशीलिनं नाभूत् ।",
1180 "recentchanges-label-plusminus": "पृष्ठस्य आकारः एतावद्भिः बैट्स्-संख्याभिः परिवर्तितः",
1181 "recentchanges-legend-heading": "<strong>विकल्पविषयकम्</strong>",
1182 "recentchanges-legend-newpage": "{{int:recentchanges-label-newpage}} ([[Special:NewPages|अत्र नूतनपृष्ठानाम् आवलिः]] अपि दृश्यताम्)",
1183 "rcnotefrom": "<strong>$3, $4</strong> तः आरभ्य (<strong>$1</strong> पर्यन्तं) जातानि {{PLURAL:$5|परिवर्तनानि}} अधः प्रदर्शितानि ।",
1184 "rclistfrom": "$3 $2 पश्चात् जातानि नूतनानि परिवर्तनानि दृश्यन्ताम्",
1185 "rcshowhideminor": "$1 लघुसम्पादनानि",
1186 "rcshowhideminor-show": "दृश्यताम्",
1187 "rcshowhideminor-hide": "गोप्यताम्",
1188 "rcshowhidebots": "$1 बोट् इत्येतानि",
1189 "rcshowhidebots-show": "दृश्यताम्",
1190 "rcshowhidebots-hide": "गोप्यताम्",
1191 "rcshowhideliu": "$1 पञ्जीकृताः सदस्याः",
1192 "rcshowhideliu-show": "दृश्यताम्",
1193 "rcshowhideliu-hide": "गोप्यताम्",
1194 "rcshowhideanons": "अनामकाः सदस्याः $1",
1195 "rcshowhideanons-show": "दृश्यताम्",
1196 "rcshowhideanons-hide": "गोप्यताम्",
1197 "rcshowhidepatr": "$1 निरीक्षितसम्पादनानि",
1198 "rcshowhidepatr-show": "दृश्यताम्",
1199 "rcshowhidepatr-hide": "गोप्यताम्",
1200 "rcshowhidemine": "$1 मम सम्पादनानि",
1201 "rcshowhidemine-show": "दृश्यताम्",
1202 "rcshowhidemine-hide": "गोप्यताम्",
1203 "rclinks": "अन्तिमेषु $2 दिनेषु जातानि अन्तिमानि $1 परिवर्तनानि दृश्यन्ताम् <br />$3",
1204 "diff": "भेदः",
1205 "hist": "इतिहासः",
1206 "hide": "गोप्यताम्",
1207 "show": "दृश्यताम्",
1208 "minoreditletter": "(लघु)",
1209 "newpageletter": "(नवीनम्)",
1210 "boteditletter": "(बोट्)",
1211 "number_of_watching_users_pageview": "[$1 अवलोकयति {{PLURAL:$1|सदस्यः|सदस्याः}}]",
1212 "rc_categories": "वर्गान् नियतीकरोतु ।",
1213 "rc_categories_any": "कश्चित्",
1214 "rc-change-size-new": "$1 {{PLURAL:$1|byte|bytes}} परिवर्तनपश्चात् ।",
1215 "newsectionsummary": "/* $1 */ नवीनविभागः",
1216 "rc-enhanced-expand": "विवरणानि दृश्यन्ताम्",
1217 "rc-enhanced-hide": "विवरणानि गोप्यन्ताम्",
1218 "rc-old-title": "मूलरूपेण $1 इति रचितम् ।",
1219 "recentchangeslinked": "पृष्ठसम्बद्धानि परिवर्तनानि",
1220 "recentchangeslinked-feed": "पृष्ठ-सम्बन्धितानि परिवर्तनानि",
1221 "recentchangeslinked-toolbox": "पृष्ठसम्बद्धानि परिवर्तनानि",
1222 "recentchangeslinked-title": "\"$1\" इत्यस्मिन् जातानि परिवर्तनानि",
1223 "recentchangeslinked-summary": "विशेषपृष्ठेषु वर्गान्तर्गतपृष्ठेषु वा सद्यो जातानां परिवर्तनानाम् एषा आवलिः ।\n\n[[Special:Watchlist|भवतः/भवत्याः निरीक्षासूचौ]] विद्यमानानि पृष्ठानि अत्र '''स्थूलाक्षरैः''' दर्शितानि।",
1224 "recentchangeslinked-page": "पृष्ठनाम:",
1225 "recentchangeslinked-to": "अस्मिन् स्थाने अस्य पृष्ठस्य सम्बद्धानां पृष्ठानां परिवर्तनानि दर्श्यन्ताम्",
1226 "upload": "सञ्चिका उपारोप्यताम्",
1227 "uploadbtn": "सञ्चिका उपारोप्यताम्",
1228 "reuploaddesc": "उत्तारणम् अपकर्षतु उत्तरणप्रपत्रम् आगच्छतु च ।",
1229 "upload-tryagain": "उन्नतीकृतं सञ्चिकाविवरणं समर्पयतु ।",
1230 "uploadnologin": "न प्रविष्टम्",
1231 "uploadnologintext": "कृपया $1 सञ्चिकारोपणाय अपेक्षितः ।",
1232 "upload_directory_missing": "उत्तारणनिदेशनं ($1) नष्टम्, जालवितारकेन सर्जितुं न शक्यते ।",
1233 "upload_directory_read_only": "उत्तारणनिदेशनं ($1) तु जालवितारकेन लेखनयोग्यं नास्ति ।",
1234 "uploaderror": "उत्तरणदोषः ।",
1235 "upload-recreate-warning": "''' पूर्वसूचना ''' तन्नामयुक्ता सञ्चिका अपमर्जिता अथवा चालिता ।",
1236 "uploadtext": "सञ्चिकाः उत्तर्तुम् अधः सूचितरूपणि उपयोजयतु ।\nTo view or search previously uploaded files go to the [[Special:FileList|list of uploaded files]], (re)uploads are also logged in the [[Special:Log/upload|upload log]], deletions in the [[Special:Log/delete|deletion log]].\n\nTo include a file in a page, use a link in one of the following forms:\n* '''<code><nowiki>[[</nowiki>{{ns:file}}<nowiki>:File.jpg]]</nowiki></code>''' to use the full version of the file\n* '''<code><nowiki>[[</nowiki>{{ns:file}}<nowiki>:File.png|200px|thumb|left|alt text]]</nowiki></code>''' to use a 200 pixel wide rendition in a box in the left margin with 'alt text' as description\n* '''<code><nowiki>[[</nowiki>{{ns:media}}<nowiki>:File.ogg]]</nowiki></code>''' for directly linking to the file without displaying the file",
1237 "upload-permitted": "अनुमतसञ्चिकायाः {{PLURAL:$2|भेदः|भेदाः}} $1.",
1238 "upload-preferred": "अनुमतसञ्चिकायाः {{PLURAL:$2|भेदः|भेदाः}} $1.",
1239 "upload-prohibited": "अनुमतसञ्चिकायाः {{PLURAL:$2|भेदः|भेदाः}} $1.",
1240 "uploadlogpage": "उपारोहिताऽऽवलिः (Upload log)",
1241 "uploadlogpagetext": "अधः सद्यः काले उत्तारितसञ्चिकानाम् आवली अस्ति ।\nअधिकदृश्यविवरणार्थम् एतत् पश्यतु [[Special:NewFiles|gallery of new files]]",
1242 "filename": "सञ्चिकानाम",
1243 "filedesc": "सारांशः",
1244 "fileuploadsummary": "सारांशः :",
1245 "filereuploadsummary": "सञ्चिकापरिवर्तनानि ।",
1246 "filestatus": "प्रतिकृत्यधिकारस्य स्थितिः ।",
1247 "filesource": "स्रोतः :",
1248 "ignorewarning": "पूर्वसूचनां निर्लक्ष्य सञ्चिकाः कथञ्चित् संरक्षतु ।",
1249 "ignorewarnings": "पूर्वसूचनाः निर्लक्षतु ।",
1250 "minlength1": "सञ्चिकानाम न्यूनतिन्यूनम् एकाक्षरं भवेत् ।",
1251 "illegalfilename": "अस्यां \"$1\" सञ्चिकानाम्नि सङ्ख्या अस्ति । अत्र सा निषिद्धा । सञ्चिकां पुनः नामाङ्कयतु ।",
1252 "filename-toolong": "सञ्चिकानाम २४०बैट्स्तः अधिकदीर्घं न भवेत् ।",
1253 "badfilename": "\"$1\" इति सञ्चिकानाम परिवर्तितम् ।",
1254 "filetype-mime-mismatch": "\".$1\" इति सञ्चिकाविस्तारः अपमर्जितया MIME ($2) प्रकारस्य सञ्चिका मेलं न करोति ।",
1255 "filetype-badmime": "MIME प्रकारस्य \"$1\" सञ्चिकाः उत्तारयितुं नार्हन्ति ।",
1256 "filetype-bad-ie-mime": "जालदर्शिकया सूचितं यत् \"$1\" सञ्चिका अपायकरिणीसञ्चिका इति । अतः एताम् उत्तारयितुं नैव शक्यते ।",
1257 "filetype-unwanted-type": "'''\".$1\"''' काचित् अनपक्षिता सञ्चिका अस्ति । \nअपेक्षिता सञ्चिका एषा {{PLURAL:$3|अस्ति}} $2।",
1258 "filetype-banned-type": "'''\".$1\"'''सञ्चिका {{PLURAL:$4|प्रकारस्य }} अनुमतिः नास्ति ।\nप्रकारसञ्चिकायाः{{PLURAL:$3|}} अनुमतिरस्ति $2।",
1259 "filetype-missing": "अस्याः सञ्चिकायाः विस्तारः नास्ति । (उदाहरणम् \".jpg\")।",
1260 "empty-file": "समर्पिता सञ्चिका रिक्ता अस्ति ।",
1261 "file-too-large": "संयोजिता शीर्षिका सुदीर्घा अस्ति ।",
1262 "filename-tooshort": "सञ्चिकानाम अतीव ह्रस्वम् अस्ति ।",
1263 "filetype-banned": "ईदृशी सञ्चिका प्रतिबन्धिता ।",
1264 "verification-error": "सञ्चिकापरीक्षायाम् इयं सञ्चिका अनुत्तीर्णा ।",
1265 "hookaborted": "भवतः संस्करणप्रयत्नः विस्तारेण अपसारितः ।",
1266 "illegal-filename": "सञ्चिकानामलेखनं नानुमतः ।",
1267 "overwrite": "वर्तमानसञ्चिकायाः पुनर्लेखनं नानुमतम् ।",
1268 "unknown-error": "अज्ञातदोषः उपगतः ।",
1269 "tmp-create-error": "तत्कालिकसञ्चिकां सृष्टुं नैव शक्यते ।",
1270 "tmp-write-error": "तात्कालिकसञ्चिकायाः दोषसम्पादनम् ।",
1271 "large-file": "$1; इयं सञ्चिका $2. तः अधिका दीर्घा न स्यात् इति सूचितम् ।",
1272 "largefileserver": "इयं सञ्चिका वितारकस्य निदेशनात् अधिका दीर्घा अस्ति ।",
1273 "emptyfile": "उत्तारितसञ्चिका रिक्ता इति भाति । \nसञिकानामाङ्कनकारणं स्यात् ।\nएतां सञ्चिकाम् उत्तारयितुमिच्छति वा इति परिशीलयतु ।",
1274 "windows-nonascii-filename": "एषा विकि विशेषाक्षरयुक्तं सञ्चिकानाम न अनुमन्यते ।",
1275 "fileexists": "अनेन सञ्चिकानाम्ना काचित् सञ्चिकास्ति । यदि {{GENDER:|भवान्/भवती}} निश्चयेन न जानाति परिवर्तयितुम् इच्छति तर्हि <strong>[[:$1]]</strong> एतत् परिशीलयतु । : [[$1|thumb]]",
1276 "filepageexists": "अस्याः सञ्चिकायाः विवरणपुटम् तावत् निर्मितम् एव । <strong>[[:$1]]</strong>, अनेन नाम्ना सद्यः कापि सञ्चिका वर्तते । \nलिखितसारांशः विवरणपुटे न आगमिष्यति । \nते सारांशः तत्रागन्तुं स्वयं सम्पादयतु । [[$1|thumb]]",
1277 "fileexists-extension": "अनेन नाम्ना सदृनामाङ्किता सञ्चिका पूर्वमेव अस्ति । [[$2|thumb]]\n* उत्तर्यमानसञ्चिकायाः नाम <strong>[[:$1]]</strong>\n* वर्तमानसञिकायाः नाम <strong>[[:$2]]</strong>\n* अन्यनाम चेतुम् इच्छति ?",
1278 "fileexists-thumbnail-yes": "एषा सञ्चिका बृहच्चित्रस्य क्षीणाकारा इति भाति । ''(उङ्गुष्टाकारः)'' [[$1|thumb]]\n<strong>[[:$1]]</strong> सञ्चिकां पश्यतु । \nयदि परिक्षिता सञ्चिका एतादृशाकरस्य भवति तर्हि उत्तारणस्य आवश्यकता नास्ति ।",
1279 "file-thumbnail-no": "सञ्चिकानाम आरभते <strong>$1</strong>एतस्मात् ।\nन्यूनीकृताकारस्य चित्रम् इति भाति \nयदि एतच्चित्रं मूलाकारेण अस्ति तर्हि उत्तारयतु अन्यथा न ।",
1280 "fileexists-forbidden": "एदादृशनाम्नः सञ्चिका तावत् पूर्वमेवोपस्थिता । अस्य स्थाने अन्यां नोत्तारयितुं शक्यते । \nतथापि यदि एतां सञ्चिकाम् उत्तारयितुम् इच्छति तर्हि सञ्चिकायाः नाम परिवर्तयतु ।\n[[File:$1|thumb|center|$1]]",
1281 "fileexists-shared-forbidden": "एतस्य नाम्नः सञ्चिका विभक्तभाण्डारे तावत् अस्ति एव । \nतथापि यदि एतां सञ्चिकाम् उत्तारयितुम् इच्छति तर्हि अस्याः नामपरिवर्तनं करोतु ।\n[[File:$1|thumb|center|$1]]",
1282 "file-exists-duplicate": "एषा सञ्चिका तु {{PLURAL:$1|file|files}}: इत्यस्य प्रतिकृतिः ।",
1283 "file-deleted-duplicate": "अस्याः सञ्चिकायाः ([[:$1]]) सादृश्ययुक्ता सञ्चिकातु अपमर्जिता ।\nएतस्याः उत्तारणात् पूर्वं प्राचीनसञ्चिकायाः इतिहासः अवलोकनीयः ।",
1284 "file-deleted-duplicate-notitle": "एतस्मात् पूर्वम् समानसञ्चिका अपाकृता शीर्षकं गुहितम् । एतत् पुनः उपारोपणात् प्राक् यस्य पार्श्वे गुहितसञ्चिकादर्शनस्य अधिकारः अस्ति, तेन सह परामर्शं करोतु ।",
1285 "uploadwarning": "उत्तारणस्य पूर्वसूचना ।",
1286 "uploadwarning-text": "अधो दत्तं सञ्चिकाविवरणं संस्कृत्य पुनः यतताम् ।",
1287 "savefile": "सञ्चिकां संरक्षतु ।",
1288 "uploaddisabled": "सक्रियम् उत्तारयतु ।",
1289 "copyuploaddisabled": "निष्क्रियतः यु.आर्.एल् तः उत्तारयतु ।",
1290 "uploaddisabledtext": "उत्तारितसञ्चिकाः निष्क्रियाः ।",
1291 "php-uploaddisabledtext": "PHP मध्ये उत्तारितसञ्चिकाः निष्क्रियाः ।",
1292 "uploadscripted": "HTMLयुक्ताः अथवा लिपिसङ्केतयुक्ताः सञ्चिकाः जालदर्शिकया बाधिताः ।",
1293 "uploadscriptednamespace": "\"$1\" इत्येत् अमान्यं नामावकाशं SVG सञ्चिकायां विद्यते ।",
1294 "uploadinvalidxml": "उपारोहितसञ्चिकायां स्थितं XML व्याख्यायितं (parse) कर्तुं न शक्यते ।",
1295 "uploadvirus": "अस्यां सञ्चिकायां वैराणुः अस्ति । विवरणम् $1",
1296 "uploadjava": "इयं ZIP सञ्चिका अस्यां जावावर्गस्य सञ्चिकाः सन्ति । \nजावासञ्चिकाः उत्तरणं निषिद्धम् । यतः अनेन सुरक्षाबन्धाः शिथिलाः भवन्ति ।",
1297 "upload-source": "मूलसञ्चिका ।",
1298 "sourcefilename": "मूलसञ्चिकायाः नाम ।",
1299 "sourceurl": "मूलं URL:",
1300 "destfilename": "लक्षितसञ्चिकायाः नाम ।",
1301 "upload-maxfilesize": "सञ्चिकायाः गरिष्ठाकारः ।$1",
1302 "upload-description": "सञ्चिकाविवरणम् ।",
1303 "upload-options": "उत्तारणविकल्पाः ।",
1304 "watchthisupload": "इमां सञ्चिकाम् अवलोकयतु ।",
1305 "filewasdeleted": "अनेन नाम्ना उत्तारिता काचित् सञ्चिका पूर्वमेव अपमर्जिता ।\n $1 परिशील्य उत्तरणं पुनः उत्तारयतु ।",
1306 "filename-bad-prefix": "यस्याः सञ्चिकायाः उत्तारणं कुर्वाणः अस्ति तस्य नाम '''\"$1\"''' तः आरभते । यत् डिज़िटल् क्यामरा द्वारा दत्तम् अस्ति । \nअस्याः अधिकज्ञानप्रपकं किमपि अन्यत् नाम योजयतु ।",
1307 "upload-proto-error": "सदोषः क्रमः ।",
1308 "upload-proto-error-text": "स्वयम् उत्तरणं <code>http://</code> or <code>ftp://</code>. इत्यनेन सह आरब्धः भवति ।",
1309 "upload-file-error": "आन्तरिकः दोषः",
1310 "upload-file-error-text": "वितारके तात्कालिकसञ्चिकानिर्माणावसरे उपगतः आन्तरिकदोषः । \nसम्पर्कयतु एतम् [[Special:ListUsers/sysop|administrator]]",
1311 "upload-misc-error": "अज्ञातः उत्तारणदोषः ।",
1312 "upload-misc-error-text": "उत्तारणावसरे कश्चन अज्ञातदोषः उपगतः । \nURL मान्यम् अभिगम्यं वेति परिशील्य पुनः यतताम् ।[[Special:ListUsers/sysop|administrator]]",
1313 "upload-too-many-redirects": "URL अधिकपुनर्निदेशान् अन्तर्गतम् ।",
1314 "upload-http-error": "कश्चन HTTP दोषः उपगतः $1",
1315 "upload-copy-upload-invalid-domain": "अस्मिन् कोशे प्रतिकृत्युत्तारणम् उपलब्धं नास्ति ।",
1316 "backend-fail-stream": "सञ्चिका क्रमगता न $1.",
1317 "backend-fail-backup": "सञ्चिकां प्रतिचयनम् अशक्तम् $1.",
1318 "backend-fail-notexists": "$1 सञ्चिका न वर्तते ।",
1319 "backend-fail-hashes": "सञ्चिकादोषः तोलनार्थं न मिलति ।",
1320 "backend-fail-notsame": "$1 मध्ये काचित् अज्ञातसञ्चिका पूर्वमेवास्ति ।",
1321 "backend-fail-invalidpath": "$1 मान्यः सङ्ग्रहपथः न ।",
1322 "backend-fail-delete": "$1 सञ्चिकां परिमर्जितुं नैव शक्यते ।",
1323 "backend-fail-describe": "\"$1\" इति सञ्चिकार्थं प्रदत्तांशं परिवर्तयितुं नाशक्नोत्।",
1324 "backend-fail-alreadyexists": "$1 इति सञ्चिक पूर्वमेव वर्तते ।",
1325 "backend-fail-store": "$1 सञ्चिकां $2 मध्ये सङ्ग्रहितुं नैव शक्यते ।",
1326 "backend-fail-copy": "$1 सञ्चिकां $2 मध्ये प्रतिकृतिः कर्तुं नैव शक्यते ।",
1327 "backend-fail-move": "$1 सञ्चिकां $2 प्रति चालयितुं न शक्यते ।",
1328 "backend-fail-opentemp": "तात्कालिकसञ्चिकाः उद्घाटयितुं नैव शक्यते ।",
1329 "backend-fail-writetemp": "तात्कालिकसञ्चिकायां लेखितुं न शक्यते ।",
1330 "backend-fail-closetemp": "तात्कालिकसञ्चिकां पिधातुं नैव शक्यते ।",
1331 "backend-fail-read": "$1 इति सञ्चिकां पठितुं नैव शक्यते ।",
1332 "backend-fail-create": "$1 इति सञ्चिकां लेखितुं नैव शक्यते ।",
1333 "backend-fail-maxsize": "{{PLURAL:$2|one byte|$2 bytes}}तः अधिकम् अस्ति अतः $1 सञ्चिकां लेखितुं नैव शक्यते ।",
1334 "backend-fail-readonly": "\"$1\" सङ्ग्रहागारान्तः तु सद्यः केवलं पठनार्हः कारणं दत्तं तु \"''$2''\" ।",
1335 "backend-fail-synced": "\"$1\" सञ्चिका आन्तरिकसङ्ग्रहागारन्ते उपयोगायोग्यस्थितौ न अस्ति ।",
1336 "backend-fail-connect": "\"$1\" सङ्ग्राहागारन्ते सम्पर्कयितुं नैव शक्यते ।",
1337 "backend-fail-internal": "\"$1\"सङ्ग्रहागारन्ते अज्ञातदोषः उपगतः ।",
1338 "backend-fail-contenttype": "\"$1\"मध्ये सङ्ग्रहितुं सञ्चिकायाः प्रकारं निश्चिनोतुं नैव शक्यते ।",
1339 "backend-fail-batchsize": "$1 संचिकायाः गणस्य निक्षेपावकाशः प्रदत्तः । {{PLURAL:$1|operation|operations}}; समयनिर्बन्धः $2 {{PLURAL:$2|operation|operations}}.",
1340 "backend-fail-usable": "अपर्यापानुमतिकारणेन अथवा निदेशिकायाः /आधानस्य अभावात् \"$1\" सञ्चिकां लेखितुं न शक्यते ।",
1341 "filejournal-fail-dbconnect": "\"$1\" निक्षेपार्थं मूलपाठपत्रिकां सम्पर्कयितुं न शक्यते ।",
1342 "filejournal-fail-dbquery": "\"$1\"निक्षेपस्य कृते पत्रिकामूलपाठम् उन्नतीकर्तुं नैव शक्यते ।",
1343 "lockmanager-notlocked": "\"$1\" इत्येतत् उद्घाटयितुं न शक्यते यतः एतत् कीलितं न ।",
1344 "lockmanager-fail-closelock": "\"$1\" निमित्तं सञ्चिकाम् उद्घाटयितुं न शक्यते ।",
1345 "lockmanager-fail-deletelock": "\"$1\"कृते कपाटितसञ्चिकाम् अपमर्जितुं न शक्यते ।",
1346 "lockmanager-fail-acquirelock": "\"$1\"कपाटितुं न शक्यते ।",
1347 "lockmanager-fail-openlock": "\"$1\" निमित्तं सञ्चिकाम् उद्घाटयितुं न शक्यते ।",
1348 "lockmanager-fail-releaselock": "\"$1\"कपाटितुं न शक्यते ।",
1349 "lockmanager-fail-db-bucket": " $1 द्रेणपात्रे कपाटनीयमूलपाठाः अपर्याप्ताः सन्ति ।",
1350 "lockmanager-fail-db-release": "$1 मूलपाठेषु कपाटिकाविमोचनं नैव शक्यते ।",
1351 "lockmanager-fail-svr-acquire": "$1 वितारके कपाटिकायोजनं न शक्यते ।",
1352 "lockmanager-fail-svr-release": "$1 मूलपाठेषु कपाटिकाविमोचनं नैव शक्यते ।",
1353 "zip-file-open-error": "ZIP परिशीलनार्थम् उद्घाटनावसरे कश्चन दोषः सङ्गतः ।",
1354 "zip-wrong-format": "निश्चितसञ्चिका तु सञ्चिका ZIP नैव ।",
1355 "zip-bad": "ZIP सञ्चिका तु दूषिता अथवा अपठनीया अस्ति । \nसुरक्षार्थं परिशीलयितुं न शक्यते ।",
1356 "zip-unsupported": "एषा सञिका तु मीडियाविकिना अननुमोदिता ZIP सञ्चिका अस्ति ।\nसुरक्षर्थं सम्यक् परिशील्या न भवति ।",
1357 "uploadstash": "राशीः उत्तारयतु ।",
1358 "uploadstash-summary": "एतत्पुटम् उत्तारितसञ्चिकानां सम्पर्कं साधयति । विक्याम् एतानि प्रकाशितानि न । योजकः उत्तारितवानपि एताः सञ्चिकाः अदृश्याः सन्ति ।",
1359 "uploadstash-clear": "राशीकृतसञ्चिकाः विशदयतु ।",
1360 "uploadstash-nofiles": "भवान् सञ्चिकाः न राशीकृतवान् ।",
1361 "uploadstash-badtoken": "प्रक्रियाचरणं सफलम् । किन्तु प्रायः ते सम्पादनाधिकारः विनष्टः । पुनः यतताम् ।",
1362 "uploadstash-errclear": "सञ्चिकविशदनं सफलम् ।",
1363 "uploadstash-refresh": "सञ्चिकावलीं संस्करोतु ।",
1364 "invalid-chunk-offset": "अमान्यं चङ्क् आफ्सेट्",
1365 "img-auth-accessdenied": "अभिगमनम् अपलपितम् ।",
1366 "img-auth-nopathinfo": "पथसूची विनष्टा ।\nते वितारकः सूचनाः प्रेषयितुं संसिद्धः न ।\nएतत् CGI अवलम्बितं स्यात् अपि च img_auth अनुमोदनं न करोति ।\nSee https://www.mediawiki.org/wiki/Special:MyLanguage/Manual:Image_Authorization.",
1367 "img-auth-notindir": "सुदृढितायाम् उत्तारणनिदेशिकायाम् अभ्यर्थितपथः नास्ति ।",
1368 "img-auth-badtitle": "\"$1\"तः मान्यशीर्षिकां निर्मातुं न शक्यते ।",
1369 "img-auth-nologinnWL": "नामाभिलेखेन न प्रविष्टः अपिच $1 तु श्वेतावली न ।",
1370 "img-auth-nofile": "\"$1\" इति सञ्चिका न वर्तते ।",
1371 "img-auth-isdir": "भवान् \"$1\"निदेशिकाम् अभिगन्तुं यतते ।\nसञ्चिकाभिगमनम् एव अनुमतम् ।",
1372 "img-auth-streaming": "\"$1\"इत्यस्य प्रवाहिनी ।",
1373 "img-auth-public": "स्वायत्तविकितः सञ्चिकाः नेतुम् अयं कार्यक्रमः img_auth.php उपयुज्यते ।\nएषा विकिः सार्वजनिकविकिः इति दृढिता । \nवैकल्पिकसुरक्षार्थं img_auth.php अपलपितः । ।",
1374 "img-auth-noread": "\"$1\"पठने सदस्यस्य अभिगमनं नास्ति ।",
1375 "http-invalid-url": " $1 इति अमान्यम् URL ।",
1376 "http-invalid-scheme": "\"$1\"योजनायुक्तं URLs नानुमोदितानि ।",
1377 "http-request-error": " अज्ञातदोषात् HTTP अभ्यर्थनं निष्पलम् ।",
1378 "http-read-error": "HTTP पठनदोषः।",
1379 "http-timed-out": "HTTP अभ्यर्थनं कालातीतम् ।",
1380 "http-curl-error": "दोषाहरणस्य URL: $1",
1381 "http-bad-status": "HTTP : $1 $2अभ्यर्थने समस्या आसीत् ।",
1382 "upload-curl-error6": "URL प्राप्तुं न शक्यते ।",
1383 "upload-curl-error6-text": "उपपन्नं URL न प्राप्नोति ।\nद्विटङ्कनेन URLअदोषत्वं क्षेत्रं च परिशीलयतु ।",
1384 "upload-curl-error28": "उत्तारणस्य समयातीतः ।",
1385 "upload-curl-error28-text": "जालक्षेत्रेण प्रतिस्पन्दितुं दीर्घकालः आश्रितः । \nजालक्षेत्रस्य जीवितं परिशीलयतु । अथवा कञ्चित्कालान्तरेण प्रयतताम् । \nभवान् न्यूनकार्यव्यस्तकाले प्रयत्नं करोतु ।",
1386 "license": "अनुमतिदानम्",
1387 "license-header": "अनुमतिदानम्",
1388 "nolicense": "चियनं नास्ति ।",
1389 "licenses-edit": "अनुज्ञापत्रस्य विकल्पानि सम्पाद्यन्ताम्",
1390 "license-nopreview": "पूर्वावलोकनं न मिलति ।",
1391 "upload_source_url": "(यतः भवान्/भवती सञ्चिकाम् अचिनोत् मान्यं, प्रचारात्मकाभिगमनयुतं URL)",
1392 "upload_source_file": " (यतः भवान्/भवती सञ्चिकाम् अचिनोत् ते सङ्गणकस्य सञ्चिका)",
1393 "listfiles-delete": "अपाक्रियताम्",
1394 "listfiles-summary": "एतद्विशेषपुटम् उत्तारितसञ्चिकाः प्रदर्शयति । \nयोजकेन शुद्धाः अतिनूतनं सञ्चिकाः केवलम् अत्र प्रदर्शयति ।",
1395 "listfiles_search_for": "माध्यमनामधेयार्थम् अन्विषतु ।",
1396 "listfiles-userdoesnotexist": "\"$1\" इत्यषा सदस्यलेखा पञ्जीकृता नास्ति ।",
1397 "imgfile": "संचिका",
1398 "listfiles": "सञ्चिकावली",
1399 "listfiles_thumb": "अंगुष्ठनखाकारम् ।",
1400 "listfiles_date": "दिनाङ्क",
1401 "listfiles_name": "नाम",
1402 "listfiles_user": "सदस्यः",
1403 "listfiles_size": "आकार",
1404 "listfiles_description": "वर्णनम्",
1405 "listfiles_count": "आवृत्ति",
1406 "listfiles-show-all": "चित्रस्य पुरातनं संस्करणं योज्यताम्",
1407 "listfiles-latestversion": "वर्तमानसंस्करणम्",
1408 "listfiles-latestversion-yes": "आम्",
1409 "listfiles-latestversion-no": "न",
1410 "file-anchor-link": "सञ्चिका",
1411 "filehist": "सञ्चिकायाः इतिहासः",
1412 "filehist-help": "सञ्चिका तत्समये कीदृशी आसीदिति द्रष्टुं दिनाङ्कः/समयः नुद्यताम् ।",
1413 "filehist-deleteall": "सर्वान् परिमर्जतु ।",
1414 "filehist-deleteone": "अपाक्रियताम्",
1415 "filehist-revert": "प्रत्यावर्तनम्",
1416 "filehist-current": "वर्तमानः",
1417 "filehist-datetime": "दिनाङ्कः/समयः",
1418 "filehist-thumb": "लघ्वाकृतिः",
1419 "filehist-thumbtext": "$1 इत्यस्य संस्करणस्य लघुस्वरूपम् ।",
1420 "filehist-nothumb": "अङ्गुष्टनखाकारकं नाश्ति ।",
1421 "filehist-user": "सदस्यः",
1422 "filehist-dimensions": "आयामाः",
1423 "filehist-filesize": "सञ्चिकाकारः ।",
1424 "filehist-comment": "टिप्पणी",
1425 "imagelinks": "सञ्चिकायाः उपयोगः",
1426 "linkstoimage": "{{PLURAL:$1|अधो निर्दिष्टपृष्ठस्य परिसन्धयः संलग्नाः सन्ति|$1 अधो निर्दिष्टपृष्ठानां परिसन्धिः संलग्ना अस्ति}}:",
1427 "linkstoimage-more": "{{PLURAL:$1|$1}} तः अधिकपुटानि अस्यां सञ्चिकायां योज्यन्ते । \nअधोनिदेशितसूची सञ्चिकाभिः योजनीयपुटानि पश्यति ।{{PLURAL:$1|$1 पृष्ठ|$1 पृष्ठ}} \n[[Special:WhatLinksHere/$2|पूर्णसूची]] अपि लभ्यते ।",
1428 "nolinkstoimage": "अनया सञ्चिकया सह न किमपि पृष्ठं सल्लग्नम् अस्ति",
1429 "morelinkstoimage": " [[Special:WhatLinksHere/$1|more links]] मध्ये सञ्चिकामवलोकयतु ।",
1430 "linkstoimage-redirect": "$1 (सञ्चिका पुनर्निदेशिता) $2",
1431 "duplicatesoffile": "अधो निदेशितसञ्चिका द्विप्रतिः । {{PLURAL:$1|}} विशेषविवरणार्थम् अत्र प्रविशतु । [[Special:FileDuplicateSearch/$2|more details]]",
1432 "sharedupload": "इयं संचिका $1 इत्यस्मादस्ति, एषा खलु अन्येष्वपि प्रकल्पेषु प्रयोक्तुं शक्यते।",
1433 "sharedupload-desc-there": "एषा सञ्चिका $1 तथा अन्यप्रकल्पेन च उपयुक्ता ।\nइत्योप्यतिशयसूचनार्थं $2 सञ्चिकाविवरणपुटं पश्यतु ।",
1434 "sharedupload-desc-here": "$1 इत्यतः उद्धृता एषा सञ्चिका अन्येषु प्रकल्पेषु उपयोगार्हा ।\nअस्याः सञ्चिकायाः [$2 सञ्चिकाविवरणपृष्ठम्] इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं वर्तते ।",
1435 "sharedupload-desc-edit": " एषा सञ्चिका $1 इत्यतः उद्धृता अन्यासु योजनासु उपयोगार्हा । \nअस्याः सञ्चिकायाः [$2 सञ्चिकाविवरणपृष्ठम्] इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं यथा ।",
1436 "sharedupload-desc-create": "एषा सञ्चिका $1 इत्यतः उद्धृता अन्यासु योजनासु उपयोगार्हा । \nअस्याः सञ्चिकायाः [$2 सञ्चिकाविवरणपृष्ठम्] इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं यथा ।",
1437 "filepage-nofile": "अनेन नाम्ना कापि सञ्चिका न वर्तते ।",
1438 "filepage-nofile-link": "अनेन नाम्ना कापि सञ्चिका न वर्तते । $1 इत्येतत् उत्तारयितुं शक्नोति ।",
1439 "uploadnewversion-linktext": "अस्य पृष्ठस्य नूतनाम् आवृत्तिं उद्भारयतु",
1440 "shared-repo-from": "$1 इत्यस्मात् ।",
1441 "shared-repo": "विभक्तः कोशः ।",
1442 "upload-disallowed-here": "अस्याः सञ्चिकायाः उपरि पुनर्लेखनम् अशक्यम् ।",
1443 "filerevert": "$1 अनुवर्तताम् ।",
1444 "filerevert-legend": "सञ्चिकाम् अनुवर्तताम् ।",
1445 "filerevert-intro": "भवान् '''[[Media:$1|$1]]''' इति सञ्चिकायाः $4 इत्यवतरणं $3, $2 इति अनुवर्तमानः अस्ति ।",
1446 "filerevert-comment": "कारणम् :",
1447 "filerevert-defaultcomment": "$2 इत्येनं $1 समयस्य अवतरणम् अनुवृत्तम् ।",
1448 "filerevert-submit": "अनुवर्तताम् ।",
1449 "filerevert-success": "'''[[Media:$1|$1]]''' इत्येनं $4 $2 को $3 समयावतरणम् अनुवृत्तम् ।",
1450 "filerevert-badversion": "दत्तसमये सन्देशदायिका सञ्चिका प्राचीनावतरणं नास्ति ।",
1451 "filedelete": "$1 इत्येतत् अपमर्जतु ।",
1452 "filedelete-legend": "सञ्चिकाम् अपमर्जतु ।",
1453 "filedelete-intro": "'''[[Media:$1|$1]]''' इति सञ्चिकायाः इतिहाससहितम् अपमर्जयन् अस्ति ।",
1454 "filedelete-intro-old": "भवान्'''[[Media:$1|$1]]''' इत्यस्य [$4 $2 इत्येतयोः $3 कालस्य अवतरणम्] अपमार्जयन् अस्ति ।",
1455 "filedelete-comment": "कारणम् :",
1456 "filedelete-submit": "अपाक्रियताम्",
1457 "filedelete-success": "'''$1''' अपमर्जितम् ।",
1458 "filedelete-success-old": "'''[[Media:$1|$1]]''' इत्यस्य $2 इत्येतत् $3 समयस्यावतरणम् अपमर्जितम् ।",
1459 "filedelete-nofile": "'''$1''' न वर्तते ।",
1460 "filedelete-nofile-old": "'''$1''' इत्यस्य भवता वर्णितविशेषतायुतम् अवतरणम् अत्र न वर्तते ।",
1461 "filedelete-otherreason": "अपरम्/अतिरिक्तं कारणम् :",
1462 "filedelete-reason-otherlist": "अन्यकारणम्",
1463 "filedelete-reason-dropdown": "* अपमर्जनस्य सामान्यं कारणम् । \n** कृतिस्वाम्यस्य उल्लङ्घनम् । \n** प्रतिकृता सञ्चिका ।",
1464 "filedelete-edit-reasonlist": "अपमार्जनकारणानि सम्पादयतु ।",
1465 "filedelete-maintenance": "सञ्चिकानाम् अपमर्जनम् अनमपमर्जनं च निर्वहणकाले तात्कालिकतया निष्क्रियौ ।",
1466 "filedelete-maintenance-title": "सञ्चिकाम् अपमर्जितुं न शक्यते ।",
1467 "mimesearch": "MIME अन्वेषणम् ।",
1468 "mimesearch-summary": "MIME-प्रकारानुसारं सञ्चिकान्वेषणार्थम् एतत्पुटम् उपयोक्तुं शाक्नोति । \nइनपुट: सञ्चिकायाः प्रकारः/उपप्रकारः/*, उदाहरणम्. <code>image/jpeg</code>.",
1469 "mimetype": "MIME प्रकारः :",
1470 "download": "डाउनलोड",
1471 "unwatchedpages": "अनवलोकितपुटानि ।",
1472 "listredirects": "चालितानाम् अवली ।",
1473 "listduplicatedfiles": "प्रतिकृतिभिः सह सञ्चिकानाम् आवलिः",
1474 "listduplicatedfiles-summary": "यासां सञ्चिकानां नवीनतमं संस्करणम् अन्यसञ्चिकानां प्रतिलिपिः अस्ति, तादृशानां सञ्चिकानाम् एषा आवलिः अस्ति । केलवं स्थापियसञ्चिका एव अन्तर्भवन्ति ।",
1475 "listduplicatedfiles-entry": "[[:File:$1|$1]] इत्यस्याः सञ्चिकायाः [[$3|{{PLURAL:$2|एका प्रतिकृतिः|$2 प्रतिकृतयः}}]].",
1476 "unusedtemplates": "अनुपयुक्ताः प्राकृतयः ।",
1477 "unusedtemplatestext": "अस्मिन् पुटे {{ns:template}} नामस्थानयुतानि सर्वपुटानि अन्तर्गतानि । यानि अन्यपुटेषु न सन्ति । \nअस्य अपमर्जनात् पूर्वं सञ्चिकायाः अन्यानुबन्धान् परिशीलयतु ।",
1478 "unusedtemplateswlh": "अन्यानुबन्धाः ।",
1479 "randompage": "यादृच्छिकं (random) पृष्ठं",
1480 "randompage-nopages": "अधोनिदेशितनामस्थाने पुटानि न सन्ति । {{PLURAL:$2| एतन्नमस्थाने}} नास्ति : $1।",
1481 "randomincategory": "वर्गे यादृच्छिकं पृष्ठम्",
1482 "randomincategory-invalidcategory": "\"$1\" इत्येत् अमान्यं वर्गनाम अस्ति ।",
1483 "randomincategory-nopages": "[[:Category:$1|$1]] इत्यस्मिन् वर्गे पृष्ठं न विद्यते ।",
1484 "randomincategory-category": "वर्गः :",
1485 "randomincategory-legend": "वर्गे यादृच्छिकं पृष्ठम्",
1486 "randomredirect": "यादृच्छिकचालनम् ।",
1487 "randomredirect-nopages": "$1नामस्थाने चालनानि न सन्ति ।",
1488 "statistics": "साङ्ख्यिकी",
1489 "statistics-header-pages": "पुटसाङ्ख्यिकाः ।",
1490 "statistics-header-edits": "सङ्ख्यिकाः सम्पादयतु ।",
1491 "statistics-header-users": "योजकसाङ्ख्यिकाः ।",
1492 "statistics-header-hooks": "अन्यसाङ्ख्यिकाः ।",
1493 "statistics-articles": "आधेयपुटानि ।",
1494 "statistics-pages": "पृष्ठानि",
1495 "statistics-pages-desc": "अस्यां विक्यां तु सम्भाषाणपुटसहितानि अन्यसर्वपुटानि चालितानि ।",
1496 "statistics-files": "उद्भारितसञ्चिकाः",
1497 "statistics-edits": "{{SITENAME}} व्यवस्थापनपर्यन्तं पुटसम्पादनानि ।",
1498 "statistics-edits-average": "प्रतिपुटं माध्यसम्पादनानि ।",
1499 "statistics-users": "पञ्जीकृतः [[Special:ListUsers|सदस्यः]]",
1500 "statistics-users-active": "सक्रियाः सदस्याः",
1501 "statistics-users-active-desc": "गतेषु {{PLURAL:$1|day|$1 दिनेषु}} सक्रियाः सदस्याः ।",
1502 "pageswithprop": "प्रगुणविशेषयुतानि पृष्ठानि",
1503 "pageswithprop-legend": "प्रगुणविशेषयुतानि पृष्ठानि",
1504 "pageswithprop-text": "निश्चितपृष्ठस्य अवच्छेदकतानाम् उपयोगं कुर्वतानां पृष्ठानाम् आवलिः ।",
1505 "pageswithprop-prop": "अवच्छेदकतानाम :",
1506 "pageswithprop-submit": "गम्यताम्",
1507 "pageswithprop-prophidden-long": "दीर्घपाठावच्छेकः गुहितः ($1)",
1508 "pageswithprop-prophidden-binary": "द्व्यङ्कावच्छेकः नोपयुज्यते : ($1)",
1509 "doubleredirects": "दुगुनी-अनुप्रेषिते",
1510 "doubleredirectstext": "एतत्पुटं तेषां पुटानां सूची अस्ति यानि अन्यपुनर्निदेशितपुटानि प्रति पुनरिदेशितानि सन्ति । \nप्रत्येकं पङ्क्तिः प्रथमद्वितीयपुनर्निदेशम् अन्तर्गता । द्वितीयपुनर्निदेशः लक्ष्यं यत् वास्तवं लक्ष्यपुटं प्रथमं प्रदर्शितम् । \nअपि च प्रथमपुनर्निदेशः वास्तवेन एतदेवलक्षितं स्यात् । <del>काटी गई</del> प्रविष्टयः परिहृताः ।",
1511 "double-redirect-fixed-move": "[[$1]] इत्यस्य स्थानं परिवर्तितम् । \nइदानीम् [[$2]] इत्यस्य दिशि पुनर्निदिष्टम् अस्ति ।",
1512 "double-redirect-fixed-maintenance": "प्रबन्धनकार्ये [[$1]] तः [[$2]] पुनर्निदेशद्वयस्य स्वतः समस्यानिवारणं जातम् ।",
1513 "double-redirect-fixer": "पुनर्निदेशस्य बन्धकः ।",
1514 "brokenredirects": "भग्नपुनर्निदेशाः ।",
1515 "brokenredirectstext": "अधो दत्तपुनर्निदेशाः अवृत्तपुटैः सह अनुबन्दं रक्षन्ति ।",
1516 "brokenredirects-edit": "सम्पाद्यताम्",
1517 "brokenredirects-delete": "अपाक्रियताम्",
1518 "withoutinterwiki": "भाषानुबन्धरिहातानि पुटानि ।",
1519 "withoutinterwiki-summary": "अधस्थपुटानि अन्यभाषावतरणैः अनुबन्धं न कुर्वन्ति ।",
1520 "withoutinterwiki-legend": "पूर्वोऽपपदम्",
1521 "withoutinterwiki-submit": "दर्श्यताम्",
1522 "fewestrevisions": "न्यूनतमालोकनयुक्तपुटानि ।",
1523 "nbytes": "$1 {{PLURAL:$1|अष्टकम्|अष्टकानि}}",
1524 "ncategories": "{{PLURAL:$1|वर्गः|वर्गाः }}",
1525 "ninterwikis": "$1 {{PLURAL:$1|अन्तार्विकी|अन्तार्विक्यः}}",
1526 "nlinks": "$1 {{PLURAL:$1|परिसन्धिः|परिसन्धयः}}",
1527 "nmembers": "$1 {{PLURAL:$1|सदस्यः|सदस्याः}}",
1528 "nmemberschanged": "$1 → $2 {{PLURAL:$2|सदस्यः|सदस्याः}}",
1529 "nrevisions": "$1 {{PLURAL:$1|पुनरावृत्तिः}}",
1530 "nimagelinks": "$1 {{PLURAL:$1|पुटम्|पुटानि}} प्रयुक्तानि ।",
1531 "ntransclusions": "$1 {{PLURAL:$1|पुटम्|पुटानि}} प्रयुक्तानि ।",
1532 "specialpage-empty": "अस्य वृत्तस्य परिणामः नास्ति ।",
1533 "lonelypages": "अनाथपुटानि ।",
1534 "lonelypagestext": "{{SITENAME}} इत्यस्मिन् अधो निदेशितपुटानि नानुबद्धानि अथवा अन्तर्गतानि अन्यपुटेषु ।",
1535 "uncategorizedpages": "अवर्गीकृतपुटानि ।",
1536 "uncategorizedcategories": "अवर्गीकृताः वर्गाः ।",
1537 "uncategorizedimages": "अवर्गीकृताः सञ्चिकाः ।",
1538 "uncategorizedtemplates": "अवर्गीकृताः प्रकृतयः ।",
1539 "unusedcategories": "अनुपयुक्ताः वर्गाः ।",
1540 "unusedimages": "अनुपयुक्तानि पुटाणी ।",
1541 "wantedcategories": "आवश्यकाः वर्गाः ।",
1542 "wantedpages": "आवश्यकपुटानि ।",
1543 "wantedpages-summary": "यैः पृष्ठैः सह मुख्यतया परिसन्धितानि पृष्ठानि सन्ति, तादृशानाम् अविद्यमानानां पृष्ठानाम् आवलिः । अत्र पुनर्निर्दिष्टपृष्ठानां परिसन्धयः न सन्ति । पुनर्निर्दिष्टपृष्ठानाम् अविद्यमानानां पृष्ठानाम् आवल्यै अत्र दृश्यताम्, [[{{#special:BrokenRedirects}}|भङ्गसम्बन्धैः युक्तानि पुनर्निर्दिष्टानि पृष्ठानि]] ।",
1544 "wantedpages-badtitle": "$1 परिणामनिरूपणे अमान्यशीर्षकम् ।",
1545 "wantedfiles": "आवश्यकाः सञ्चिकाः ।",
1546 "wantedfiletext-cat": "अधो दत्तसञ्चिकाः उपयुक्ताः किन्तु न वर्तन्ते । बाह्यकोशानां सञ्चिकाः उपस्थिताः इति एताः सूच्यां स्युः । एतादृशः कोपि सदोषप्रवेशः<del> अवरुद्धः</del> भवति । अपि च यत्पुटं तादृश्याः अनुपस्थितसञ्चिकायाः प्रयोगं कुर्वन्ति तासं सूची [[:$1]] मध्ये अस्ति ।",
1547 "wantedfiletext-cat-noforeign": "अधो दत्ताः सञ्चिकाः उपयुक्ताः किन्तु न वर्तन्ते । बाह्यकोशस्य सञ्चिकाः उपस्थिताः इति एतस्यां सूच्यां स्युः [[:$1]] ।",
1548 "wantedfiletext-nocat": "अधो दत्ताः सञ्चिकाः उपयुक्ताः किन्तु न वर्तन्ते । बाह्यकोशस्य सञ्चिकाः उपस्थिताः इति एताः सूच्यां स्युः । तदृशः कोऽपि सदोषप्रवेशः<del>struck out</del>. अत्र स्यात् ।",
1549 "wantedfiletext-nocat-noforeign": "अधो दत्ताः सञ्चिकाः उपयुक्ताः किन्तु न वर्तन्ते ।",
1550 "wantedtemplates": "आवश्यकाः प्राकृतयः ।",
1551 "mostlinked": "अत्यनुबद्धानि पुटानि ।",
1552 "mostlinkedcategories": "वर्गैः सह अत्यनुबद्धाः",
1553 "mostlinkedtemplates": "प्राकृतिभिः अत्यनुबद्धाः ।",
1554 "mostcategories": "बहुवर्गयुक्तपुटानि ।",
1555 "mostimages": "अत्यनुबद्धानि पुटानि ।",
1556 "mostinterwikis": "अधिकान्तार्विकियुक्ताः पृष्ठाः",
1557 "mostrevisions": "सर्वाधिकपुनरावृत्तियुक्तानि पुटानि ।",
1558 "prefixindex": "उपसर्गयुक्तानि सर्वाणि पृष्ठानि",
1559 "prefixindex-namespace": "उपसर्गैः युक्तानि सर्वपुटानि । ($1 नामस्थानम्)",
1560 "prefixindex-strip": "उपसर्गपट्टिकायाः आवलिः",
1561 "shortpages": "ह्रस्वपुटानि",
1562 "longpages": "दीर्घाणि पृष्ठानि",
1563 "deadendpages": "अन्तिमपुटानि ।",
1564 "deadendpagestext": "अधो निदेशितपुटानि {{SITENAME}} इत्यस्मिन् अन्यपुटैः अनुबद्धानि न ।",
1565 "protectedpages": "सुरक्षितानि पुतानि ।",
1566 "protectedpages-indef": "अनिर्दिष्टसुरक्षा केवलम् ।",
1567 "protectedpages-summary": "एतत् पृष्ठं सद्यः संरक्षितानि सन्ति । निर्माणात् संरक्षितानां पृष्ठानाम् आवल्यै [[{{#special:ProtectedTitles}}|{{int:protectedtitles}}]] अत्र दृश्यताम् ।",
1568 "protectedpages-cascade": "प्रपातसंरक्षणं केवलम् ।",
1569 "protectedpages-noredirect": "पुनर्निदेशान् गोपयतु",
1570 "protectedpagesempty": "अनेन विस्तारेण न किमपि पृष्ठं सद्यः न सुरक्षितम् ।",
1571 "protectedpages-timestamp": "समयमुद्रा",
1572 "protectedpages-page": "पृष्ठम्",
1573 "protectedpages-expiry": "अवसानम्",
1574 "protectedpages-performer": "सदस्यं संरक्षति",
1575 "protectedpages-params": "कार्यस्य परिमितिः",
1576 "protectedpages-reason": "कारणम्",
1577 "protectedpages-unknown-timestamp": "अज्ञातम्",
1578 "protectedpages-unknown-performer": "अज्ञातयोजकः",
1579 "protectedtitles": "सुरक्षितानि शीर्षकानि ।",
1580 "protectedtitles-summary": "एतत् पृष्ठं सद्यः निर्माणात् संरक्षितम् अस्ति । विद्यमानानां संरक्षितानां पृष्ठानाम् आवल्यै [[{{#special:ProtectedPages}}|{{int:protectedpages}}]] अत्र दृश्यताम् ।",
1581 "protectedtitlesempty": "एतैः विस्तारैः न किमपि शीर्षकं सद्यः परिरक्षितानि ।",
1582 "listusers": "सदस्यावलिः",
1583 "listusers-editsonly": "केवलं सम्पादनसहितयोजकान् दर्शयतु ।",
1584 "listusers-creationsort": "सर्जनदिनाङ्कैः वर्गीकरोतु ।",
1585 "listusers-desc": "अवरोहक्रमेण क्रमबद्धं क्रियताम्",
1586 "usereditcount": "$1 {{PLURAL:$1|दिनम्|दिनानि}}",
1587 "usercreated": "$1 दिने $2 समये {{GENDER:$3|रचितं}}",
1588 "newpages": "नवीनपृष्ठानि",
1589 "newpages-username": "सदस्यनाम :",
1590 "ancientpages": "प्राचीनतमानि पृष्ठानि",
1591 "move": "शीर्षकं परिवर्त्यताम्",
1592 "movethispage": "एतस्य पृष्ठस्य शीर्षकं परिवर्त्यताम्",
1593 "unusedimagestext": "अधो दत्तसञ्चिकाः सन्ति किन्तु कस्मिंश्चिदपि पुटे न न्यस्ताः ।",
1594 "unusedcategoriestext": "निम्नलिखितवर्गाः सन्ति तथापि अन्यपुटं वर्गः वा न उपयुङ्क्ते ।",
1595 "notargettitle": "लक्ष्यं नास्ति ।",
1596 "notargettext": "एतत्कार्यं समाचरितुं भवान्/भवती लक्षितपृष्ठं सदस्यं वा न निर्दिष्टवान् ।",
1597 "nopagetitle": "तादृशलक्षितपुटं नास्ति ।",
1598 "nopagetext": "भवता निर्दिष्टं लक्षितपुटं नास्ति ।",
1599 "pager-newer-n": "{{PLURAL:$1|नूतनतरम् 1|नूतनतराणि $1}}",
1600 "pager-older-n": "{{PLURAL:$1|पुरातनतरम् 1|पुरातनतराणि $1}}",
1601 "suppress": "अलक्ष्यम् ।",
1602 "querypage-disabled": "समाचरणकारणेन एतद्विशेषपुटं निष्क्रियम् ।",
1603 "apihelp": "API साहाय्यम्",
1604 "apihelp-no-such-module": "\"$1\" इत्येत् Module न प्राप्तम् ।",
1605 "apisandbox": "API प्रयोगपृष्ठम्",
1606 "apisandbox-submit": "निवेदनं करोतु",
1607 "apisandbox-reset": "रिक्तीक्रियताम्",
1608 "apisandbox-examples": "उदाहरणम्",
1609 "apisandbox-results": "परिणामम्",
1610 "booksources": "ग्रन्थस्रोतः",
1611 "booksources-search-legend": "ग्रन्थस्रोतः अन्विष्यताम्",
1612 "booksources-search": "अन्विष्यताम्",
1613 "booksources-text": "अधस्था आवली नूतनप्राचीनपुस्तकानां विक्रयकेन्द्रस्य अनुबन्धान् सूचयति । यत्र ते आवश्यकाः अन्यविषयाः अपि उपलभ्याः ।",
1614 "booksources-invalid-isbn": "दत्तं ISBN मान्यम् इति न भाति । मूलस्रोततः प्रतिकृतीः कर्तुं परिशीलयतु ।",
1615 "specialloguserlabel": "आचारी :",
1616 "speciallogtitlelabel": "लक्ष्यम् (शीर्षकम् / योजकः)",
1617 "log": "संरक्षिताऽऽवल्यः (Logs)",
1618 "all-logs-page": "सर्वाः सर्वसार्वजनिक्यः संरक्षितावल्यः",
1619 "alllogstext": "{{SITENAME}}इत्यस्य उबलब्धप्रवेशानां संयुक्तप्रदर्शनम् ।\nप्रवेशप्रकारं चित्वा भवान् दृश्यं क्षाययितुं शक्नोति । सदस्यनाम, सदस्य नाम (ह्रस्वदीर्घाक्षरसंवादी) प्रभावितपुटम् ।",
1620 "logempty": "प्रवेशे मेलयुक्तपुटं नास्ति ।",
1621 "log-title-wildcard": "अनेन पाठेन आरब्धानि शीर्षकानि अन्विषतु ।",
1622 "showhideselectedlogentries": "चितप्रवेशावलीः प्रदर्शयतु/गोपयतु ।",
1623 "log-edit-tags": "चितसंरक्षिताऽऽवल्याः चिह्नानि सम्पाद्यताम्",
1624 "allpages": "सर्वाणि पृष्ठानि",
1625 "nextpage": "($1)अग्रिमपुटम् ।",
1626 "prevpage": "पूर्वपृष्ठम् ($1)",
1627 "allpagesfrom": "इत्यस्मात् आरभ्यमाणानि पृष्ठानि दर्श्यन्ताम्:",
1628 "allpagesto": "तानि पृष्ठानि दर्श्यन्तां येषाम् अन्त्यम् एवम् :",
1629 "allarticles": "सर्वाणि पृष्ठानि",
1630 "allinnamespace": "सर्वपुटानि ($1 नामस्थानम्)",
1631 "allpagessubmit": "गम्यताम्",
1632 "allpagesprefix": "उपसर्गयुक्तपुटानि दर्शयतु ।",
1633 "allpagesbadtitle": "दत्तपुटशीर्षकम् अमान्यम् अथवा आन्तर्भाषिकम्, आन्तर्विकीयं वा अस्ति । \nअस्मिन् एकं नैकं वा अक्षराणि सन्ति येषां प्रयोगं शीर्षकेषु कर्तुम् अशक्यम् ।",
1634 "allpages-bad-ns": "{{SITENAME}} इत्यस्मिन् \"$1\" नामस्थानं नास्ति ।",
1635 "allpages-hide-redirects": "पुनर्निदेशान् गोपयतु ।",
1636 "cachedspecial-viewing-cached-ttl": "भवान्/भवती एतस्य पृष्ठस्य उपस्मृतौ (cache) सङ्ग्रहितं संस्करणं पश्यति, यत् $1 यावत् पुरातनं भवितुम् अर्हति ।",
1637 "cachedspecial-viewing-cached-ts": "भवान् निगूढावृत्तेः पुटम् अवलोकयन् अस्ति । यत् परिपूर्णतया वास्तवं न ।",
1638 "cachedspecial-refresh-now": "जघन्यम् अवलोकयतु ।",
1639 "categories": "वर्गाः",
1640 "categoriespagetext": "निम्नोक्ताः {{PLURAL:$1|श्रेणी|श्रेणयः}} पुटानि माध्यमान् वा युक्ताः ।\nयस्याः श्रेण्याः [[Special:UnusedCategories|अप्रयुक्तश्रेण्यः]] अत्र न सन्ति ।\n[[Special:WantedCategories|अपेक्षितश्रेण्यः]] अपि पश्यतु ।",
1641 "categoriesfrom": "इत्यस्मात् आरभ्यमाणानि पृष्ठानि दर्श्यन्ताम्:",
1642 "deletedcontributions": "अपमर्जितानि योजकयोगदानानि ।",
1643 "deletedcontributions-title": "अपमर्जितानि योजकयोगदानानि ।",
1644 "sp-deletedcontributions-contribs": "योगदानानि ।",
1645 "linksearch": "बाह्यसम्पर्कतन्तूनाम् अन्वेषणम्",
1646 "linksearch-pat": "अन्वेषणस्य क्रमः ।",
1647 "linksearch-ns": "नामस्थानम् :",
1648 "linksearch-ok": "अन्वेषणम्",
1649 "linksearch-text": "\"*.wikipedia.org\" सदृशानि वन्यपत्राणि योजयितुं शक्यते । \nन्यूनातिन्यूनं \".org\" सदृशः अत्युन्नतस्तरस्य डोमेन आवश्यकम् अस्ति <br />\nअनुमोदितक्रमागतिः {{PLURAL:$2|protocol|protocols}}: $1 (http:// एतेषु कतममपि अन्वेषणे न योजयतु )",
1650 "linksearch-line": " $1 इति $2 इत्यस्मात् परिसन्धितमस्ति",
1651 "linksearch-error": "वन्यपत्राणि आतिथेयस्य नाम्ना समं केवलं प्रभान्ति ।",
1652 "listusersfrom": "एतस्मात् आरभमाणान् योजकान् दर्शयतु ।",
1653 "listusers-submit": "दृश्यताम्",
1654 "listusers-noresult": "सदस्यः न प्राप्तः ।",
1655 "listusers-blocked": "अवरुद्धम् ।",
1656 "activeusers": "सक्रिययोजकानाम् आवली ।",
1657 "activeusers-intro": "एषा तु गतेषु $1 {{PLURAL:$1|दिनेषु}} कृतकार्याणां योजकाना आवली ।",
1658 "activeusers-count": "$1 {{PLURAL:$1|कार्यं|कार्याणि}} गतेषु $3 {{PLURAL:$3|दिनेषु}} कृतानि ।",
1659 "activeusers-from": "एतस्मात् आरभमाणान् योजकान् दर्शयतु ।",
1660 "activeusers-noresult": "सदस्यः न प्राप्तः ।",
1661 "listgrouprights": "योजकसमूहाधिकाराः ।",
1662 "listgrouprights-summary": "अधोदत्ता विकिपरिभाषितस्य सङ्गताभिगम्यताधिकारैः सहिता योजकसमूहस्य आवली । [[{{MediaWiki:Listgrouprights-helppage}}|additional information]]",
1663 "listgrouprights-key": "विवरणम् -\n* <span class=\"listgrouprights-granted\">दत्ताधिकाराः</span>\n* <span class=\"listgrouprights-revoked\">हृताधिकाराः</span>",
1664 "listgrouprights-group": "दलम्",
1665 "listgrouprights-rights": "अधिकाराः ।",
1666 "listgrouprights-helppage": "Help: समूहाधिकाराः ।",
1667 "listgrouprights-members": "(सदस्यानाम् आवलिः)",
1668 "listgrouprights-addgroup": "{{PLURAL:$2|समूहः}} योज्यताम् $1",
1669 "listgrouprights-removegroup": "समूहः{{PLURAL:$2|विलोपयतु}}: $1",
1670 "listgrouprights-addgroup-all": "सर्वसमूहान् योजयतु ।",
1671 "listgrouprights-removegroup-all": "सर्वसमूहान् अपनयतु ।",
1672 "listgrouprights-addgroup-self": "स्वस्थाने {{PLURAL:$2|समूहम्}} योजयतु $1",
1673 "listgrouprights-removegroup-self": "स्वस्थाने {{PLURAL:$2|समूहम्}} अपनयतु $1",
1674 "listgrouprights-addgroup-self-all": "स्वस्थाने सर्वसमूहान योजयतु ।",
1675 "listgrouprights-removegroup-self-all": "स्वस्थानात् सर्वसमूहान् अपनयतु ।",
1676 "listgrouprights-namespaceprotection-header": "नामाकाशप्रतिबन्धाः",
1677 "listgrouprights-namespaceprotection-namespace": "नामाकाशः",
1678 "listgrouprights-namespaceprotection-restrictedto": "सम्पादयितु योजकाय अधिकारदानम्",
1679 "listgrants-rights": "अधिकाराः",
1680 "trackingcategories": "वर्गाणाम् अनुसरणम्",
1681 "trackingcategories-summary": "एतस्मिन् पृष्ठे आनुपदिकवर्गाणां (tracking) सूची विद्यते । ते आनुपदिकवर्गाः MediaWiki software-संस्थया स्वरचिताः सन्ति । तेषां नामानि परिवर्तयितुं शक्नुमः । नामपरिवर्तयितुं {{ns:8}} इत्यत्र नामाकाशे सम्बन्धिते सन्देशप्रक्रियायां परिवर्तनं करिणीयं भवति ।",
1682 "trackingcategories-msg": "वर्गाणाम् अनुसरणम्",
1683 "trackingcategories-name": "सन्देशनाम",
1684 "trackingcategories-desc": "वर्गान्तर्भवनस्य स्थितिः",
1685 "noindex-category-desc": "एतत् पृष्ठं यन्त्रद्वारा अनुक्रमणीकृतं नास्ति, यतो हि एतस्मिन् मायिकशब्दः (magic word) <code><nowiki>__NOINDEX__</nowiki></code> अस्ति । तथा च एषः एकः नामाकाशः अस्ति, यस्मिन् सः ध्वजः अभिमतः अस्ति ।",
1686 "index-category-desc": "एतस्मिन् मायिकशब्दः (magic word) <code><nowiki>__INDEX__</nowiki></code> अस्ति (एषः एकः नामाकाशः अस्ति, यस्मिन् सः ध्वजः अभिमतः अस्ति) । अत एव एतत् पृष्ठं यन्त्रद्वारा अनुक्रमणीकृतम् अस्ति यत्र सामान्यतया न भवति ।",
1687 "post-expand-template-inclusion-category-desc": "सर्वेषां फलकानां विस्तारानन्तरं पृष्ठस्य आकारः <code>$wgMaxArticleSize</code> इत्यस्मात् अधिकः अस्ति । अतः कानिचन फलकानि विस्तीर्णानि नाभवन् ।",
1688 "post-expand-template-argument-category-desc": "सर्वेषां फलकानां विस्तारानन्तरं पृष्ठस्य आकारः <code>$wgMaxArticleSize</code> इत्यस्मात् अधिकः अस्ति । (अतः <code>{{{Foo}}}</code> एवमपि दृश्येरन्).",
1689 "expensive-parserfunction-category-desc": "अस्मिन् पृष्ठे बहवः विभाजिताः नियोजिताः (functions) विद्यन्ते । यथा <code>#ifexist</code> । पश्यतु... [https://www.mediawiki.org/wiki/Special:MyLanguage/Manual:$wgExpensiveParserFunctionLimit Manual:$wgExpensiveParserFunctionLimit]",
1690 "broken-file-category-desc": "एतस्मिन् पृष्ठे सञ्चिकानां भग्नपरिसन्धियः सन्ति (यदा अविद्यमानसञ्चिकया सह परिसन्धिः भवति, तदा एषा स्थितिः भवति ।) ।",
1691 "hidden-category-category-desc": "एतस्मिन् वर्गे <code><nowiki>__HIDDENCAT__</nowiki></code> अस्ति । यदभावे वर्गपेटिकायां पृष्ठानि दर्शयितुम् एतस्य पृष्ठस्य भागः अस्ति ।",
1692 "trackingcategories-nodesc": "विवरणं नास्ति ।",
1693 "trackingcategories-disabled": "वर्गः असमर्थितः",
1694 "mailnologin": "सम्प्रेषणस्य सङ्केतः नास्ति ।",
1695 "mailnologintext": "अस्य योजकेभ्यः विद्युन्मानपत्रप्रेषणार्थम् [[Special:UserLogin|नामाभिलेखनम्]] आवश्यकम् [[Special:Preferences|आद्यता]]यां प्रेषयितुं विद्युन्मानपत्रसङ्केतः आवश्यकः ।",
1696 "emailuser": "एतस्मै योजकाय वि-पत्रं प्रेष्यताम्",
1697 "emailuser-title-target": "{{GENDER:$1|एतस्मै सदस्याय}} वि-पत्रं प्रैष्यताम्",
1698 "emailuser-title-notarget": "वि-पत्रयुक्तः सदस्यः",
1699 "emailpagetext": "{{GENDER:$1|अस्मै}} योजकाय विद्युन्मानपत्रं प्रेषयितुम् अधो दत्तप्रपत्रम् उपयोक्तुं शक्नोति । \n[[Special:Preferences|your user preferences]] अत्र भवता विनिवेशितः वि-पत्रसङ्केतः सकाशात् इति स्थाने प्रतिभाति । अनेन स्वीकर्ता साक्षात् प्रत्युत्तरं दातुं प्रभविष्यति ।",
1700 "defemailsubject": "{{SITENAME}}\"$1\" इति योजकात् विद्युन्मानपत्रम् ।",
1701 "usermaildisabled": "सदस्यस्य विद्युन्मानपत्रं निष्क्रियम् ।",
1702 "usermaildisabledtext": "अस्यां विक्याम् अन्ययोजकेभ्यः विद्युन्मानपत्रं प्रेषयितुं नै शक्नोति ।",
1703 "noemailtitle": "विद्युन्मानपत्रसङ्केतः नास्ति ।",
1704 "noemailtext": "अस्य सदस्यस्य निरिदिष्टः विद्युन्मानपत्रसङ्केतः नास्ति ।",
1705 "nowikiemailtext": "अयं सदस्यः अन्यसदस्येभ्यः वि-पत्राणि स्वीकर्तुं नेच्छति ।",
1706 "emailnotarget": "स्वीकर्तुः अस्तित्वविहीनम् अथवा अमान्यं सदस्यनाम ।",
1707 "emailtarget": "स्वीकर्तुः सदस्यनाम लिखतु ।",
1708 "emailusername": "सदस्यनाम :",
1709 "emailusernamesubmit": "उपस्थाप्यताम्",
1710 "email-legend": "{{SITENAME}} इति अन्ययोजकाय विद्युन्मानपत्रं प्रेषयतु ।",
1711 "emailfrom": "सकाशात्",
1712 "emailto": "सविधे:",
1713 "emailsubject": "विषयः",
1714 "emailmessage": "सन्देशः :",
1715 "emailsend": "प्रेषयतु",
1716 "emailccme": "सन्देशस्य प्रतिकृतिः मे वि-पत्रसङ्केताय अपि प्रेषयतु ।",
1717 "emailccsubject": "$1: $2 कृते अपि भवतः सन्देशस्य प्रकृतीः ।",
1718 "emailsent": "वि-पत्रं प्रेषितम्",
1719 "emailsenttext": "भवतः/भवत्याः वि-पत्रसन्देशः प्रेषितः",
1720 "emailuserfooter": "एतद्वि-पत्रं {{SITENAME}} इत्यस्य योजपत्राचरव्यवस्थाद्वारा $1 इत्यनेन $2 {{int:emailuser}} कृते प्रेषितम् ।",
1721 "usermessage-summary": "तान्त्रिकसन्देशानां त्यागः ।",
1722 "usermessage-editor": "तान्त्रिकसन्देशवाहकः ।",
1723 "watchlist": "निरीक्षासूचिः",
1724 "mywatchlist": "निरीक्षासूचिः",
1725 "watchlistfor2": "$1 $2 कृते",
1726 "nowatchlist": "अवलोकनावल्यां पदार्थः नास्ति ।",
1727 "watchlistanontext": "अवलोकनपट्टिकायां पुष्ठं दृष्टुं सम्पादयितुं वा कृपया प्रविश्यताम् ।",
1728 "watchnologin": "न नामाभिलितम्",
1729 "addwatch": "अवलोकनावलीं योजयतु ।",
1730 "addedwatchtext": "भवतः/भवत्याः [[Special:Watchlist|निरीक्षासूच्यां]] \"[[:$1]]\" इत्येतत् योजितमस्ति ।\nइदानीं प्रभृति अस्मिन् पृष्ठे तथा अस्य सम्भाषणपृष्ठे जातानि परिवर्तनानि भवतः/भवत्याः निरीक्षासूच्यां द्रक्ष्यन्ते तथा च इदं पृष्ठं स्थूलाक्षरैः द्रक्ष्यते, यस्मात् भवान् सरलतया इदं पश्यतु <p>निरीक्षासूचितः निराकर्तुमिच्छति चेत्, \"मा निरीक्ष्यताम्\" नुदतु।",
1731 "addedwatchtext-short": "\"$1\" एतत् पृष्ठं भवतां निरीक्षासूचौ योजितम् ।",
1732 "removewatch": "अवलोकनावलीतः अपनयतु ।",
1733 "removedwatchtext": "\"[[:$1]]\" इति पृष्ठं [[Special:Watchlist|भवतः निरीक्षासूचिकातः]] निराकृतमस्ति।",
1734 "removedwatchtext-short": "\"$1\" एतत् पृष्ठं भवतां निरीक्षासूचेः निष्कासितम् ।",
1735 "watch": "निरीक्षताम्",
1736 "watchthispage": "इदं पृष्ठं निरीक्षताम्",
1737 "unwatch": "मा निरीक्षताम्",
1738 "unwatchthispage": "अवलोकनेन अलम् ।",
1739 "notanarticle": "न आधेयं पुटम् ।",
1740 "notvisiblerev": "अन्ययोजकेन कृतम् अवतरणम् अपमर्जितम् ।",
1741 "watchlist-details": "सम्भाषणपृष्ठानि विहाय {{PLURAL:$1|$1 पृष्ठं|$1 पृष्ठानि}} भवतः/भवत्याः निरीक्षासूचिः ।",
1742 "wlheader-enotif": "वि-पत्रस्य सूचनाः सक्रियाः ।",
1743 "wlheader-showupdated": " येषु पृष्ठेषु भवता/भवत्या परिवर्तनं कृतम् आसीत्, तानि पृष्ठानि अत्र <strong>bold</strong> प्राप्यन्ते ।",
1744 "wlnote": "$3 : $4 वादनं यावत् <strong>$2</strong> होरां यवात् {{PLURAL:$2|होरायां|होरासु}} {{PLURAL:$1|एकं परिवर्तनं|परिवर्तनानि <strong>$1</strong>}} अधः {{PLURAL:$1|अस्ति|सन्ति}}।",
1745 "wlshowlast": "अन्तिमाः $1 होराः, अन्तिमानि $2 दिनानि दृश्यन्ताम्",
1746 "watchlist-options": "निरीक्षासूचेः विकल्पाः",
1747 "watching": "निरीक्षते...",
1748 "unwatching": "निरीक्षाम् अपाकरोति...",
1749 "watcherrortext": " \"$1\" कृते अवलोकनावल्याः व्यवस्थापरिवर्तनावसरे दोषः संविधितः ।",
1750 "enotif_reset": "सन्दर्शितानि इति सर्वपुटानि अङ्कयतु ।",
1751 "enotif_impersonal_salutation": "{{SITENAME}} सदस्यः",
1752 "enotif_subject_deleted": "{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} अपाकृतमस्ति।",
1753 "enotif_subject_created": "{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} रचितमस्ति",
1754 "enotif_subject_moved": "{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} चालितमस्ति",
1755 "enotif_subject_restored": "{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} पुनःस्थापितमस्ति",
1756 "enotif_subject_changed": "{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} परिवर्तितमस्ति।",
1757 "enotif_body_intro_deleted": "{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} अपाकृतमस्ति, $3 इत्येतत् दृश्यताम्।",
1758 "enotif_body_intro_created": "{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} रचितमस्ति, वर्तमानसंस्करणार्थं $3 इत्येतत् दृश्यताम्।",
1759 "enotif_body_intro_moved": "{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} चालितमस्ति, वर्तमानसंस्करणार्थं $3 इत्येतत् दृश्यताम्।",
1760 "enotif_body_intro_restored": "{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} पुनःस्थापितमस्ति, वर्तमानसंस्करणार्थं $3 इति दृश्यताम्।",
1761 "enotif_body_intro_changed": "{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} परिवर्तितमस्ति, वर्तमानसंस्करणार्थं $3 इत्येतत् दृश्यताम्।",
1762 "enotif_lastvisited": "भवतः पूवसन्दर्शनस्य पश्चात् सवृत्तपरिवर्तनार्थं $1 पश्यतु ।",
1763 "enotif_lastdiff": "परिवर्तनं दृष्टुम् एतत् $1 पश्यतु ।",
1764 "enotif_anon_editor": "अनामकः सदस्यः $1",
1765 "enotif_body": "प्रिय $WATCHINGUSERNAME !,\n\n$PAGEINTRO $NEWPAGE\n\nसम्पादकस्य सारांशः : $PAGESUMMARY $PAGEMINOREDIT\n\nसम्पादकेन स्य सम्पर्कः :\nवि-पत्रम् : $PAGEEDITOR_EMAIL\nविकि : $PAGEEDITOR_WIKI\n\nयावत् पुनःप्रवेशं प्राप्य भवान्/भवती एतत् पृष्ठं प्रति पुनः न गच्छति, तावत् अन्यपरिवर्तने सत्यपि भवते/भवत्यै सूचना प्रेषयितुं न शक्यते ।\nइच्छति चेत्, स्वनिरीक्षासूच्यां स्थितानां पृष्ठानां चिह्नं परिवर्तयितुं शक्नोति ।\n\n{{SITENAME}} सहायकानां सूचकप्रणाली\n\n--\nस्वस्य वि-पत्रस्य सूचनायाः व्यवस्थां परिवर्तयितुम् अत्र दृश्यताम् \n{{canonicalurl:{{#special:Preferences}}}}\n\nस्वस्य निरीक्षासूच्याः व्यवस्थां परिवर्तयितुम् अत्र दृश्यताम् \n{{canonicalurl:{{#special:EditWatchlist}}}}\n\nएतत् पृष्ठं स्वनिरीक्षासूच्याः अपाकर्तुम् \n$UNWATCHURL\n\nपरामर्शं दातुम् उत साहाय्यं प्राप्तुम् :\n$HELPPAGE",
1766 "created": "सृष्टम् ।",
1767 "changed": "परिवर्तितम् ।",
1768 "deletepage": "पृष्ठं निराकरोतु।",
1769 "confirm": "स्थिरीकरोतु",
1770 "excontent": "\"$1\" आधेयः आसीत् ।",
1771 "excontentauthor": "आधेयः $1आसीत् । अपि च योगदाता तु \"[[Special:Contributions/$2|$2]]\" आसीत् ।",
1772 "exbeforeblank": "रिक्तीकरणात् पूर्वम् आधेयः \"$1\" आसीत् ।",
1773 "delete-confirm": "अपाक्रियताम् \"$1\"",
1774 "delete-legend": "अपाक्रियताम्",
1775 "historywarning": "<strong>पूर्वसूचना</strong> यत् पृष्ठं भवान्/भवती अपाकर्तुम् इच्छति, तस्य पृष्ठस्य बृहदितिहासः $1 विद्यते । {{PLURAL:$1|संस्करणम्|संस्करणानि}}:",
1776 "confirmdeletetext": "भवान् एकं पृष्ठं तस्य अखिलेन इतिहासेन सहितं अपाकर्तुं प्रवृत्तोऽस्ति। कृपया सुपुष्टीकरोतु यत् भवतः एतदेव आशयः, यद् भवता अस्य परिणामाः सुविज्ञाताः सन्ति तथा च भवता क्रियैषा [[{{MediaWiki:Policy-url}}| यथानीति]] सम्पाद्यते।",
1777 "actioncomplete": "कार्यं सम्पन्नम्",
1778 "actionfailed": "कार्यं रिष्टम् (failed)",
1779 "deletedtext": "\"$1\" इत्येतद् अपाकृतमस्ति।\nसद्यःकृतानां अपाकरणानाम् अभिलेखः $2 इत्यस्मिन् पश्यतु।",
1780 "dellogpage": "अपाकरणानाम् आवलिः",
1781 "dellogpagetext": "सद्यः कालीनापमर्जितपुटानाम् आवली अधः अस्ति ।",
1782 "deletionlog": "अपमर्जनसूचिका ।",
1783 "reverted": "प्राचीनपुनरावृत्तिः पूर्ववत् कृता ।",
1784 "deletecomment": "कारणम् :",
1785 "deleteotherreason": "अपरं/अतिरिक्तं कारणम् :",
1786 "deletereasonotherlist": "इतर कारणम्",
1787 "deletereason-dropdown": "* अपाकरणस्य सामान्यकारणानि\n** स्पैम\n** नाशकत्वम्\n** प्रतिलिप्याधिकारस्य उल्लङ्घनम्\n** लेखकस्य अनुरोधः\n** विच्छिन्नः पुनर्निर्देशः",
1788 "delete-edit-reasonlist": "अपमार्जनकारणानि सम्पादयतु ।",
1789 "delete-toobig": "अस्य पुटास्य सम्पादनेतिहासः$1तः अधिकः {{PLURAL:$1|पुनरावृत्तिः}} इति कारणेन बृहत् अस्ति । \n{{SITENAME}} इत्यस्य अकस्मात् प्रविदारणम् अवरोद्धुं तादृशपुटस्य अपमर्जनं निषिद्धम् ।",
1790 "delete-warning-toobig": " $1 {{PLURAL:$1|संस्करणम्|संस्करणानि}} अस्मिन् पुटे विसृतः सम्पादनेतिहासः ।",
1791 "deleteprotected": "एतत् पृष्ठं संरक्षितम् अस्ति, अतः भवान्/भवती एतत् अपाकर्तुं न शक्नोति ।",
1792 "deleting-backlinks-warning": "'''पूर्वसूचना :''' यत् पृष्ठं भवान्/भवती अपाकर्तुम् इच्छति, तत् पृष्ठं [[Special:WhatLinksHere/{{FULLPAGENAME}}|अन्यपृष्ठेन सह]] परिसन्धितम् अस्ति उत तत् transclude कुर्वन्ति ।",
1793 "rollback": "सम्पादनं निर्वर्तयतु ।",
1794 "rollbacklink": "प्रत्याहरणं",
1795 "rollbacklinkcount": "$1 {{PLURAL:$1|सम्पादनम्|सम्पादनानि}} प्रत्याहरतु ।",
1796 "rollbacklinkcount-morethan": "$1 {{PLURAL:$1|सम्पादनम्|सम्पादनानि}} अधिकं प्रत्याहरतु ।",
1797 "rollbackfailed": "प्रत्यहरणम् असफलम् ।",
1798 "cantrollback": "सम्पादनं पूर्ववत् प्रत्यानेतुं न शक्यते ।\nगतयोजकः केवलम् अस्यपुटस्य कर्ता ।",
1799 "alreadyrolled": "[[User:$2|$2]] ([[User talk:$2|वार्ता]]{{int:pipe-separator}}[[Special:Contributions/$2|{{int:contribslink}}]]) द्वारा कृतम् [[:$1]] इत्यस्य गतसम्पादनं पूर्वतनस्थितौ प्रत्याहरणं न शक्यते । अत्रान्तरे कोऽप्यन्यः एतत्पुटं पुनस्सम्पादितवान् अथवा पूर्वमेव प्राचीनस्थितौ आनीतम् अस्ति ।\nअस्य पुटास्य अन्तिमसम्पादनं [[User:$3|$3]] ([[User talk:$3|वार्ता]]{{int:pipe-separator}}[[Special:Contributions/$3|{{int:contribslink}}]]) इत्यनेन कृतम् ।",
1800 "editcomment": "<em>$1</em> इति सम्पादनसारः आसीत् ।",
1801 "revertpage": "[[Special:Contributions/$2|$2]] ([[User talk:$2|Talk]])इत्यस्य सम्पादनम् अपमर्ज्य [[User:$1|$1]] इति अन्तिमपुनरावृत्तिः ।",
1802 "revertpage-nouser": "(सदस्यस्य नाम अपाकृतम्) इत्यस्य सम्पादनानि अपाकृत्य {{GENDER:$1|[[User:$1|$1]]}} इत्यस्य अन्तिमं संस्करणं पूर्ववत् कृतम् ।",
1803 "rollback-success": "$1 इत्यस्य सम्पादनम् अपनयतु । \n$2 द्वारा सम्पादितां अन्तिमावृत्तिं पुनस्थापयतु ।",
1804 "sessionfailure-title": "सत्रस्य वैफल्यम् ।",
1805 "sessionfailure": "भवतः प्रवेशत्रेण सह कापि समस्या अस्ति इति भाति ।\nसत्रापहरणात् रक्षणस्य सावधानार्थं भवतः क्रियाकलापः अपनीतः ।\nनिर्गत्य पूर्वपुटं गत्वा पुनः गत्वा प्रयत्नं करोतु ।",
1806 "protectlogpage": "सुरक्षािता संरक्षितावलिः",
1807 "protectlogtext": "अधो दत्ता सुरक्षार्थं कृतपरिवर्ननानां सूचिका अस्ति । \nवरतमानस्य सुरक्षितपुटानां सूचिकार्थम् अत्र [[Special:ProtectedPages|सुरक्षितपुटानां सूचिका]] पश्यतु ।",
1808 "protectedarticle": "\"[[$1]]\" संरक्षितमस्ति",
1809 "modifiedarticleprotection": "\"[[$1]]\" इत्येतदर्थं सुरक्षा-स्तरः परिवर्तित: :",
1810 "unprotectedarticle": "\"[[$1]]\"तः सुरक्षा अपमर्जिता ।",
1811 "movedarticleprotection": "सुरक्षणस्य स्तरः \"[[$2]]\" तः परिवर्त्य \"[[$1]]\" कृतः अस्ति ।",
1812 "protect-title": "\"$1\" इत्यस्य सुरक्षास्तरं पश्यतु ।",
1813 "protect-title-notallowed": "\"$1\" इत्यस्य सुरक्षास्तरं पश्यतु ।",
1814 "prot_1movedto2": "[[$1]] इत्यस्य नामपरिवर्तनं कृत्वा [[$2]] इति कृतम् ।",
1815 "protect-badnamespace-title": "असुरक्षितं नामस्थानम् ।",
1816 "protect-badnamespace-text": "अस्मिन् नामस्थाने पुटानि सुरक्षितानि न भवन्ति ।",
1817 "protect-norestrictiontypes-text": "तत्र संरक्षणप्रकारः न विद्यते अतः एतत् पृष्ठं संरक्षितुं न शक्यते ।",
1818 "protect-norestrictiontypes-title": "असुरक्षितं पृष्ठम्",
1819 "protect-legend": "सुरक्षां दृढयतु ।",
1820 "protectcomment": "कारणम् :",
1821 "protectexpiry": "अवसानम् :",
1822 "protect_expiry_invalid": "अवसान-समयः अमान्योऽस्ति।",
1823 "protect_expiry_old": "अवसान-समयः अतीतोऽस्ति।",
1824 "protect-unchain-permissions": "अग्रिमान् सुरक्षाविकल्पान् निर्तालयतु ।",
1825 "protect-text": "'''$1''' इति पृष्ठस्य कृते सुरक्षा-स्तरं भवान् अत्र दृष्टुं शक्नोति, तथा च तं परिवर्तयितुं शक्नोति।",
1826 "protect-locked-blocked": "भवान् सुरक्शणस्य स्तरं परिवर्तयितुं नैव शक्नोति ।\n'''$1'' इति पुटस्य वर्तमाना स्थितिः एषा अस्ति ।",
1827 "protect-locked-dblock": "सक्रियेन दत्तपाठतालनेन सुरक्षापत्राणि परिवर्तयितुं न शक्यते ।\n'''$1''' इत्यस्य वर्तमाना स्थितिः एषा अस्ति ।",
1828 "protect-locked-access": "भवान् अस्य पृष्ठस्य सुरक्षा-स्तरं परिवर्तयितुम् अनुज्ञां न धारयति। '''$1''' इति पृष्ठस्य अधुनातनः सुरक्षा-स्तरः :",
1829 "protect-cascadeon": "एतत् पृष्ठं सद्यः संरक्षितम् अस्ति, यतो हि {{PLURAL:$1|एतस्य पृष्ठस्य|एतेषां पृष्ठानां}} सुरक्षा-सोपाने विद्यते । एतस्य पृष्ठस्य सुरक्षा-स्तरे परिवर्तनं कृते सति सुरक्षा-सोपाने परिवर्नं न भविष्यति ।",
1830 "protect-default": "सर्वान् प्रयोक्तॄन् अनुज्ञापयतु।",
1831 "protect-fallback": "\"$1\" अनुज्ञायुक्ताः सदस्याः अनुमिताः",
1832 "protect-level-autoconfirmed": "स्वानुमोदिताः सदस्याः एव अनुमिताः",
1833 "protect-level-sysop": "केवलं प्रबन्धकाः अनुमिताः",
1834 "protect-summary-cascade": "सोपानात्मकम्",
1835 "protect-expiring": "अवसानम् $1 (UTC)",
1836 "protect-expiring-local": "$1 अपनीतम् ।",
1837 "protect-expiry-indefinite": "अनिश्चितकालः",
1838 "protect-cascade": "अस्मिन् पृष्ठे समाहितानि पृष्ठाणि सुरक्षितानि करोतु (सोपानात्मिका सुरक्षा)।",
1839 "protect-cantedit": "भवान् अस्य पृष्ठस्य सुरक्षा-स्तरं परिवर्तयितुं न शक्नोति, यतो भवान् इदं पृष्ठं संपादयितुं अनुज्ञां न धारयति।",
1840 "protect-othertime": "अन्यः समयः ।",
1841 "protect-othertime-op": "अन्यः समयः :",
1842 "protect-existing-expiry": "विद्यमानः समाप्तिसमयः $3, $2",
1843 "protect-existing-expiry-infinity": "विद्यमानः समाप्तिसमयः : अनन्तः",
1844 "protect-otherreason": "अपरं/अतिरिक्तं कारणम् :",
1845 "protect-otherreason-op": "इतर कारणम्",
1846 "protect-dropdown": "*सुरक्षायाः सामान्यकारणानि । \n** अत्यधिकं नाशकत्वम् ।\n** अत्यधिकं शुष्कसन्देशाः ।\n** अफलदायि सम्पादनयुद्धम्\n** अधिकसञ्चारयुक्तपुटानि ।",
1847 "protect-edit-reasonlist": "सुरक्षाकारणानि सम्पादयतु ।",
1848 "protect-expiry-options": "१ होरा :1 hour,१दिनम्:1 day,१ सप्ताहः:1 week,सप्ताहद्वयम्:2 weeks,१मासः:1 month,३मासाः:3 months,६मासाः:6 months,१ वर्षम् :1 year, अनन्तम् :infinite",
1849 "restriction-type": "अनुमतिः:",
1850 "restriction-level": "सुरक्षा-स्तरः :",
1851 "minimum-size": "कनिष्टाकारः ।",
1852 "maximum-size": "गरिष्टाकारः ।",
1853 "pagesize": "बैट्स् ।",
1854 "restriction-edit": "सम्पाद्यताम्",
1855 "restriction-move": "चलनम् ।",
1856 "restriction-create": "सृज्यताम्",
1857 "restriction-upload": "आरोप्यताम्",
1858 "restriction-level-sysop": "पूर्णतया संरक्षितम्",
1859 "restriction-level-autoconfirmed": "अर्धसंरक्षितम्",
1860 "restriction-level-all": "कोऽपि स्तरः ।",
1861 "undelete": "अपमर्जितपुटानि अवलोकयतु ।",
1862 "undeletepage": "अपमर्जितपुष्ठानि दृष्ट्वा पुनस्थापयतु",
1863 "undeletepagetitle": "'''अधः [[:$1|$1]] इत्येतेषाम् अपनीतावृत्तीनां दर्शनं भवति ।",
1864 "viewdeletedpage": "अपमर्जितपुटानि अवलोकयतु ।",
1865 "undeletepagetext": "{{PLURAL:$1|$1 पृष्ठं|$1 पृष्ठानि}} इत्येतानि अपनीतानि किन्तु एतानि लेखागारे सन्ति अपि च पुनस्थापितानि कर्तुं शक्यते ।",
1866 "undelete-fieldset-title": "संस्करणं पुनस्थाप्यताम्",
1867 "undeleteextrahelp": "पुटानाम् इतिहासं प्रत्याहर्तुं चिह्नितमञ्जूषाः अवचिताः कृत्वा '''''{{int:undeletebtn}}''''' इत्येतत् तुदतु । \nविचितेतिहासं प्रत्याहर्तुं तद्वृत्तीनां पार्श्वगतचिह्नमञ्जूषासु चयनचिह्नानि विनिवेशयतु । पश्चात्'''''{{int:undeletebtn}}''''' एतत् तुदतु ।",
1868 "undeleterevisions": "$1 {{PLURAL:$1|पुनरावृत्तिः}}",
1869 "undeletehistory": "यदि भवान् पुटानि पुनस्थापयितुमिच्छति तर्हि पुनरवृत्तीनां सर्वेतिहासाः पुनस्थापितानि भवन्ति । \nअपनयनात् परं यदि तस्मिन् एव नाम्नि नूतनपुटनिर्माणं करोति चेत् तस्य पुनस्थापितावृत्तिः पूर्वेतिहासे एव दृश्यते ।",
1870 "undeleterevdel": "यदि पुनस्थापनस्य फलस्वरूपशीर्षकपुटं, सञ्चिकां, पुनरावृत्तिं वा आंशिकरूपेण नाशयति चेत् एतत् न क्रियते ।\nएतादस्थितौ नूतनापनीताः पुनरावृत्तीनाम् अपचयनं असङ्गोपनं वा कुर्याट् ।",
1871 "undeletehistorynoadmin": "एतत्पुटम् अपमर्जितम् ।\nअधः अपमर्जनस्य कारणं दर्शितम् । अपमर्जनात् पूर्वं ये सदस्याः सम्पादनं कृतवन्तः तेषां विषयः अपि दर्शिताः । \nअपमर्जितपुनरावृत्तीनां वास्तवपाठः केवलं प्रशासकै दृष्टुं शक्यते ।",
1872 "undelete-revision": "$3 द्वारा $1 ($4 दिनाङ्के $5 वादने) इत्येतेतस्य पृष्ठस्य अपाकृतं संस्करणम् ।",
1873 "undeleterevision-missing": "अमान्यम् अथवा विलुप्तं संस्करणम् । भवान्/भवती \nकदाचित् अयोग्यपरिसन्धेः उपयोगं करोति, अथवा तु एतत् संस्करणं पूर्वमेव पुनर्स्थापितम् अस्ति । लेखागारात् निष्कासितं स्याद्वा ।",
1874 "undelete-nodiff": "पूर्वतनसंस्करणं न प्राप्तम् ।",
1875 "undeletebtn": "पुनस्स्थाप्यताम्",
1876 "undeletelink": "दृश्यताम्/प्रत्यानयताम्",
1877 "undeleteviewlink": "दृश्यताम्",
1878 "undeleteinvert": "चयनं परिवर्तयतु ।",
1879 "undeletecomment": "कारणम् :",
1880 "undeletedrevisions": "{{PLURAL:$1|संस्करणं पुनस्थापितं|$1 संस्करणानि पुनस्थापितानि}}",
1881 "undeletedrevisions-files": "{{PLURAL:$1|1 संस्करणं|$1 संस्करणानि}} अपि च {{PLURAL:$2|१ सञ्चिका|$2 सञ्चिकाः}} पुनस्थापिताः सन्ति ।",
1882 "undeletedfiles": "{{PLURAL:$1|१सञ्चिका|$1 सञ्चिकाः}} पुनस्थापिताः ।",
1883 "cannotundelete": "अनपाकरणम् असफलम् :\n$1",
1884 "undeletedpage": "'''$1 इत्येतत् पुनस्थापितम् अस्ति । \nसद्यः अपनीतानि पुनस्थापितानि च पुटाणि ज्ञातुम् अत्र पश्यतु । [[Special:Log/delete|अपनयनप्रवेशः]] ।",
1885 "undelete-header": "सद्यः एव अपनीतानां पुटानां दर्शनार्थं अत्र प्रविशतु । [[Special:Log/delete|अपनीतावली]] ।",
1886 "undelete-search-title": "अपमर्जितपुटानि अन्विषतु ।",
1887 "undelete-search-box": "अपमर्जितपुटानि अन्विषतु ।",
1888 "undelete-search-prefix": "इत्यनेन आरब्धपुटानि दर्शयतु ।",
1889 "undelete-search-submit": "अन्वेषणम्",
1890 "undelete-no-results": "अपमर्जनलेखागारे अमेलपुटानि लब्धानि ।",
1891 "undelete-filename-mismatch": "समयमुद्रया सञ्चिकापुनरावृत्तिः अनपमर्जितुं शक्यते । यतः $1 इति सञिकानाम अननुरूपम् ।",
1892 "undelete-bad-store-key": "समयमुद्रया सञ्चिकापुनरावृत्तिः अनपमर्जनं नैव शक्नोति । ।$1: यतः अपमर्जनात् पूर्वमेव विलुप्तम् ।",
1893 "undelete-cleanup-error": "दोषापमारजनस्य अनुपयुक्ता लेखागारसञ्चिका \"$1\" ।",
1894 "undelete-missing-filearchive": "$1 इति सञ्चिकालेखागारस्य अभिज्ञापकं पुनस्थापितुं नैव शक्यते । यतः एतत् दत्तपाठे नास्ति ।\nएतत् पूर्वमेव अनपमर्जितं स्यात् ।",
1895 "undelete-error": "पुटापमर्जने दोषः ।",
1896 "undelete-error-short": "सञ्चिकानपमर्जने दोषः : $1",
1897 "undelete-error-long": "!!सञ्चिकानपमर्जने आगता समस्या ।$1",
1898 "undelete-show-file-confirm": "$2 तः $3 मध्ये \"<nowiki>$1</nowiki>\" इति सञ्चिकायाः निरस्तं परिष्करणं भवान् नूनं द्रष्टुम् इच्छति ?",
1899 "undelete-show-file-submit": "आम्",
1900 "namespace": "नामाकाशः:",
1901 "invert": "विरुद्धचयनम्",
1902 "tooltip-invert": "चितनामस्थाने परिवर्तनं गोपयितुं मञ्जूषाम् अर्गलयतु ।",
1903 "tooltip-whatlinkshere-invert": "चितनामस्थाने पृष्ठस्य परिसन्धियः गोपयितुम् अङ्कनपेटिकायां चिह्नं करोतु ।",
1904 "namespace_association": "सम्बद्धं नामस्थानम् ।",
1905 "tooltip-namespace_association": "चितनामस्थानेन सह सम्बद्धं विषयनामस्थानम् अथवा सम्भाषणम् अपि उपादातुम् इमां मञ्जूषाम् अर्गलयतु ।",
1906 "blanknamespace": "(मुख्यम्)",
1907 "contributions": "{{GENDER:$1|प्रयोक्तॄणां}} योगदानानि",
1908 "contributions-title": "$1 कृते सदस्यस्य योगदानानि",
1909 "mycontris": "योगदानानि",
1910 "anoncontribs": "अंशदाता",
1911 "contribsub2": "($2) कृते {{GENDER:$3|$1}}",
1912 "contributions-userdoesnotexist": "\"$1\" इत्यषा सदस्यलेखा पञ्जीकृता नास्ति ।",
1913 "nocontribs": "एतादृशयोग्यताभिः समं परिवर्तनानि न दृष्टानि ।",
1914 "uctop": "वर्तमानः",
1915 "month": "अस्मात् मासात् (प्राक्तनानि च):",
1916 "year": "अस्मात् वर्षात् (प्राक्तनानि च):",
1917 "sp-contributions-newbies": "केवलं नूतनयोजकानां योगदानानि दृश्यन्ताम्",
1918 "sp-contributions-newbies-sub": "नूतनलेखार्थम् ।",
1919 "sp-contributions-newbies-title": "नूतनलेखार्थं योजकयोगदानम् ।",
1920 "sp-contributions-blocklog": "अवरोधाऽऽवलिः",
1921 "sp-contributions-suppresslog": "अपमर्जितानि योजकयोगदानानि",
1922 "sp-contributions-deleted": "सदस्यस्य अपाकृतं योगदानम्",
1923 "sp-contributions-uploads": "उपारोहणानि",
1924 "sp-contributions-logs": "संरक्षिताऽऽवल्यः (Logs)",
1925 "sp-contributions-talk": "सम्भाषणम्",
1926 "sp-contributions-userrights": "योजकाधिकारस्य व्यवस्थापनम् ।",
1927 "sp-contributions-blocked-notice": "अयं प्रयोक्ता सम्प्रति अवरुद्धः वर्तते।\nनूतनतमा अवरोधाभिलेख-प्रविष्टिः सन्दर्भार्थम् अधस्तात् प्रदत्ताऽस्ति:",
1928 "sp-contributions-blocked-notice-anon": "अयं प्रयोक्ता सम्प्रति अवरुद्धः वर्तते।\nनूतनतमा अवरोधाभिलेख-प्रविष्टिः सन्दर्भार्थम् अधस्तात् प्रदत्ताऽस्ति:",
1929 "sp-contributions-search": "योगदानानि अन्विष्यन्ताम्",
1930 "sp-contributions-username": "अन्तर्जालसंविद् (I P address) सदस्यनाम वा :",
1931 "sp-contributions-toponly": "सम्पादनानां नूतनतमा आवलिः दृश्यताम्",
1932 "sp-contributions-newonly": "केवलं पृष्ठनिर्माणस्य सम्पादनानाम् आवलिः दृश्यताम्",
1933 "sp-contributions-submit": "अन्विष्यताम्",
1934 "whatlinkshere": "अनेन सह सम्बद्धाः",
1935 "whatlinkshere-title": "\"$1\" सम्बद्धानि पृष्ठानि",
1936 "whatlinkshere-page": "पृष्ठम्:",
1937 "linkshere": "'''[[:$1]]''' इत्यनेन सह अधो लिखितानां पृष्ठानां परिसन्धिं करोतु:",
1938 "nolinkshere": "'''[[:$1]]''' इत्यनेन सह न किमपि पृष्ठं परिसन्धितम्",
1939 "nolinkshere-ns": "चितनामस्थानात् '''[[:$1]]''' इत्येनं योजनयोग्यं पृष्ठं नास्ति ।",
1940 "isredirect": "अनुप्रेषण-पृष्ठम्",
1941 "istemplate": "अन्यलेखभागः (transclusion)",
1942 "isimage": "सञ्चिकासम्बन्धः",
1943 "whatlinkshere-prev": "{{PLURAL:$1|पुरस्तात् (previous) $1}}",
1944 "whatlinkshere-next": "{{PLURAL:$1|अग्रिमम् $1}}",
1945 "whatlinkshere-links": "← परिसन्धयः",
1946 "whatlinkshere-hideredirs": "$1 पुनर्निर्दिष्टानि",
1947 "whatlinkshere-hidetrans": "$1 अनुवादाः (transclusions)",
1948 "whatlinkshere-hidelinks": "$1 परिसन्धयः",
1949 "whatlinkshere-hideimages": "$1 चित्रपरिसन्धिः",
1950 "whatlinkshere-filters": "शोधनी",
1951 "autoblockid": "स्वयं पिहितम् । $1",
1952 "block": "योजकम् अवरुणद्धु ।",
1953 "unblock": "योजकम् अनवरुणद्धु ।",
1954 "blockip": "{{GENDER:$1|सदस्यः}} अवरुद्ध्यताम्",
1955 "blockip-legend": "योजकम् अवरुणद्धु ।",
1956 "blockiptext": "विशिष्टं IP सङ्केतम् अथवा सदस्यनाम लेखानाधिकारस्य प्राप्तये निम्नदत्तपत्रस्य उपयोगं करोतु ।\nकेवलं नाशकत्वम् अवरोद्धुं एतस्य उपयोगं करोतु । [[{{MediaWiki:Policy-url}}|नीतिः]] इत्यानुसारं करणीयम् ।\nअधः विशिष्टं कारणमपि लिखतु ।",
1957 "ipaddressorusername": "आइ.पी.सङ्केतः अथवा सदस्यनाम :",
1958 "ipbexpiry": "समाप्तिः :",
1959 "ipbreason": "कारणम् :",
1960 "ipbreason-dropdown": "* अवरोधस्य सामान्यानि कारणानि । \n** मिथ्या सदस्यनाम । \n** एकाधिकयोजकस्थानं निर्मीय तेषां दुरुपयोगः । \n** असत्यविषयानाम् उत्तारणम् । \n** पुटेषु अवकरपूरणम् । \n** पुटेभ्यः पदार्थान् अपनयनम् । \n** बाह्यजालस्थानाम् असम्बद्धानुबन्धानाम् संयोजनम् । \n** सदस्यानां पीडनम् ।",
1961 "ipb-hardblock": "नामाभिलेखितयोजकान् अनेन ऐपि सङ्केतेन सम्पादनं निवारयतु ।",
1962 "ipbcreateaccount": "योजकस्थानस्य निर्माणं निवारयतु ।",
1963 "ipbemailban": "सदस्यस्य विद्युन्मानसन्देशप्रेषणम् अवरुणद्धु ।",
1964 "ipbenableautoblock": "अनेन योजकेन उपयुक्तम् ऐपिसङ्केतम्, अग्रे अनेन योजकेन सम्पादयितुं प्रयतमानम् ऐपिसङ्केतं च स्वयम् अवरुद्धं करोतु ।",
1965 "ipbsubmit": "एतं योजकम् अवरुणद्धु ।",
1966 "ipbother": "अन्यः समयः ।",
1967 "ipboptions": "२ होरे:2 hours,१ दिनम्:1 day,३ दिनानि:3 days,१ सप्ताहः:1 week,२ सप्ताहौ:2 weeks,१ मासः:1 month,३ मासाः:3 months,६ मासाः:6 months,१ वर्षम्:1 year,अनन्तम्:infinite",
1968 "ipbhidename": "सम्पादनेभ्यः आवलीभ्यः च सदस्यनाम सङ्गोपयतु ।",
1969 "ipbwatchuser": "अस्य सदस्यस्य सदस्यपृष्ठानि सम्भाषणपुटानि च अवलोकयतु ।",
1970 "ipb-disableusertalk": "एतं योजकम् अवरोधकाले स्वस्य सम्भाषणपुटस्य सम्पानात् निवारयतु ।",
1971 "ipb-change-block": "एतैः विन्यासैः सदस्यं पुनः अवरुणद्धु ।",
1972 "ipb-confirm": "अवरोधं दृढयतु ।",
1973 "badipaddress": "अमान्यः ऐपिसङ्केतः ।",
1974 "blockipsuccesssub": "अवरोधः सफलः",
1975 "blockipsuccesstext": "[[Special:Contributions/$1|$1]]इत्येतत् अवरुद्धम् । <br />\nअवरोधानां समीक्षां करोतु । [[Special:BlockList|IP अवरोधसूचिका]]",
1976 "ipb-blockingself": "भवान् स्वयम् अवरोधने निरतः । निश्चयेन स्वावरोधनम् इच्छति वा ?",
1977 "ipb-confirmhideuser": "सदस्यगोपनस्य पिञ्जं निपीडयन् भवान् सदस्यावरुद्धिं यतते । एतत् सर्वावलीषु सर्वप्रवेशसूचिकासु च सदस्यनाम निग्रहति । भवान् निश्चयेन एतत् कर्तुमिच्छति वा ?",
1978 "ipb-confirmaction": "भवान्/भवती निश्चयेन एतत् कर्तुम् इच्छति चेत् \"{{int:ipb-confirm}}\" इत्येत् कुड्मलं समर्थयतु",
1979 "ipb-edit-dropdown": "अवरोधकारणानि सम्पादयतु ।",
1980 "ipb-unblock-addr": "$1 अनवरोधनं करोतु ।",
1981 "ipb-unblock": "सदस्यनाम अथवा ऐपिसङ्केतम् अवरुणद्धु ।",
1982 "ipb-blocklist": "वर्तमानावरोधान् अवलोकयतु ।",
1983 "ipb-blocklist-contribs": "{{GENDER:$1|$1}} कृते योगदानम्",
1984 "unblockip": "योजकसु अवरोधं परिहरतु ।",
1985 "unblockiptext": "सद्यः अवरुद्धान् ऐपिसङ्केतान् अथवा अवरुद्धानि योजकनामानि पुनस्संस्थाप्य लिखनावकाशं प्राप्तुम् अधो दत्तप्रपत्रस्य उपयोगं करोतु ।",
1986 "ipusubmit": "अवरोधम् अपनयतु ।",
1987 "unblocked": "[[User:$1|$1]] इति सदस्यस्य अवरोधम् अपनयतु ।",
1988 "unblocked-range": "$1 इत्येतस्य अवरोधः कृतः ।",
1989 "unblocked-id": "$1 इत्यस्य अवरोधः अपनीतः ।",
1990 "unblocked-ip": "[[Special:Contributions/$1|$1]] स्थनसूच्याः निष्कासितः ।",
1991 "blocklist": "अवरुद्धाः सदस्याः",
1992 "ipblocklist": "अवरुद्धाः सदस्याः",
1993 "ipblocklist-legend": "अवरुद्धयोजकं पश्यतु ।",
1994 "blocklist-userblocks": "योजकस्थानावरुद्धिं गोपयतु ।",
1995 "blocklist-tempblocks": "तात्कालिकावरुद्धिं गोपयतु ।",
1996 "blocklist-addressblocks": "एकाकिनम् ऐपि अवरोधं गोपयतु ।",
1997 "blocklist-rangeblocks": "प्रान्तीयावरोधान् गोपयतु ।",
1998 "blocklist-timestamp": "समयमुद्रा",
1999 "blocklist-target": "लक्ष्यम्",
2000 "blocklist-expiry": "नश्यति",
2001 "blocklist-by": "वरोधनस्य प्रशसनम् ।",
2002 "blocklist-params": "विस्तारान् अवरुणद्धु ।",
2003 "blocklist-reason": "कारणम्",
2004 "ipblocklist-submit": "अन्वेषणम्",
2005 "ipblocklist-localblock": "स्थानीयावरोधः ।",
2006 "ipblocklist-otherblocks": "अन्याः{{PLURAL:$1|अवरोधाः}}",
2007 "infiniteblock": "अनन्तम् ।",
2008 "expiringblock": "$1 इत्यस्य $2समये समाप्तिः भवति ।",
2009 "anononlyblock": "अनामकः केवलम् ।",
2010 "noautoblockblock": "स्वयमवरोधः निष्क्रियः ।",
2011 "createaccountblock": "योजकस्थाननिर्माणं निष्क्रियम् ।",
2012 "emailblock": "वि-पत्रं निष्क्रियम्",
2013 "blocklist-nousertalk": "स्वस्य सम्भाषणपुटं सम्पादयितुं न शक्यते ।",
2014 "ipblocklist-empty": "अवरोधावली रिक्ता अस्ति ।",
2015 "ipblocklist-no-results": "अभ्यर्थितः ऐपिसङ्केतः अथवा अभ्यर्थितः सदस्यनाम अवरुद्धं न ।",
2016 "blocklink": "अवरुद्ध्यताम्",
2017 "unblocklink": "अवरोधः निरस्त्यताम्",
2018 "change-blocklink": "अवरोधः परिवर्त्यताम्",
2019 "contribslink": "योगदानानि",
2020 "emaillink": "वि-पत्रं प्रेषयतु",
2021 "autoblocker": "भवतः/भवत्याः अन्तर्जालसङ्केतः \"[[User:$1|$1]]\" इत्यनेन उपयुज्यमानः अस्ति, अतः स्वतः अवरुद्धः ।\n$1 इत्यस्य अवरोधनस्य \"$2\" इत्येतत् कारणं विद्यते ।",
2022 "blocklogpage": "अवरोधाऽऽवलिः",
2023 "blocklog-showlog": "अयम् एपि सङ्केतः पूर्वमेव अवरुद्धः । \nअवरोधसूची आधाराय अधः दत्तः अस्ति :",
2024 "blocklog-showsuppresslog": "अयं सदस्यः पूर्वमेव अवरुद्धः सङ्गुप्तः च ।\nनिग्रहकरणं तु अधः उल्लिखितम् ।",
2025 "blocklogentry": "$2 $3 समयपर्यन्तं [[$1]] एतत् प्रतिबन्धितं वर्तते",
2026 "reblock-logentry": "[[$1]] इत्यस्य अवरोधस्य विन्यासः परिवर्तितः अयं $2 $3 समये विनश्येत् ।",
2027 "blocklogtext": "इयम् अवरुद्धानवरुद्धप्रक्रियायाः अवलोकनस्य सूचिका । \nस्वयम् अवरुद्धानाम् ऐपिसङ्केतानाम् आवली न कृता ।\nसद्यः उपयोगनिषेधस्य अवरोधानाम् आवलीप्राप्तये [[Special:BlockList|block list]] अवलोकयतु ।",
2028 "unblocklogentry": "अनिरुद्धम् $1",
2029 "block-log-flags-anononly": "अनामकाः सदस्याः केवलम् ।",
2030 "block-log-flags-nocreate": "सदस्यता प्राप्तिः अवरुद्धा अस्ति",
2031 "block-log-flags-noautoblock": "स्वयमवरोधः निष्क्रियः ।",
2032 "block-log-flags-noemail": "वि-पत्रं निष्क्रियम्",
2033 "block-log-flags-nousertalk": "स्वस्य सम्भाषणपुटं सम्पादयितुं न शक्यते ।",
2034 "block-log-flags-angry-autoblock": " उन्नतीकृतः स्वयमवरोधः सक्रियः ।",
2035 "block-log-flags-hiddenname": "सदस्यस्य नाम सङ्गुप्तम् ।",
2036 "range_block_disabled": " प्रादेशिकावरोधस्य प्रशासकस्य सामर्थ्यं निष्क्रियम् ।",
2037 "ipb_expiry_invalid": "अवसानसमयः अमान्योऽस्ति।",
2038 "ipb_expiry_temp": "सङ्गुप्तयोजकनामावरोधः शश्वतः भवेत् ।",
2039 "ipb_hide_invalid": "एतां लेखां कर्तुं न शक्यते, यतो हि एतस्य योगदानं {{PLURAL:$1|एकसम्पादनात्|$1 सम्पादनेभ्यः}} अधिकम् अस्ति ।",
2040 "ipb_already_blocked": "\"$1\" इत्येषः पूर्वमेव अवरुद्धः ।",
2041 "ipb-needreblock": "$1 इत्येषः पूर्वमेव अवरुद्धः विन्यासं परिवर्तयितुमिच्छति वा ?",
2042 "ipb-otherblocks-header": "अन्याः {{PLURAL:$1|अवरोधः |अवरोधाः}}",
2043 "unblock-hideuser": "एतं सदस्यम् अवरोधात् विमोचयितुं न शक्यते । यतः अस्य सदस्यनाम सङ्गुप्तम् ।",
2044 "ipb_cant_unblock": " दोषः : $1 इति अवरुद्धः पत्रसङ्केतः न दृष्टः । प्रायः तावत् पूर्वमेव उत्तारितम् ।",
2045 "ipb_blocked_as_range": "दोषः : $1 इति ऐपिसङ्केतः साक्षात् अवरुद्धः न अपि च विमोचनं न शक्यते ।\n$2 इति प्रकारस्य अवरोधं कर्तुं शक्यते यत् अनवरोधमिच्छति ।",
2046 "ip_range_invalid": "अमान्यः ऐपिप्रकारः",
2047 "ip_range_toolarge": "/$1 तः अधिकं वृहत्प्रकारकः अवरोधः नानुमतः ।",
2048 "proxyblocker": "प्रतिहस्तकः अवरोधकः ।",
2049 "proxyblockreason": "भवतः ऐपि सङ्केतः अवरुद्धः यतः अयं कश्चन मुक्तप्रतिहस्तकः । \nअन्तर्जालसेवादायकं सम्पर्कयतु गभीरायाः सुरक्षासमस्यायाः विषये सूचयतु च",
2050 "sorbsreason": "DNSBL उपयोगः {{SITENAME}} कृतस्य भवतः ऐपिसङ्केतः मुक्तप्रतिहस्तकः इति आवलीगतः",
2051 "sorbs_create_account_reason": "DNSBL उपयुक्तः {{SITENAME}} अतः भवतः ऐपिसङ्केतः अवरुद्धः यतः अयं मुक्तप्रतिहस्तकः इति आवलीगतः । अतः भवान् योजकस्थानं निर्मातुं न शक्नोति ।",
2052 "xffblockreason": "X-Forwarded-For इत्यस्मिन् स्थितः शिरोभागः भवाताम् उत यत् प्रतिनिधिवितरकं भवान्/भवती उपयुङ्क्ते, सः प्रतिबन्धितः अस्ति । अवरोधस्य मूलकारणम् $1 आसीत् ।",
2053 "cant-see-hidden-user": "यं सदस्यम् अवरोद्धं भवान् प्रयतमानः सः पूर्वमेव अवरुद्धः सङ्गुप्तः च ।\nभवान् तु सदस्यासङ्गोपनाधिकारयुक्तः न । अतः भवान् सदस्यावरोधं दृष्टुं सम्पादयितुं वा न शक्नोति ।",
2054 "ipbblocked": "भवान् अन्ययोजकान् अवरोद्धुम् विमोचयितुं वा न शक्नोति । यतः भवान् तु अवरुद्धः अस्ति ।",
2055 "ipbnounblockself": "भवान् भवन्तं मोचयितुं नैव शक्नोति ।",
2056 "lockdb": "दत्तपाठान् अवरुणद्धु ।",
2057 "unlockdb": "दत्तपाठान् अनवरुणद्धु ।",
2058 "lockdbtext": "दत्तपाठानाम् अवरोधः सर्वयोजकानां सम्पादनसामर्थ्यं लुम्पति । तेषाम् आद्यतां परिवर्तयतु । तेषाम् अवलोकनावलीं सम्पादयतु । परिवर्तनावश्यकदतापाठान् अपि परिवर्तयतु । भवान् एतदेव कर्तुकामः इति दृढयतु । यदा भवतः निर्वहणं भविष्यति तदा दत्तपाठाः अनवरुद्धाः भविष्यन्ति ।",
2059 "unlockdbtext": "दत्तपाठानाम् अवरोधः सर्वयोजकानां सम्पादनसामर्थ्यं लुम्पति । तेषाम् आद्यतां परिवर्तयतु । तेषाम् अवलोकनावलीं सम्पादयतु । परिवर्तनावश्यकदतापाठान् अपि परिवर्तयतु । भवान् एतदेव कर्तुकामः इति दृढयतु ।",
2060 "lockconfirm": "आम्, अहं निश्चयेन दत्तपाठान् अवरोद्धुम् इच्छामि ।",
2061 "unlockconfirm": "आम्, अहं निश्चयेन दत्तपाठान् अनवरोद्धुम् इच्छामि ।",
2062 "lockbtn": "दत्तपाठान् अवरुणद्धु ।",
2063 "unlockbtn": "दत्तपाठान् विमोचयतु ।",
2064 "locknoconfirm": "दृढीकरणमञ्जूषां भवान् न अर्गलितवान् ।",
2065 "lockdbsuccesssub": "दत्तपाठावरोधः सफलः ।",
2066 "unlockdbsuccesssub": "दत्तपाठावरोधः विमुक्तः ।",
2067 "lockdbsuccesstext": "दत्तपाठाः तालिताः । ।<br />\nभवतः निर्वहणस्य पश्चात् वितालनं स्मरतु [[Special:UnlockDB|वितालनम्]] ।",
2068 "unlockdbsuccesstext": "दत्तपाठाः वितालिताः ।",
2069 "lockfilenotwritable": "दत्तपाठः कपाटनस्य सञ्चिका लेखनार्हा न ।\nदत्तपाठान् कपाटयितुम् अकापाटयितुं वा जालवितारकेन लेखनार्हः आवश्यक्तः ।",
2070 "databasenotlocked": "दत्तपाठाः कपाटिताः न ।",
2071 "lockedbyandtime": "(द्वारा {{GENDER:$1|$1}} इत्यस्मिन् $2 अत्र $3)",
2072 "move-page": " $1 चालयतु ।",
2073 "move-page-legend": "पृष्ठं रक्ष्यताम्",
2074 "movepagetext": "निम्नपत्रं पृष्ठस्य नाम परिवर्तयिष्यति । तस्य पृष्ठस्य सम्पूर्णेतिहासोऽपि नूतननाम्ना दर्शिष्यति ।\nपुरातनं शीर्षकं नूतनशीर्षकं प्रति पुनर्निर्देिष्टं भविष्यति ।\nमूलशीर्षकं प्रति नेतॄन् पुनार्निर्देशान् भवान्/भवती स्वचालितरूपेण परिवर्तयितुम् अपि शक्नोति ।\nयदि भवान्/भवती एवं न करोति, तर्हि कृपया [[Special:DoubleRedirects|पुनर्निर्देशस्य द्वित्वम्]] उत [[Special:BrokenRedirects|खण्डितपुनर्निर्देशः]] इत्यनयोः परीक्षणं निश्चयेन करोतु ।\nपरिसन्धयः योग्यस्थानं प्रति गच्छेत् इति सुनिश्चितकरणं भवतः/भवत्याः दायित्वम् अस्ति ।\n\nयदि नवीनशीर्षकस्य नाम्ना लेखः पूर्वमेव विद्यते, तर्हि पुनर्निर्देशः <strong> न </strong> भविष्यति । परन्तु नवीनशीर्षकस्य नाम्ना लेखः नास्ति उत कुत्रापि अनुप्रेषितं नास्ति चेदेव स्थानान्तरणस्य प्रक्रिया भविष्यति ।\n\nअर्थात् त्रुट्या स्थानान्तरणस्य प्रक्रिया अभवत् चेत्, पुरातनपृष्ठे स्थानान्तरणं कर्तुं प्रभविष्यति । तथा च विद्यामाने पृष्ठे सति भवान्/भवती स्थानान्तरणं कर्तुं न प्रभवति ।\n\n<strong>पूर्वसूचना !</strong>\n\nयदि पृष्ठम् अतिलोकप्रियम् अस्ति, तर्हि बृहत् आकस्मिकं परिवर्तनं भवितुं शक्नोति, अतः स्थानान्तरणात् प्राक् अन्तिमपरिणामस्य विषये पूर्वानुमानं करोतु ।",
2075 "movepagetext-noredirectfixer": "निम्नपत्रं पृष्ठस्य नाम परिवर्तयिष्यति । तस्य पृष्ठस्य सम्पूर्णेतिहासोऽपि नूतननाम्ना दर्शिष्यति ।\nपुरातनं शीर्षकं नूतनशीर्षकं प्रति पुनर्निर्देिष्टं भविष्यति । मूलशीर्षकं प्रति नेतॄन् पुनार्निर्देशान् भवान्/भवती स्वचालितरूपेण परिवर्तयितुम् अपि शक्नोति । यदि भवान्/भवती एवं न करोति, तर्हि कृपया पुनर्निर्देशस्य [[Special:DoubleRedirects|द्वित्वम्]] उत [[Special:BrokenRedirects|खण्डितपुनर्निर्देशः]] इत्यनयोः परीक्षणं निश्चयेन करोतु । \n\nपरिसन्धयः योग्यस्थानं प्रति गच्छेत् इति सुनिश्चितकरणं भवतः/भवत्याः दायित्वम् अस्ति ।\nयदि नवीनशीर्षकस्य नाम्ना लेखः पूर्वमेव विद्यते, तर्हि पुनर्निर्देशः न भविष्यति । परन्तु नवीनशीर्षकस्य नाम्ना लेखः नास्ति उत कुत्रापि अनुप्रेषितं नास्ति चेदेव स्थानान्तरणस्य प्रक्रिया भविष्यति ।\n\nअर्थात् त्रुट्या स्थानान्तरणस्य प्रक्रिया अभवत् चेत्, पुरातनपृष्ठे स्थानान्तरणं कर्तुं प्रभविष्यति । तथा च विद्यामाने पृष्ठे सति भवान्/भवती स्थानान्तरणं कर्तुं <strong>न</strong> प्रभवति ।\n\n<strong>पूर्वसूचना !</strong>\nयदि पृष्ठम् अतिलोकप्रियम् अस्ति, तर्हि बृहत् आकस्मिकं परिवर्तनं भवितुं शक्नोति, अतः स्थानान्तरणात् प्राक् अन्तिमपरिणामस्य विषये पूर्वानुमानं करोतु ।\"",
2076 "movepagetalktext": "सम्बद्धसम्भाषणपुटानि अनेन सह स्थानान्तरितानि भवन्ति अन्यथा \n* भवान् पृष्ठम् अन्यस्थानान्तरं कुर्वन् अस्ति । \n* अस्मिन् नाम्नि सम्भाषणपुटं पूर्वनिर्मितमस्ति अस्थवा \n* अधोदत्ताम् अर्गलनमञ्चूषाम् उत्पाटितवान् । \nअस्मिन् विषये यदि इच्छति तर्हि भवता पुटानि चालनीयानि अथवा संयोजनीयानि ।",
2077 "moveuserpage-warning": "पूर्वसूचना : सदस्यपृष्ठं चालयितुम् उद्युक्तः । स्मरतु केवलं पृष्ठं स्थानान्तरितं भवति न तु सदस्यनाम परिवर्तनं न भविष्यति ।",
2078 "movecategorypage-warning": "<strong>पूर्वसूचना :</strong> भवान्/भवती वर्गं स्थानान्तरितं कर्तुम् इच्छति । अतः जानातु यत्, केवलं पृष्ठं स्थानान्तरितं भविष्यति पृष्ठे विद्यमानानि पुरातनवर्गाः परिवर्तिताः <em>न</em> भविष्यन्ति ।",
2079 "movenologintext": " [[Special:UserLogin|logged in]] पञ्जीकृतयोजकः भवता नामाभिलेखनं करणीयं भवति ।",
2080 "movenotallowed": "पुटानि स्थानान्तरियितुम् अनुमतिः नाश्ति ।",
2081 "movenotallowedfile": "सञ्चिकाः स्थानान्तरयितुम् अनुमतिः नास्ति ।",
2082 "cant-move-user-page": "योजकपुटानि स्थानन्तरितुम् अनुमतिः ते नास्ति । (उपपुटानि विना)",
2083 "cant-move-to-user-page": "किञ्चिनपुटं योजकपुटं स्थानान्तरितुं ते अनुमतिः नास्ति । (योजकपुटं विना)",
2084 "cant-move-category-page": "वर्गस्य नामपरिवर्नस्य अधिकारः तव पार्श्वे नास्ति ।",
2085 "cant-move-to-category-page": "पृष्ठस्य वर्गपृष्ठे स्थानान्तरं कर्तुं तव पार्श्वे अधिकारः नास्ति ।",
2086 "newtitle": "नूतनं शीर्षकं प्रति :",
2087 "move-watch": "इदं पृष्ठं निरीक्षताम्।",
2088 "movepagebtn": "शीर्षकं परिवर्त्यताम्",
2089 "pagemovedsub": "चालनं सिद्धम्।",
2090 "movepage-moved": "'''\"$1\" इत्येतद् \"$2\" इत्येतद् प्रति चालितमस्ति '''",
2091 "movepage-moved-redirect": "पुनर्निदेशः सृष्टः ।",
2092 "movepage-moved-noredirect": "पुनर्निदेशनसृष्टिः निग्रहितः ।",
2093 "articleexists": "अनेन नाम्ना पृष्ठमेकं पूर्वेऽपि विद्यते, अथवा भवता चितं नाम तु अमान्यमस्ति। कृपया इतरं किमपि नाम चिनोतु।",
2094 "cantmove-titleprotected": "अस्मिन् स्थाने पुटस्थानान्तरणं न भवति । यतः नूतनशीर्षकं सर्जनात् सुरक्षितम् ।",
2095 "movetalk": "सहगामिनं चर्चापृष्ठं चालयतु।",
2096 "move-subpages": "उपपुटनि चालयतु । ($1 पर्यन्तम्)",
2097 "move-talk-subpages": "सम्भाषणपुटानाम् उपपुटानि चालयतु ।($1 पर्यन्तम्)",
2098 "movepage-page-exists": "$1 इत्येतत् पृष्ठं पूर्वमेव विद्यते । तदुपरि लेखनम् अशक्यम् ।",
2099 "movepage-page-moved": "$1 पृष्ठं $2 प्रति चालितम् अस्ति ।",
2100 "movepage-page-unmoved": "$1 पृष्ठं $2 प्रति चालनम् अशक्यम् ।",
2101 "movepage-max-pages": "$1 इत्यस्य {{PLURAL:$1|page|pages}} गरष्टपुटानि चालितानि अतः इतोप्यधिकपुटानि स्वयं चालितानि न भवन्ति ।",
2102 "movelogpage": "सञ्चितावलिः (log) चाल्यताम्",
2103 "movelogpagetext": "पुटचालनस्य आवली अधः अस्ति ।",
2104 "movesubpage": "{{PLURAL:$1|उपपुटः|उपपुटानि}}",
2105 "movesubpagetext": "$1 {{PLURAL:$1|उपपुटम्|उपपुटानि }}अस्य पुटस्य उपपुटानि अधः दर्शितानि ।",
2106 "movenosubpage": "अस्य पुटस्य उपपुटानि न सन्ति ।",
2107 "movereason": "कारणम् :",
2108 "revertmove": "प्रत्यावर्तनम्",
2109 "delete_and_move_text": "==अपमर्जनम् आवश्यकम्==\nलक्षितपुटं \"[[:$1]]\" पूर्वमेव अस्ति ।\nचालनपथं सृष्टुम् एतत् अपमर्जितुम् इच्छति वा ?",
2110 "delete_and_move_confirm": "आम्, पुटम् अपमर्जतु ।",
2111 "delete_and_move_reason": "\"[[$1]]\" तः स्थानान्तरणं कर्तुं पथनिर्माणार्थम् अपमर्जितम् ।",
2112 "selfmove": "स्रोतः लक्ष्यशीर्षकं च समाने ।\nपृष्ठं स्वस्थानान् स्थानान्तरं न शक्यते ।",
2113 "immobile-source-namespace": "$1 इति नामस्थाने पुटस्थानान्तरं न शक्यते ।",
2114 "immobile-target-namespace": "\"$1\" इति नामस्थाने पुटानां स्थानान्तरं न शक्यते ।",
2115 "immobile-target-namespace-iw": "पुटचालनार्थम् अन्तर्विक्यानुबन्धः मान्यं लक्ष्यं न ।",
2116 "immobile-source-page": "एतत्पुटं चालनयोग्यं न ।",
2117 "immobile-target-page": "तत् लक्षितशीर्षकं प्रति चालयितुं न शक्यते ।",
2118 "bad-target-model": "अभीष्टगन्तव्ये तु भिन्नमेकं सामग्रीप्रतिमानं प्रयुज्यते। $1 इत्यस्य $2 इत्यस्मिन् परिवर्तनं न शक्यम्।",
2119 "imagenocrossnamespace": "सञ्चिकां अनामस्थाने स्थानान्तरितं कर्तुं नैव शक्यते ।",
2120 "nonfile-cannot-move-to-file": "असञ्चिकायाः सञ्चिकानामस्थाने स्थानान्तरं न शक्यते ।",
2121 "imagetypemismatch": "नूतपुटविस्तारः तस्य प्रकाण सह मेलं न प्राप्नोति ।",
2122 "imageinvalidfilename": "लक्षितसञ्चिकानाम अमान्यम् ।",
2123 "fix-double-redirects": "यङ्कमपि पुनर्निदेशं उन्नतीकरोतु यः मूलशीर्षकं निदेशति ।",
2124 "move-leave-redirect": "कञ्चित् पुनर्निदेशं पूर्वमेव त्यजतु ।",
2125 "protectedpagemovewarning": "'''पूर्वसूचना ''' प्रशासकपदयुक्ताः सदस्याः एव सम्पादनं कर्तुमर्हन्ति । अतः एतत्पुटं सुरक्षितम् । निदेशार्थम् अधः जघन्यप्रवेशः सूचितः ।",
2126 "semiprotectedpagemovewarning": "'''सूचना ''' पञ्जीकृतयोजकानां उपयोगार्थ केवलम् एतत्पुटम् अभिरक्षितम् । जघन्यप्रवेशस्य सूचना आनुकूल्यार्थम् अधोनिदेशिता ।",
2127 "move-over-sharedrepo": "==वर्तमानसञ्चिकाः==\n [[:$1]] विभक्तकोशे सञ्चिकास्ति । अस्यां शीर्षकं स्थानान्तरणेन विभक्तसञ्चिका विकृता भवति ।",
2128 "file-exists-sharedrepo": "विभक्तकोशे चितसञ्चिकानाम प्रथममेव उपयोगे अस्ति । अन्यं नाम चिनोतु ।",
2129 "export": "पृष्ठानि अन्यत्र प्रेष्यताम्",
2130 "exporttext": "विशेष पुटस्य पाठम् अथवा सम्पादनेतिहासं निर्हर्तुं शक्नोति । अथवा पुटसमूहम् उपोतं कर्तुमपि शक्नोति ।\nएतत् [[Special:Import|आयातपुटं]] अस्य साहाय्येन मीडियाविक्याः प्रयोगं कृत्वा अन्यविकीतः आयातं कर्तुं शक्नोति ।\nपुटानि नर्हर्तुम् अधो दत्तपाठमञ्जूषायां शीर्शकं लिखतु । एकस्य शीर्षकस्य एका पङ्क्तिः । अपि च वर्तमानावृत्त्या सह प्राचीनावृत्तिमपि इच्छति वा नेति अथवा गतसम्पादनस्य विषयज्ञानेन सह केवलं वर्नमानावृत्तिम् इच्छाति । \nपश्चात् स्थित्यर्थे भवान् कञ्चित् अनुबन्धं प्रयोक्तुमर्हति । यथा\"[[{{MediaWiki:Mainpage}}]]\"पुटार्थम् [[{{#Special:Export}}/{{MediaWiki:Mainpage}}]]।",
2131 "exportall": "सर्वपुटानि निर्यातानि करोतु ।",
2132 "exportcuronly": "सद्यः पुनरावृत्तिं केवलं सङ्गृह्णातु समूर्णम् इतिहासं न ।",
2133 "exportnohistory": "सुचना : अनुष्टानस्य कारणेन पुटनिर्यातस्य सम्पूर्णेतिहासः एतत्पुटाद्वारा निष्क्रियाः ।",
2134 "exportlistauthors": "प्रत्येकं पुटाय योगदातॄणां पूर्णावलीम् अन्तर्भावयतु ।",
2135 "export-submit": "निर्हरति",
2136 "export-addcattext": "वर्गतः पटानि योजयतु ।",
2137 "export-addcat": "संयोजयति",
2138 "export-addnstext": "नामस्थानात् पुटानि योजयतु ।",
2139 "export-addns": "संयोजयति",
2140 "export-download": "सञ्चिका इव रक्षतु ।",
2141 "export-templates": "फलकानि आयातं करोतु",
2142 "export-pagelinks": "...इत्यस्य गाहाय अनुबद्धपुटानि अन्तरभावयतु ।",
2143 "allmessages": "व्यवस्था सन्देशाः",
2144 "allmessagesname": "नाम",
2145 "allmessagesdefault": "मूलसन्देशः",
2146 "allmessagescurrent": "सद्यः सन्देशपाठः ।",
2147 "allmessagestext": "मीडियाविकि इत्यनेन नामाकाशेन सह सल्लग्नानां यन्त्रजनीतानां सूचनानाम् आवलिः अत्र अस्ति । कृपया अत्र [https://www.mediawiki.org/wiki/Special:MyLanguage/Localisation MediaWiki Localisation], अत्र [https://translatewiki.net translatewiki.net] if you wish to contribute to the generic MediaWiki localisation. च गच्छतु ।",
2148 "allmessagesnotsupportedDB": "अस्य पुटस्य उपयोगः नैव शक्यते यतः '''$wgUseDatabaseMessages''' तटास्थम् अस्ति ।",
2149 "allmessages-filter-legend": "शोधनी ।",
2150 "allmessages-filter": "ग्राहकीकरणस्य स्थितौ शोधनी ।",
2151 "allmessages-filter-unmodified": "अपरिष्कृतम् ।",
2152 "allmessages-filter-all": "सर्वम्",
2153 "allmessages-filter-modified": "परिवर्तितम्",
2154 "allmessages-prefix": "उपसर्गानुगुणं शोधनी ।",
2155 "allmessages-language": "भाषा:",
2156 "allmessages-filter-submit": "गम्यताम्",
2157 "allmessages-filter-translate": "अनूद्यताम्",
2158 "thumbnail-more": "विस्तीर्यताम्",
2159 "filemissing": "सञ्चिका विनष्टा ।",
2160 "thumbnail_error": "लघुचित्रनिर्माणे दोषः: $1",
2161 "thumbnail_error_remote": "$1 इत्यस्मात् दोषसन्देशः :\n$2",
2162 "djvu_page_error": "DjVu पृष्ठं परिधेः बहिः ।",
2163 "djvu_no_xml": "DjVu पुटार्थं XMLप्राप्तुं न शक्तम् ।",
2164 "thumbnail-temp-create": "अनित्यां सङ्कुचितसञ्चिकां निर्मातुं न शक्यते ।",
2165 "thumbnail-dest-create": "लक्ष्ये सङ्कुचितं रक्षितुं न शक्यते ।",
2166 "thumbnail_invalid_params": "सङ्कुचितस्य विस्तारः अमान्यः ।",
2167 "thumbnail_toobigimagearea": "$1 इत्यस्मात् बृहत्परिमाणस्य सञ्चिका अस्ति",
2168 "thumbnail_dest_directory": "लक्षस्य निदेशिकां सृष्टुं नैव शक्यते ।",
2169 "thumbnail_image-type": "चित्रस्य प्रकारः नानुमोदितः ।",
2170 "thumbnail_gd-library": "अपूर्णं जि.जि.ग्रन्थालयानुन्यासः : विनष्टः कार्यकलापः $1",
2171 "thumbnail_image-missing": "सञ्चिका विनष्टा इति भाति : $1",
2172 "thumbnail_image-failure-limit": "एतत् थम्बलाईन् सिद्धं कर्तुं सद्यः जाताः बहवः असफलाः प्रयासाः सन्ति ($1 उत अधिकाः) । कृपया पुनः प्रयतताम् ।",
2173 "import": "पृष्ठम् आयातं करोतु",
2174 "importinterwiki": "अन्यस्मात् विकि-जालस्थानात् पृष्ठानि आयातं करोतु",
2175 "import-interwiki-text": "आयातं कर्तुम् कञ्चन विकि-प्रकल्पं, किञ्चित् पृष्ठं च चिनोतु ।\nसंस्करणस्य दिनाङ्कं, सम्पादकस्य नाम यथा स्थाने भविष्यति ।\nअन्यस्मात् विकि-प्रकल्पात् आयातकृताः सर्वाः संरक्षिताऽऽवल्यः [[Special:Log/import|आयातसंरक्षिताऽऽल्यां]] भविष्यन्ति ।",
2176 "import-interwiki-sourcewiki": "स्रोत-विकि :",
2177 "import-interwiki-sourcepage": "स्रोतपृष्ठम् :",
2178 "import-interwiki-history": "एतस्य पृष्ठस्य सर्वम् इतिहासम् आयतं करोतु",
2179 "import-interwiki-templates": "सर्वैः उपफलकैः सह (फलके प्रयुक्तानि) आयातं करोतु",
2180 "import-interwiki-submit": "आयातं करोतु ।",
2181 "import-mapping-default": "मूलस्थितिम् आयातं करोतु",
2182 "import-mapping-namespace": "नामाकाशे आयातं करोतु :",
2183 "import-mapping-subpage": "एतस्य आधेयपृष्ठत्वेन आयातं करोतु :",
2184 "import-upload-filename": "सञ्चिकानाम",
2185 "import-comment": "टिप्पणी :",
2186 "importtext": "[[Special:Export|export utility]] एतेनानुबन्धेन स्रोतविकितः सञ्चिकानां निर्यातं करोतु । भवदीयसङ्गणके सुरक्ष्य अत्र उत्तारयतु ।",
2187 "importstart": "आयातकार्यं प्रचलति...",
2188 "import-revision-count": "$1 {{PLURAL:$1|पुनरावृत्तिः}}",
2189 "importnopages": "आयातं कर्तुं पुटानि न सन्ति ।",
2190 "imported-log-entries": "आयातकृतम्$1{{PLURAL:$1|log entry|प्रवेशसूचिकाः}}.",
2191 "importfailed": "असफलायाताः : $1",
2192 "importunknownsource": "अज्ञातायातस्रोतप्रकारः ।",
2193 "importcantopen": "आयातसञ्चिकाः उद्घाटयितुं न शक्यते ।",
2194 "importbadinterwiki": "प्रदुष्टः अन्तर्विक्यनुबन्धः ।",
2195 "importsuccess": "आयातः समाप्तः ।",
2196 "importnosources": "आन्तर-विकि-प्रकल्पस्य कमपि स्रोतः उल्लिखितं नास्ति । तथा च साक्षात् इतिहासगतायाः सञ्चिकायाः सञ्चिकायाः उपारोपणे प्रतिबन्धः विद्यते ।",
2197 "importnofile": "कापि आयातसञ्चिका उत्तारिता ।",
2198 "importuploaderrorsize": "आयातसञ्चिकाः अनुत्तारिताः। अस्याः आकारः अधिकतरः अस्ति ।",
2199 "importuploaderrorpartial": "आयातसञ्चिकाः अनुत्तारिताः । सञ्चिकाः अपूर्णोत्तारिताः ।",
2200 "importuploaderrortemp": "अयातसञ्चिकानाम् उत्तारणम् असफलम् ।\nअनित्यः सम्पुटः विनष्टः ।",
2201 "import-parse-failure": "XML आयातस्य व्यवस्थायाः वैफल्यम् ।",
2202 "import-noarticle": "आयातं कर्तुं पुटानि न सन्ति ।",
2203 "import-nonewrevisions": "नैकस्यापि संस्करणस्य आयातः अभवत् । (सर्वाणि संस्करणानि पूर्वमेव विद्यामानि सन्ति अथवा दोषयुक्तत्वात् परित्यक्तानि)।",
2204 "xml-error-string": "$1 पङ्किः $2 इत्यस्मिन् , स्तम्भः $3 (बैट्स् $4): $5",
2205 "import-upload": "XML पाठान् उत्तारयतु ।",
2206 "import-token-mismatch": "सत्रस्य पाठानां नाशः ।\nपुनः प्रयतताम् ।",
2207 "import-invalid-interwiki": "निर्दिष्टविकितः आयातः न सम्भवति ।",
2208 "import-error-edit": "\"$1\" पुष्ठस्य आयातः नाभवत्, यतः तस्य सम्पादनानुमतिः नास्ति ।",
2209 "import-error-create": "\"$1\" पुष्ठस्य आयातः नाभवत्, यतः तस्य सम्पादनानुमतिः नास्ति ।",
2210 "import-error-interwiki": "\"$1\" पुष्ठस्य आयातः नाभवत्, यतः तस्य तस्य नाम बाह्यानुबन्धार्थं सुरक्षितम् (अन्तर्विकि) ।",
2211 "import-error-special": "\"$1\" पुष्ठस्य आयातः नाभवत्, यतः विशेषनामाकाशः अनुमतिं न यच्छति ।",
2212 "import-error-invalid": "\"$1\" पुष्ठस्य आयातः नाभवत्, यतः यस्य पृष्ठस्य आयतः अभवत्, तत् विकि-प्रकल्पेऽस्मिन् अमान्यम् अस्ति ।",
2213 "import-error-unserialize": "\"$1\" इत्येतेषु $2 संस्करणम् अक्रमिकं कर्तुं न शक्यते । एतत् संस्करणं $3 पाठप्रारूपं $4 एवं क्रमबद्धम् अकरोत् ।",
2214 "import-error-bad-location": "$2 संस्करणं $3 इत्यस्य प्रारूपस्थस्य उपयोगं कृत्वा \"$1\" इत्यस्मिन् विक-प्रकल्पे पाठस्य उपयोगं करोति । तस्मिन् पृष्ठे यावत् तत् प्रारूपम् अयोग्यं न सद्धयति ।",
2215 "import-options-wrong": "असमीचीनः {{PLURAL:$2|विकल्पः|विकल्पाः}}: <nowiki>$1</nowiki>",
2216 "import-rootpage-invalid": "दत्तमूलपुटम् अमान्यशीर्षकयुक्तम् ।",
2217 "import-rootpage-nosubpage": "मूलपुटस्य \"$1\" इति नामस्थाने उपपुटानि नानुमतानि ।",
2218 "importlogpage": "आयातस्य संरक्षितावलिः",
2219 "importlogpagetext": "अन्यविकितः सम्पादितेतिहाससहितानि प्रशासकानाम् आयातपुटानि ।",
2220 "import-logentry-upload-detail": "$1 {{PLURAL:$1|संस्करणस्य|संस्करणानाम्}} आयातः अभवत्",
2221 "import-logentry-interwiki-detail": "$1 {{PLURAL:$1|संस्करणस्य|संस्करणानाम्}} आयातः अभवत् $2",
2222 "javascripttest": "जावालिपिपरीक्षणम् ।",
2223 "javascripttest-pagetext-unknownaction": "\"$1\" अज्ञातक्रिया ।",
2224 "javascripttest-qunit-intro": "mediawiki.org. [$1 अभिलेखपरीक्षा] इत्यत्र पश्यतु ।",
2225 "tooltip-pt-userpage": "{{GENDER:|भवतः/भवत्याः सदस्यपृष्ठम्}}",
2226 "tooltip-pt-anonuserpage": "ऐपिसङ्केतार्थं योजकपुटं भवान् सम्पादयति एवम्..",
2227 "tooltip-pt-mytalk": "{{GENDER:|भवतः/भवत्याः}} सम्भाषणपृष्ठम्",
2228 "tooltip-pt-anontalk": "एतस्मात् ऐपिसङ्केतात् सम्पादनस्य परिचर्चा ।",
2229 "tooltip-pt-preferences": "{{GENDER:|भवतः/भवत्याः}} इष्टतमानि",
2230 "tooltip-pt-watchlist": "भवतः/भवत्याः निरीक्षासूच्यां विद्यमानानां पृष्ठानाम् आवलिः",
2231 "tooltip-pt-mycontris": "{{GENDER:|भवतः/भवत्याः}} योगदानानाम् आवलिः",
2232 "tooltip-pt-login": "प्रवेशाय प्रोत्सहामहे । परन्तु प्रवेशः ऐच्छिकः ।",
2233 "tooltip-pt-logout": "निर्गम्यताम्",
2234 "tooltip-pt-createaccount": "नूतनसदस्यतां प्राप्य प्रविश्यताम् इति सूच्यते किन्तु न एतद् अनिवार्यम्",
2235 "tooltip-ca-talk": "विषयसहितानां पृष्ठानां सम्भाषणम्",
2236 "tooltip-ca-edit": "इदं पृष्ठं सम्पाद्यताम्",
2237 "tooltip-ca-addsection": "नूतनविभागः आरभ्यताम्",
2238 "tooltip-ca-viewsource": "इदं पृष्ठं संरक्षितं विद्यते । अस्य स्रोतः द्रष्टुं शक्यते ।",
2239 "tooltip-ca-history": "अस्य पृष्ठस्य पुरातनाऽऽवृत्तिः",
2240 "tooltip-ca-protect": "इदं पृष्ठं संरक्ष्यताम्",
2241 "tooltip-ca-unprotect": "अस्य पुटास्य सुरक्षां परिवर्तयतु ।",
2242 "tooltip-ca-delete": "इदं पृष्ठम् अपाक्रियताम्",
2243 "tooltip-ca-undelete": "अस्य पुटस्य अपमर्जनात् पूर्वम् अस्य सम्पादनानि पुनस्थापयतु ।",
2244 "tooltip-ca-move": "अस्य पृष्ठस्य शीर्षकं परिवर्त्यताम्",
2245 "tooltip-ca-watch": "इदं पृष्ठं भवतः/भवत्याः निरीक्षासूचौ योज्यताम्",
2246 "tooltip-ca-unwatch": "भवतः/भवत्याः अवेक्षणसूच्याः इदं पृष्ठं निष्कास्यताम्",
2247 "tooltip-search": "{{SITENAME}} अन्विष्यताम्",
2248 "tooltip-search-go": "समानशिरोनामयुक्तं पृष्ठं विद्यते चेत् तत्र गम्यताम्",
2249 "tooltip-search-fulltext": "पृष्ठेषु एषः वाक्यांशः अन्विष्यताम्",
2250 "tooltip-p-logo": "मुख्यपृष्ठं गम्यताम्",
2251 "tooltip-n-mainpage": "मुख्यपृष्ठं गम्यताम्",
2252 "tooltip-n-mainpage-description": "मुख्यपृष्ठं गम्यताम्",
2253 "tooltip-n-portal": "त्वया प्रकल्पविषये किं कर्तुं शक्यते, कुथं साहाय्यं प्राप्तव्यम्",
2254 "tooltip-n-currentevents": "वर्तमानप्रसङ्गानां पृष्ठभूमिका प्राप्यताम्",
2255 "tooltip-n-recentchanges": "नवीनपरिवर्तनानाम् आवलिः",
2256 "tooltip-n-randompage": "यादृच्छिकं (random) पृष्ठं गम्यताम्",
2257 "tooltip-n-help": "अन्वेषणस्थलम्",
2258 "tooltip-t-whatlinkshere": "अत्र सम्बद्धानां परिसन्धितानां विकि-पृष्ठानाम् आवलिः",
2259 "tooltip-t-recentchangeslinked": "एतत्पृष्ठसम्बद्धेषु पृष्ठेषु जातानि नवीनपरिवर्तनानि",
2260 "tooltip-feed-rss": "अस्मै पृष्ठाय आर-एस-एस-पूरणम्",
2261 "tooltip-feed-atom": "अस्मै पृष्ठाय अणुपूरणम्",
2262 "tooltip-t-contributions": "{{GENDER:$1|अनेन सदस्येन}} कृतानां योगदानानाम् आवलिः",
2263 "tooltip-t-emailuser": "एतस्मै योजकाय वि-पत्रं प्रेष्यताम्",
2264 "tooltip-t-info": "एतस्य पृष्ठस्य विषये अधिकं विवरणम्",
2265 "tooltip-t-upload": "सञ्चिकाः उपारोप्यन्ताम्",
2266 "tooltip-t-specialpages": "सर्वेषां विशिष्टपृष्ठानाम् आवलिः",
2267 "tooltip-t-print": "अस्य पृष्ठस्य मुद्रणयोग्या आवृत्तिः",
2268 "tooltip-t-permalink": "पृष्ठस्यास्य स्थायिपरिसन्धिः",
2269 "tooltip-ca-nstab-main": "विषययुक्तं पृष्ठं पश्यतु",
2270 "tooltip-ca-nstab-user": "योजकपृष्ठं दृश्यताम्",
2271 "tooltip-ca-nstab-media": "माध्यमपुटम् अवलोकयतु ।",
2272 "tooltip-ca-nstab-special": "इदमेकं विशिष्टं पृष्ठम्, इदं पृष्ठं सम्पादयितुं न शक्यते ।",
2273 "tooltip-ca-nstab-project": "प्रकल्पपृष्ठं दृश्यताम्",
2274 "tooltip-ca-nstab-image": "सञ्चिकापृष्ठं दृश्यताम्",
2275 "tooltip-ca-nstab-mediawiki": "तन्त्रसन्देशान् अवलोकयतु ।",
2276 "tooltip-ca-nstab-template": "फलकं दृश्यताम्",
2277 "tooltip-ca-nstab-help": "साहाय्यपुटम् अवलोकयतु ।",
2278 "tooltip-ca-nstab-category": "वर्गाणां पृष्ठं दृश्यताम्",
2279 "tooltip-minoredit": "लघुसम्पादनत्वेन इदं सम्पादनम् अङ्क्यताम्",
2280 "tooltip-save": "परिवर्तनानि रक्ष्यन्ताम्",
2281 "tooltip-publish": "स्वपरिवर्तनानि प्रकश्यन्ताम्",
2282 "tooltip-preview": "भवता/भवत्या कृतानां परिवर्तनानां प्राग्दृश्यं दृश्यताम्, रक्षणात्पूर्वं कृपया इदम् उपयुज्यताम्।",
2283 "tooltip-diff": "भवता/भवत्या कृतानि परिवर्तनानि अत्र द्रष्टुं शक्यते",
2284 "tooltip-compareselectedversions": "पृष्ठस्य द्वयोः चितयोः आवृत्त्योः भेदः दृश्यताम्",
2285 "tooltip-watch": "इदं पृष्ठं भवतः/भवत्याः निरीक्षासूचौ योज्यताम्",
2286 "tooltip-watchlistedit-normal-submit": "शीर्षकानि अपनयतु ।",
2287 "tooltip-watchlistedit-raw-submit": "अवलोकनावलीं समुद्धरतु ।",
2288 "tooltip-recreate": "एतत्पुटं पूर्वमेव अपमर्जितः अतः पुन सृजतु ।",
2289 "tooltip-upload": "उत्तारणम् आरभताम्",
2290 "tooltip-rollback": "\"प्रत्याहरणम् (roll back)\" इत्येतत् अन्तिमसम्पादकस्य अन्तिमयोगदानं निराकरोति ।",
2291 "tooltip-undo": "'\"पूर्ववत्\"' इति अन्तिमसम्पादनम् अपाकरोति, सम्पादनप्रारूपं प्राग्दृश्यरूपेण उद्घाटयति, नवीनसम्पादनानन्तरं सम्पादनपृष्ठं प्राग्दृश्यत्वेन प्रदर्शयति च । \n\nअस्य सारांशे अपाकरणस्य कारणमपि लिखितुं शक्यते ।",
2292 "tooltip-preferences-save": "आद्यताः रक्षतु ।",
2293 "tooltip-summary": "सङ्क्षिप्तसारांशः योज्यताम्",
2294 "anonymous": "{{SITENAME}} इत्यस्य {{PLURAL:$1||}} अनामकसदस्यः ।",
2295 "siteuser": "{{SITENAME}} सदस्यः $1",
2296 "anonuser": "{{SITENAME}} अज्ञातयोजकः $1",
2297 "lastmodifiedatby": "एतस्य पुटस्य अन्तिमपरिवर्तनं $1 दिनाङ्के $2 समये कृतम् ।",
2298 "othercontribs": "$1 इत्यस्य कार्यस्य अनुसारम् ।",
2299 "others": "अन्ये",
2300 "siteusers": "{{SITENAME}} {{PLURAL:$2|सदस्यः|सदस्याः}} $1",
2301 "anonusers": "{{SITENAME}} {{PLURAL:$2|अज्ञातयोजकः|अज्ञातयोजकाः}} $1",
2302 "creditspage": "पुटनां समाकलनानि ।",
2303 "nocredits": "अस्य पुटस्य समाकलनसूचना नोपलब्धा ।",
2304 "spamprotectiontitle": "स्पाम् सुरक्षाशोधनी ।",
2305 "spamprotectiontext": "भवान् यं पाठं रक्षितुमिच्छति सः स्पाम् शोधन्या अवरुद्धः । \nप्रायः एतत् निषिद्धबाह्यस्थानस्य अनुबन्धेन सम्भूतम् ।",
2306 "spamprotectionmatch": "अधस्थपाठेन अस्माकं स्फांशोधनी लक्षिता : $1",
2307 "spambot_username": "मिडियाविकिअवकरशुद्धीकरणम् ।",
2308 "spam_reverting": "$1 इत्यनेन नानुबद्धनां प्राचीनपुनरावृत्तीनां पुनस्थापनं कुर्वन्ति ।",
2309 "spam_blanking": "सर्वेषु संस्करणेषु $1 इत्येताः परिसन्धयः सन्ति । अतः सम्पूणः पाठः निष्कास्यते ।",
2310 "spam_deleting": "सर्वेषु संस्करणेषु $1 इत्येताः परिसन्धयः सन्ति । अतः सम्पूणः पाठः निष्कास्यते ।",
2311 "simpleantispam-label": "अनिष्टसन्देशविरोधपरीक्षणम् ।\nअस्मिन् <strong>न</strong> पूर्यताम् !",
2312 "pageinfo-title": "\"$1\" कृते सूचनाः ।",
2313 "pageinfo-not-current": "क्षम्यताम्, पुरातनाभ्यः आवृत्तिभ्यः एषा सूचना दातुं न शक्यते।",
2314 "pageinfo-header-basic": "मूलसूचनाः",
2315 "pageinfo-header-edits": "इतिहासः सम्पाद्यताम्",
2316 "pageinfo-header-restrictions": "पृष्ठसंरक्षणम्",
2317 "pageinfo-header-properties": "पृष्ठस्य गुणधर्मः",
2318 "pageinfo-display-title": "शीर्षकं दर्श्यताम्",
2319 "pageinfo-default-sort": "संविभागकीलकं यदभावे क्रियताम्",
2320 "pageinfo-length": "पृष्ठदैर्घ्यम् (बैट्स्द्वारा)",
2321 "pageinfo-article-id": "पृष्ठाभिज्ञापकम्",
2322 "pageinfo-language": "पृष्ठसामग्र्याः भाषा",
2323 "pageinfo-content-model": "पृष्ठपाठस्य प्रारूपम्",
2324 "pageinfo-robot-policy": "यन्त्रद्वारा अनुक्रमीकृतः",
2325 "pageinfo-robot-index": "अनुमतिप्राप्तम्",
2326 "pageinfo-robot-noindex": "अनुमतिः न प्राप्ता",
2327 "pageinfo-watchers": "पृष्ठावलोककानां सङ्ख्या ।",
2328 "pageinfo-few-watchers": "$1 तः न्यूनध्यानार्हः {{PLURAL:$1|दृष्टा|दृष्टारः}}",
2329 "pageinfo-redirects-name": "एतत् पृष्ठं प्रति पुनर्निर्दिष्टानां पृष्ठानां सङ्ख्या",
2330 "pageinfo-subpages-name": "अस्य पृष्ठस्य उपपृष्ठानि",
2331 "pageinfo-subpages-value": "$1 ($2 {{PLURAL:$2|पुनर्निर्देशः|पुनर्निर्देशाः}}; $3 {{PLURAL:$3|न पुनर्निर्देशः|न-पुनर्निर्देशाः}})",
2332 "pageinfo-firstuser": "पृष्ठनिर्माता",
2333 "pageinfo-firsttime": "पृष्ठनिर्माणस्य दिनम्",
2334 "pageinfo-lastuser": "अन्तिमः सम्पादकः",
2335 "pageinfo-lasttime": "अन्तिमसम्पादनस्य दिनाङ्कः",
2336 "pageinfo-edits": "समग्रसम्पादनानां सङ्ख्या ।",
2337 "pageinfo-authors": "प्रत्येककर्तॄणां समग्रा सङ्ख्या ।",
2338 "pageinfo-recent-edits": "सद्योजातसम्पादनानां सङ्ख्या (गतेषु $1 दिनेषु)",
2339 "pageinfo-recent-authors": "प्रत्येककर्तॄणां सद्यःकालीना सङ्ख्या ।",
2340 "pageinfo-magic-words": "मान्त्रिक{{PLURAL:$1|शब्दः|शब्दाः}} ($1)",
2341 "pageinfo-hidden-categories": "गोपित{{PLURAL:$1|वर्गः|वर्गाः}} ($1)",
2342 "pageinfo-templates": "समायोजित{{PLURAL:$1|फलकम्|फलकानि}} ($1)",
2343 "pageinfo-transclusions": "{{PLURAL:$1|पृष्ठं|पृष्ठानि}} समायोजितानि अत्र ($1)",
2344 "pageinfo-toolboxlink": "पृष्ठसूचनाः",
2345 "pageinfo-redirectsto": "इत्यत्र अनुप्रेष्यते",
2346 "pageinfo-redirectsto-info": "सूचना",
2347 "pageinfo-contentpage": "सामग्रीपृष्ठवत् गण्यते",
2348 "pageinfo-contentpage-yes": "आम्",
2349 "pageinfo-protect-cascading": "अतस्तु संरक्षणविधिः सोपानवत् गच्छति",
2350 "pageinfo-protect-cascading-yes": "आम्",
2351 "pageinfo-protect-cascading-from": "अधोलिखितेभ्यः संरक्षणविधिः सोपानवत् गच्छति",
2352 "pageinfo-category-info": "वर्गविषयकसूचना",
2353 "pageinfo-category-total": "आहात्यसदस्यानां सङ्ख्या",
2354 "pageinfo-category-pages": "पृष्ठानां सङ्ख्या",
2355 "pageinfo-category-subcats": "उपवर्गानां सङ्ख्या",
2356 "pageinfo-category-files": "सञ्चिकानां सङ्ख्या",
2357 "markaspatrolleddiff": "आरक्षितमिति अङ्कयतु ।",
2358 "markaspatrolledtext": "एतपुटम् आरक्षितमिति अङ्कयतु ।",
2359 "markedaspatrolled": "आरक्षितमिति अङ्कयतु ।",
2360 "markedaspatrolledtext": "[[:$1]] इत्यस्य चितपुनरावृत्तिः आरक्षणचिह्निता अस्ति ।",
2361 "rcpatroldisabled": "सद्यः परिवर्तननानि आरक्षणं निष्क्रियम् ।",
2362 "rcpatroldisabledtext": "नूतनपरिवर्ननानाम् आरक्षणव्यवस्था सद्यः निष्क्रिया ।",
2363 "markedaspatrollederror": "आरक्षितमिति अङ्कितं न भवति ।",
2364 "markedaspatrollederrortext": "आरक्षितमिति सूचयितुं पुनरावृत्तिं विशेषयतु ।",
2365 "markedaspatrollederror-noautopatrol": "स्वस्य परिवर्तनानि आरक्षितं कर्तुं भवान् नानुमतः ।",
2366 "markedaspatrollednotify": "$1 इत्यस्य एतत् परिवर्तनं समीक्षितम् इति अङ्कितम्।",
2367 "markedaspatrollederrornotify": "समीक्षितम् इति चिह्नीकरणं विफलम्।",
2368 "patrol-log-page": "निरीक्षिता संरक्षितावलिः",
2369 "patrol-log-header": "इयम् आरक्षितपुनरावृत्तीनां सूचिका अस्ति ।",
2370 "log-show-hide-patrol": "$1 इत्यनेन निरीक्षिता संरक्षितावलिः",
2371 "log-show-hide-tag": "$1 चिह्नाऽऽवलिः",
2372 "deletedrevision": "अपमर्जितप्राचीनपुनरावृत्तिः $1",
2373 "filedeleteerror-short": "सञ्चिकानपमर्जने दोषः : $1",
2374 "filedeleteerror-long": " सञ्चिकानामपमर्जने आगता समस्या $1",
2375 "filedelete-missing": "\"$1\" सञ्चिका अनपमर्जनीया यतः एषा न वर्तते एव ।",
2376 "filedelete-old-unregistered": "दत्तपाठे $1 इति विशिष्टा पुनरावृत्तिः नास्ति ।",
2377 "filedelete-current-unregistered": "\"$1\" विशिष्टा सञ्चिका दत्तपाठे नास्ति ।",
2378 "filedelete-archive-read-only": "\"$1\" लेखागारास्य निदेशिका जालवितारकेन अलेख्या अस्ति ।",
2379 "previousdiff": "← पुरातनतरं सम्पादनम्",
2380 "nextdiff": "नवतरं सम्पादनम् →",
2381 "mediawarning": "पूर्वसूचना : प्रायः एतादृशपुटे अनर्थसङ्केतः भवति ।\nएतदनुष्टाने अनीय भवतः तन्त्रव्यवस्था सदोषा स्यात् ।",
2382 "imagemaxsize": "चित्राकरस् परिमितिः :<br />''(सञ्चिकाविविरणपुटार्थम्)''",
2383 "thumbsize": "सङ्कुचितास्य आकारः ।",
2384 "widthheightpage": "$1 × $2, $3 {{PLURAL:$1|पुटम्|पुटानि}} प्रयुक्तानि ।",
2385 "file-info": "सञ्चिकाकारः : $1, MIME प्रकारः $2",
2386 "file-info-size": "$1 × $2 चित्राणवः (pixels), सञ्चिकायाः आकारः: $3, MIME-प्रकारः: $4",
2387 "file-info-size-pages": "$1 × $2 पिक्सेल्, सञ्चिकायाः आकारः : $3 , MIME प्रकारः : $4 , $5 {{PLURAL:$5|पुटम्|पुटानि}}",
2388 "file-nohires": "एतस्मादधिकम् उत्तमगुणकं (higher resolution) नोपलब्धम्",
2389 "svg-long-desc": "SVG सञ्चिका, साधारणं $1 × $2 चित्राणवः (pixels), सञ्चिकायाः आकारः : $3",
2390 "svg-long-desc-animated": "आश्वसिता SVG संचिका, साधारणतया $1 × $2 पिक्सेलानि, संचिकायाः आकारः : $3",
2391 "svg-long-error": "एषा अमान्या SVG सञ्चिका : $1",
2392 "show-big-image": "मूलसञ्चिका",
2393 "show-big-image-preview": "अस्य पूर्वावलोकनस्य आकारः : $1",
2394 "show-big-image-other": "अन्याः {{PLURAL:$2| प्रस्तवः|प्रस्तावाः}}: $1 ।",
2395 "show-big-image-size": "$1 × $2 पिक्सेल्",
2396 "file-info-gif-looped": "चक्रितम्",
2397 "file-info-gif-frames": "$1 {{PLURAL:$1|पृष्ठम्|पृष्ठानि}}",
2398 "file-info-png-looped": "चक्रितम्",
2399 "file-info-png-repeat": "विलसितम् $1 {{PLURAL:$1|समयः|समयाः}}",
2400 "file-info-png-frames": "$1 {{PLURAL:$1|पृष्ठम्|पृष्ठानि}}",
2401 "file-no-thumb-animation": "'''सूचना: तान्त्रिकपरिमितेः कारणतः अस्याः सञ्चिकायाः लघ्वाकृतिः आश्वसितुम् अशक्या ।'''",
2402 "file-no-thumb-animation-gif": "'''सूचना: तान्त्रिकपरिमितेः कारणतः अस्याः सञ्चिकासदृशस्य अधिकप्रगल्भतायुक्तस्य GIF चित्रस्य लघ्वाकृतिः आश्वसितुम् अशक्या ।'''",
2403 "newimages": "नूतन-संचिकानां वीथिका",
2404 "imagelisttext": "अधः $2 इत्यनुसारं '''$1''' {{PLURAL:$1|सञ्चिका दत्ता|सञ्चिकाः प्रदत्ता।}}",
2405 "newimages-summary": "एतत् विशेषपुटम् सद्यः उत्तारितसञ्चिकाः दर्शयति ।",
2406 "newimages-legend": "शोधनी ।",
2407 "newimages-label": "सञ्चिकानाम (अथवा अस्य भागः)",
2408 "newimages-showbots": "बॉट्-द्वारा उपारोहितं दृश्यताम्",
2409 "noimages": "शून्यदर्शनम् ।",
2410 "ilsubmit": "अन्वेषणम्",
2411 "bydate": "दिनाङ्कानुगुणम्",
2412 "sp-newimages-showfrom": " $2 $1 तः आरब्धाः सञ्चिकाः दर्शयतु ।",
2413 "seconds": "{{PLURAL:$1|$1 second|$1 seconds}}",
2414 "minutes": "{{PLURAL:$1|$1 निमेषः|$1 निमेषाः}}",
2415 "hours": "{{PLURAL:$1|$1होरा|$1 होराः}}",
2416 "days": "{{PLURAL:$1|$1 दिनम्|$1 दिनानि}}",
2417 "weeks": "{{PLURAL:$1|$1 सप्ताहः|$1 सप्ताहाः}}",
2418 "months": "{{PLURAL:$1|$1 मासः|$1 मासाः}}",
2419 "years": "{{PLURAL:$1|$1 वर्षं|$1 वर्षाणि}}",
2420 "ago": "$1 पूर्वम्",
2421 "just-now": "अधुनैव",
2422 "hours-ago": "$1 {{PLURAL:$1|होरा|होराः}} पूर्वं",
2423 "minutes-ago": "$1 {{PLURAL:$1|निमेषः|निमेषाः}}",
2424 "seconds-ago": "$1 {{PLURAL:$1|क्षणम्|क्षणानि}} पूर्वं",
2425 "monday-at": "$1 सोमवासरे",
2426 "tuesday-at": "$1 मङ्गलवासरे",
2427 "wednesday-at": "$1 बुधवासरे",
2428 "thursday-at": "$1 गुरुवासरे",
2429 "friday-at": "$1 शुक्रवासरे",
2430 "saturday-at": "$1 शनिवासरे",
2431 "sunday-at": "$1 रविवासरे",
2432 "yesterday-at": "$1 ह्यः",
2433 "bad_image_list": "अत्र प्रारूपं एवं भवेत् -\n\nकेवलम् आवल्यन्तर्गताः विषयाः (* इति चिह्नात् आरभमाणाः पङ्क्तयः) आकलिताः ।\n\nपङ्क्त्यां विद्यमाना प्रथमा परिसन्धिः (link) दोषपूर्णया सञ्चिकया सह परिसन्धिता (linked) स्यादेव । तस्यामेव पङ्क्तौ उत्तरोत्तरं विद्यमानाः परिसन्धयः अपवादिताः ज्ञेयाः, अर्थात् अत्र तेषां पृष्ठानाम् आवलिरेव भविष्यति, येषु एषा सञ्चिका विद्यते ।",
2434 "metadata": "प्रदत्तांशः (दत्तांशविषयकदत्तांशः अयम्)",
2435 "metadata-help": "अनेन सह विस्तृतसूचना सल्लग्ना अस्ति, प्रतिबिम्बग्राहकेन (scanner) अङ्कीयछायाचित्रग्राहकेन (digital camera ) वा अस्याः सञ्चिकायाः रचना जाता स्यात् । \n\nएषा सञ्चिका यदि मूलावस्थात् परिवर्त्यते, तर्हि अत्रस्थानि कानिचित् विवरणानि परिवर्तितसञ्चिकायां पूर्णतया न दृश्यन्ते ।",
2436 "metadata-expand": "विस्तारितानि विवरणानि दर्शयतु",
2437 "metadata-collapse": "विस्तारितानि विवरणानि लोपयतु",
2438 "metadata-fields": "प्रदत्तांशस्य (metadata) स्वरूपं यदा लघु भविष्यति, तदा एतस्मिन् सन्देशे आवलिकृतस्य EXIA प्रदत्तांशस्य (metadata) सूचनाः चित्रप्रदर्शनेन सह द्रष्टुं शक्यन्ते ।\nयदभावे अन्याः सूचनाः निगूढाः भविष्यन्ति । \n\n* make\n* model\n* datetimeoriginal\n* exposuretime\n* fnumber\n* isospeedratings\n* focallength\n* artist\n* copyright\n* imagedescription\n* gpslatitude\n* gpslongitude\n* gpsaltitude",
2439 "exif-imagewidth": "विस्तारः",
2440 "exif-imagelength": "औन्नत्यम्",
2441 "exif-bitspersample": "प्रत्येकं भागस्य अंशः ।",
2442 "exif-compression": "तुलनायाः योजना ।",
2443 "exif-photometricinterpretation": "पिक्सेल् रचनम् ।",
2444 "exif-orientation": "अभिस्थापनम्",
2445 "exif-samplesperpixel": "भागानां सङ्ख्या ।",
2446 "exif-planarconfiguration": "दत्तांशस्य व्यवस्था ।",
2447 "exif-ycbcrsubsampling": "Y इत्यस्य C इत्यनेन सह सबसॅम्पलींग प्रमाणम् ।",
2448 "exif-ycbcrpositioning": "Y तथा C पोज़िशनिंग",
2449 "exif-xresolution": "तिर्यक् प्रस्तावः ।",
2450 "exif-yresolution": "लम्बप्रस्तावः ।",
2451 "exif-stripoffsets": "चित्रदत्तांशस्य स्थानम् ।",
2452 "exif-rowsperstrip": "प्रतिपट्टं स्तम्भानां सङ्ख्या ।",
2453 "exif-stripbytecounts": "सङ्कोचितप्रपट्टं बैट्स् ।",
2454 "exif-jpeginterchangeformat": "Offset to JPEG SOI",
2455 "exif-jpeginterchangeformatlength": "जेपिइजि दत्तांशस्य बैट्स् ।",
2456 "exif-whitepoint": "श्वेतबिन्दुवर्णगुणः ।",
2457 "exif-primarychromaticities": "प्राथमिकस्य वर्णगुणः ।",
2458 "exif-ycbcrcoefficients": "वर्णाकाशस्य वर्गान्तरम् मॅट्रीक्स कोएफिशीयंट्स्",
2459 "exif-referenceblackwhite": "उल्लेखमौल्यस्य श्वेतकृष्णयुगम् ।",
2460 "exif-datetime": "सञ्चिकापरिवर्तनस्य दिनाङ्कः समयः च",
2461 "exif-imagedescription": "चित्रशीर्षकम् ।",
2462 "exif-make": "चित्रग्राहिण्याः उत्पादकः ।",
2463 "exif-model": "चित्रग्राहिण्याः स्वरूपम् ।",
2464 "exif-software": "तन्त्रांशः उपयुक्तः",
2465 "exif-artist": "लेखक",
2466 "exif-copyright": "स्वामित्वस्य धारकः ।",
2467 "exif-exifversion": "Exif आवृत्तिः ।",
2468 "exif-flashpixversion": "अनुमोदिता फ्लाश्पिक्स् आवृत्तिः ।",
2469 "exif-colorspace": "वर्णावकाशः",
2470 "exif-componentsconfiguration": "प्रत्येकं भागस्य अर्थः ।",
2471 "exif-compressedbitsperpixel": "चित्रसङ्कोचविधानम् ।",
2472 "exif-pixelxdimension": "चित्रपार्थवम् (width)",
2473 "exif-pixelydimension": "चित्रैन्नत्यम् ।",
2474 "exif-usercomment": "योजकाभिप्रायः ।",
2475 "exif-relatedsoundfile": "सम्बद्धश्रवणसञ्चिका ।",
2476 "exif-datetimeoriginal": "दत्तांशसर्जनस्य दिनाङ्कः समयः च ।",
2477 "exif-datetimedigitized": "अङ्कीकरणस्य दिनाङ्कः समयः च ।",
2478 "exif-subsectime": "उपक्षणानां दिनाङ्कः समयः च ।",
2479 "exif-subsectimeoriginal": "मूलोपक्षणानां दिनाङ्कः समयः च ।",
2480 "exif-subsectimedigitized": "अङ्कीकृतोपक्षणानां दिनाङ्कः समयः च ।",
2481 "exif-exposuretime": "विगोपनसमयः ।",
2482 "exif-exposuretime-format": "$1 क्षणः ($2)",
2483 "exif-fnumber": "F सङ्ख्या",
2484 "exif-exposureprogram": "विगोपनकार्यक्रमः",
2485 "exif-spectralsensitivity": "सङ्घट्टनसंवेदनशीलता ।",
2486 "exif-isospeedratings": "ISO वेगतुलना ।",
2487 "exif-shutterspeedvalue": "APEX पिधानस्य वेगः ।",
2488 "exif-aperturevalue": "APEX रन्ध्रः ।",
2489 "exif-brightnessvalue": "APEX कान्तिः ।",
2490 "exif-exposurebiasvalue": "APEX विगोपनाधारः ।",
2491 "exif-maxaperturevalue": "गरिष्टभूरन्ध्रः ।",
2492 "exif-subjectdistance": "विषयान्तरम् ।",
2493 "exif-meteringmode": "मापनस्य विधानम् ।",
2494 "exif-lightsource": "प्रकाशमूलम् ।",
2495 "exif-flash": "स्फुरणम्",
2496 "exif-focallength": "काचपटलस्य दैर्घ्यम् ।",
2497 "exif-subjectarea": "विषयक्षेत्रम् ।",
2498 "exif-flashenergy": "स्फुरणशक्तिः ।",
2499 "exif-focalplanexresolution": "मध्यकेन्द्रविमान X प्रस्तावः ।",
2500 "exif-focalplaneyresolution": "मध्यकेन्द्रविमानस्य Y प्रस्तावः ।",
2501 "exif-focalplaneresolutionunit": "मध्यकेन्द्रस्य विमानप्रस्तावस्य घटकः ।",
2502 "exif-subjectlocation": "विष्यस्थानम् ।",
2503 "exif-exposureindex": "विगोपनस्य अनुक्रमणी",
2504 "exif-sensingmethod": "संवेदशीलक्रमः ।",
2505 "exif-filesource": "सञ्चिकास्रोतः ।",
2506 "exif-scenetype": "संवेदनप्रकारः ।",
2507 "exif-customrendered": "चित्रविन्यासं परिवर्तयतु ।",
2508 "exif-exposuremode": "विगोपनस्य विधानम् ।",
2509 "exif-whitebalance": "श्वेतावकाशः ।",
2510 "exif-digitalzoomratio": "आङ्किकविस्तारकप्रमाणः ।",
2511 "exif-focallengthin35mmfilm": "मध्यकेन्द्रस्य दैर्घ्यं ३५मि.मी. पटले भवति ।",
2512 "exif-scenecapturetype": "दृश्यग्रहणविधानम् ।",
2513 "exif-gaincontrol": "दृश्यनियन्त्रणम् ।",
2514 "exif-contrast": "सङ्कोचनम् ।",
2515 "exif-saturation": "तर्पणम् ।",
2516 "exif-sharpness": "नैशित्यम् ।",
2517 "exif-devicesettingdescription": "उपकरणव्यवस्थापनस्य विवरणम् ।",
2518 "exif-subjectdistancerange": "विषयन्तरवलयः ।",
2519 "exif-imageuniqueid": "विशिष्टं चित्रचिह्नम् ।",
2520 "exif-gpsversionid": "GPS लग्नावृत्तिः ।",
2521 "exif-gpslatituderef": "उत्तरस्य अथवा दक्षिणस्य अक्षांशः ।",
2522 "exif-gpslatitude": "अक्षांशः ।",
2523 "exif-gpslongituderef": "पूर्वस्य अथवा पश्चिमस्य अक्षांशः ।",
2524 "exif-gpslongitude": "रेखांशः",
2525 "exif-gpsaltituderef": "आरोहस्य उल्लेखः ।",
2526 "exif-gpsaltitude": "उन्मितिः",
2527 "exif-gpstimestamp": "GPS समयः (एटोमिक क्लॉक)",
2528 "exif-gpssatellites": "मापनार्थम् उपयुक्ताः उपग्रहाः ।",
2529 "exif-gpsstatus": "स्वीकर्तुः स्थितिः ।",
2530 "exif-gpsmeasuremode": "मापनस्य विधानम् ।",
2531 "exif-gpsdop": "मापनस्य यथार्थता ।",
2532 "exif-gpsspeedref": "गती एकक",
2533 "exif-gpsspeed": "जिपिएस् ग्राहकस्य वेगः ।",
2534 "exif-gpstrackref": "सञ्चालनस्य निदेशार्थम् उल्लेखः ।",
2535 "exif-gpstrack": "सञ्चालनस्य निदेशः ।",
2536 "exif-gpsimgdirectionref": "सञ्चालनस्य निदेशार्थम् उल्लेखः ।",
2537 "exif-gpsimgdirection": "चित्रस्य निदेशः ।",
2538 "exif-gpsmapdatum": "जियोडेटिक् सर्वेक्षणोपयुक्तः दत्तांशः ।",
2539 "exif-gpsdestlatituderef": "लक्ष्याक्षांशस्य उल्लेखः ।",
2540 "exif-gpsdestlatitude": "अक्षांशस्य लक्ष्यम् ।",
2541 "exif-gpsdestlongituderef": "लक्ष्यस्य रेखांशस्य उल्लेखः ।",
2542 "exif-gpsdestlongitude": "लक्ष्यस्य रेखांशः ।",
2543 "exif-gpsdestbearingref": "लक्ष्यस्य स्वभावार्थमुल्लेखः ।",
2544 "exif-gpsdestbearing": "लक्ष्यस्य स्वभावः ।",
2545 "exif-gpsdestdistanceref": "लक्षान्तरस्य कृते उल्लेखः ।",
2546 "exif-gpsdestdistance": "लक्ष्यान्तरम् ।",
2547 "exif-gpsprocessingmethod": "जिपिएस् प्रक्रियायाः क्रमस्य नाम ।",
2548 "exif-gpsareainformation": "जिपिएस् क्षेत्रस्य नाम ।",
2549 "exif-gpsdatestamp": "जिपिएस् महाद्वारम् ।",
2550 "exif-gpsdifferential": "जिपिएस् व्यत्यासस्य परिष्कारः ।",
2551 "exif-jpegfilecomment": "जिपिइजि सञ्चिकाटीका ।",
2552 "exif-keywords": "कुञ्चपदानि ।",
2553 "exif-worldregioncreated": "चित्रग्राहस्य वैश्विकप्रदेशः ।",
2554 "exif-countrycreated": "चित्रग्राहस्य देशीयप्रदेशः ।",
2555 "exif-countrycodecreated": "चित्रग्राहस्य देशस्य सङ्केतसङ्ख्या ।",
2556 "exif-provinceorstatecreated": "चित्रग्राहस्य राज्यस्य प्रदेशः ।",
2557 "exif-citycreated": "चित्रग्राहस्य नगरप्रदेशः ।",
2558 "exif-sublocationcreated": "चित्रग्रहस्य उपनगरप्रदेशः ।",
2559 "exif-worldregiondest": "वैश्विकप्रदेशः दर्शितः ।",
2560 "exif-countrydest": "नगरं दर्शितम् ।",
2561 "exif-countrycodedest": "दर्शितनगरस्य सङ्केतसङ्ख्या ।",
2562 "exif-provinceorstatedest": "दर्शितं राज्यम् ।",
2563 "exif-citydest": "दर्शितं नगरम् ।",
2564 "exif-sublocationdest": "दर्शितः नगरस्य उपभागः ।",
2565 "exif-objectname": "ह्रस्वशीर्षकम् ।",
2566 "exif-specialinstructions": "विशेषसूचनाः ।",
2567 "exif-headline": "शीर्षकम् ।",
2568 "exif-credit": "श्रेयः/ प्रदाता",
2569 "exif-source": "स्रोतः",
2570 "exif-editstatus": "चित्रस्य सम्पादस्थितिः ।",
2571 "exif-urgency": "त्वरा",
2572 "exif-fixtureidentifier": "सङ्गमनाम ।",
2573 "exif-locationdest": "स्थानं चित्रितम् ।",
2574 "exif-locationdestcode": "चित्रितस्थानस्य सङ्केतसङ्ख्या ।",
2575 "exif-objectcycle": "माध्यमगम्यः दिनस्य समयः ।",
2576 "exif-contact": "सम्पर्कस्य सूचनाः ।",
2577 "exif-writer": "लेखकः ।",
2578 "exif-languagecode": "भाषा ।",
2579 "exif-iimversion": "IIM आवृत्तिः ।",
2580 "exif-iimcategory": "वर्गः",
2581 "exif-iimsupplementalcategory": "संयोज्यवर्गः ।",
2582 "exif-datetimeexpires": "पश्चात् न उपयोजयतु ।",
2583 "exif-datetimereleased": "अस्मिन् दिने लोकार्पितम् ।",
2584 "exif-originaltransmissionref": "मूलप्रसरणस्य स्थानसङ्केतसङ्ख्या ।",
2585 "exif-identifier": "अभिज्ञापकः ।",
2586 "exif-lens": "उपयुक्तः काछपटलः ।",
2587 "exif-serialnumber": "चित्रग्राह्याः क्रमसङ्ख्या ।",
2588 "exif-cameraownername": "चित्रग्राह्याः स्वामी ।",
2589 "exif-label": "लक्षः",
2590 "exif-datetimemetadata": "मेटा दत्तांशस्य परिवर्तनस्य दिनाङ्कः ।",
2591 "exif-nickname": "चित्रस्य साधारणं नाम ।",
2592 "exif-rating": "तुलना ।(पञ्चसु)",
2593 "exif-rightscertificate": "अधिकरनिर्वहणस्य प्रमाणपत्रम् ।",
2594 "exif-copyrighted": "प्रतिकृत्यधिकारस्य स्थितिः ।",
2595 "exif-copyrightowner": "स्वामित्वस्य धारकः ।",
2596 "exif-usageterms": "उपयोगस्य नियमाः ।",
2597 "exif-webstatement": "सद्यस्कस्य स्वामित्वस्य वृत्तम् ।",
2598 "exif-originaldocumentid": "मूलप्रलेखस्य विशिष्टाभिज्ञानसङ्केतः ।",
2599 "exif-licenseurl": "अनुज्ञापत्रस्य स्वामित्वस्य कृते URL ।",
2600 "exif-morepermissionsurl": "पर्यायानज्ञापत्रीकरणस्य सूचनाः ।",
2601 "exif-attributionurl": "यदा एतस्य पु्नरुपयोगं करोति तदा अनेन अनुबद्नातु ।",
2602 "exif-preferredattributionname": "यदा एतत्कार्यं पुनरुपयोजति तदा समाकलयतु ।",
2603 "exif-pngfilecomment": "जिपिइजि सञ्चिकाटीका ।",
2604 "exif-disclaimer": "प्रत्याख्यानम्",
2605 "exif-contentwarning": "पूर्वसूचना विषयः ।",
2606 "exif-giffilecomment": "GIF सञ्चिकायाः टीका ।",
2607 "exif-intellectualgenre": "वस्तुनः प्रकारः ।",
2608 "exif-subjectnewscode": "विषयसङ्केतसङ्ख्या ।",
2609 "exif-scenecode": "IPTC योजनासङ्केतसङ्ख्या ।",
2610 "exif-event": "चित्रितघटना ।",
2611 "exif-organisationinimage": "चित्रितसङ्घटनम् ।",
2612 "exif-personinimage": "चित्रितजनः ।",
2613 "exif-originalimageheight": "कर्तनात्पूरव चित्रस्य औन्नत्यम् ।",
2614 "exif-originalimagewidth": "कर्तनात् पूर्वं चित्रस्य व्यासः ।",
2615 "exif-compression-1": "असङ्कोचितम् ।",
2616 "exif-compression-2": "CCITT समूहः 3 1- Dimensional Modified Huffman run length encoding",
2617 "exif-compression-3": "CCITT समूह ३ फेक्स सङ्केतीकरणम् ।",
2618 "exif-compression-4": "CCITT समूहः३ फेक्स् सङ्केतीरणम् ।",
2619 "exif-copyrighted-true": "स्वामत्वरक्षितम् ।",
2620 "exif-copyrighted-false": "प्रतिकृत्यधिकारः न निर्धारितः",
2621 "exif-unknowndate": "अज्ञातदिनाङ्कः ।",
2622 "exif-orientation-1": "सामान्य",
2623 "exif-orientation-2": "तिर्यक् परिवर्तितम् ।",
2624 "exif-orientation-3": "१८०° प्ररिभ्रमितम् ।",
2625 "exif-orientation-4": "लम्भतया परिवर्तितम् ।",
2626 "exif-orientation-5": "CCW ९०° परिभ्रमितम् । अपि च लम्बतया परिवर्तितम् ।",
2627 "exif-orientation-6": "CCW ९०° परिभ्रमितम् ।",
2628 "exif-orientation-7": "CCW ९०° परिभ्रमितम् । अपि च लम्बतया परिवर्तितम् ।",
2629 "exif-orientation-8": "CCW ९०° परिभ्रमितम् ।",
2630 "exif-planarconfiguration-1": "विशालं प्रारूपम् ।",
2631 "exif-planarconfiguration-2": "पर्यालोचकस्य प्रारूपम् ।",
2632 "exif-colorspace-65535": "अक्रमाङ्कितम् ।",
2633 "exif-componentsconfiguration-0": "न वर्तते ।",
2634 "exif-exposureprogram-0": "न व्याख्यातम् ।",
2635 "exif-exposureprogram-1": "मानवीयः ।",
2636 "exif-exposureprogram-2": "साधारणकार्यक्रमः ।",
2637 "exif-exposureprogram-3": "अवकाशस्य आद्यता ।",
2638 "exif-exposureprogram-4": "पिधानस्य आद्यता ।",
2639 "exif-exposureprogram-5": "सर्जनात्मकः कार्यक्रमः ।",
2640 "exif-exposureprogram-6": "प्रक्रियाकार्यक्रमः ।",
2641 "exif-exposureprogram-7": "आलेख्य प्रकारः ।",
2642 "exif-exposureprogram-8": "आयतप्रकारः । (आयतचित्राणि पृष्ठभूमिकेन्द्रीकृतनि )",
2643 "exif-subjectdistance-value": "$1 मीटर्स् ।",
2644 "exif-meteringmode-0": "अज्ञातम्",
2645 "exif-meteringmode-1": "माध्य",
2646 "exif-meteringmode-2": "केन्द्रभारयुतं सर्वसामान्यम् ।",
2647 "exif-meteringmode-3": "प्रदेशः ।",
2648 "exif-meteringmode-4": "विविधप्रदेशाः ।",
2649 "exif-meteringmode-5": "प्रकारः ।",
2650 "exif-meteringmode-6": "भागशः ।",
2651 "exif-meteringmode-255": "अन्यत्",
2652 "exif-lightsource-0": "अज्ञातम्",
2653 "exif-lightsource-1": "दिवाप्रकाशः ।",
2654 "exif-lightsource-2": "प्रभासमानम् ।",
2655 "exif-lightsource-3": "उज्वलप्रकाशस्य तन्त्रीविशेषः",
2656 "exif-lightsource-4": "स्फुरणम् ।",
2657 "exif-lightsource-9": "सुवायुमण्डलम् ।",
2658 "exif-lightsource-10": "मेघाच्छन्नवायुमण्डलम् ।",
2659 "exif-lightsource-11": "छाया ।",
2660 "exif-lightsource-12": "दिवाप्रकाशः उज्वलकान्तिः ।(D 5700 – 7100K)",
2661 "exif-lightsource-13": "दिनस्य श्वेतोज्वलप्रकाशः (N 4600 – 5400K)",
2662 "exif-lightsource-14": "शान्तशुभ्रः उज्ज्वलप्रकाशः (W 3900 – 4500K)",
2663 "exif-lightsource-15": "श्वेतदीप्तप्रकाशः ।(WW 3200 – 3700K)",
2664 "exif-lightsource-17": "सुयोगः प्रकाशः A",
2665 "exif-lightsource-18": "योग्यप्रकाशः B",
2666 "exif-lightsource-19": "सुयोग्यप्रकाशः C",
2667 "exif-lightsource-24": "ISO स्टूडीयो टङ्गस्टन् ।",
2668 "exif-lightsource-255": "अन्यप्रकाशस्रोतः ।",
2669 "exif-flash-fired-0": "स्फुरणं न सम्भूतम् ।",
2670 "exif-flash-fired-1": "स्फुरणमभवत् ।",
2671 "exif-flash-return-0": "न कोऽपि स्फुरणप्रयागमनस्य शोधकार्यकलापः अस्ति ।",
2672 "exif-flash-return-2": "स्फुरणप्रत्यागमनस्य प्रकाशः न शोधितः ।",
2673 "exif-flash-return-3": "स्फुरणप्रत्यागमनस्य प्रकाशः अभिज्ञातम् ।",
2674 "exif-flash-mode-1": "अनिवार्यं स्फुरणचालनम् ।",
2675 "exif-flash-mode-2": "अनिवर्यः स्फुरणनिग्रहः ।",
2676 "exif-flash-mode-3": "स्वयं चालनप्रकारः ।",
2677 "exif-flash-function-1": "स्फुरणकार्यकलापः नास्ति ।",
2678 "exif-flash-redeye-1": "लोहितनेत्र न्यूनीकरणस्य प्रकारः ।",
2679 "exif-focalplaneresolutionunit-2": "इञ्चस्",
2680 "exif-sensingmethod-1": "अनिरूपितम् ।",
2681 "exif-sensingmethod-2": "एकशलाकावर्णस्थानस्य संवेदकः ।",
2682 "exif-sensingmethod-3": "शलाकद्वसस्य वर्णस्थानस्य संवेदकः ।",
2683 "exif-sensingmethod-4": "शलाकत्रयस्य वर्णस्थानस्य संवेदकः ।",
2684 "exif-sensingmethod-5": "वर्णसान्दर्भिकस्थानस्य संवेदकः ।",
2685 "exif-sensingmethod-7": "ट्रिलियनियर् संवेदकः ।",
2686 "exif-sensingmethod-8": "वर्णसान्दर्भिकस्थानस्य संवेदकः ।",
2687 "exif-filesource-3": "आङ्किकस्थिरचित्रग्राही ।",
2688 "exif-scenetype-1": "सक्षात् ग्रहीतचित्रम् ।",
2689 "exif-customrendered-0": "साधारणप्रक्रिया ।",
2690 "exif-customrendered-1": "प्रक्रियां परिवर्तयतु ।",
2691 "exif-exposuremode-0": "स्वयं प्रदर्शनम् ।",
2692 "exif-exposuremode-1": "मानवीयं प्रदर्शनम् ।",
2693 "exif-exposuremode-2": "स्वयम् आवरणम्",
2694 "exif-whitebalance-0": "स्वयं श्वेतावरणम् ।",
2695 "exif-whitebalance-1": "मनवकरणस्य श्वेतावरणम् ।",
2696 "exif-scenecapturetype-0": "सुयोग्यम् ।",
2697 "exif-scenecapturetype-1": "आयतम् ।",
2698 "exif-scenecapturetype-2": "लम्बचित्राकृतिः ।",
2699 "exif-scenecapturetype-3": "रात्रिदृश्यम् ।",
2700 "exif-gaincontrol-0": "नास्ति",
2701 "exif-gaincontrol-1": "मन्दार्जनम् ।",
2702 "exif-gaincontrol-2": "तीव्रार्जनम् ।",
2703 "exif-gaincontrol-3": "मन्दार्जनावन्तिः ।",
2704 "exif-gaincontrol-4": "तीव्रार्जनावनतिः ।",
2705 "exif-contrast-0": "सामान्य",
2706 "exif-contrast-1": "कोमलम् ।",
2707 "exif-contrast-2": "कठिणम् ।",
2708 "exif-saturation-0": "सामान्यम्",
2709 "exif-saturation-1": "मन्दतर्पणम् ।",
2710 "exif-saturation-2": "तीव्रतर्पणम् ।",
2711 "exif-sharpness-0": "सामान्य",
2712 "exif-sharpness-1": "कोमलम् ।",
2713 "exif-sharpness-2": "कठिणम् ।",
2714 "exif-subjectdistancerange-0": "अज्ञातम्",
2715 "exif-subjectdistancerange-1": "बृहत्",
2716 "exif-subjectdistancerange-2": "अवलोकनं पिदधातु ।",
2717 "exif-subjectdistancerange-3": "दूरदृश्यम् ।",
2718 "exif-gpslatitude-n": "उत्तराक्षांशः ।",
2719 "exif-gpslatitude-s": "दक्षिणाक्षांशः ।",
2720 "exif-gpslongitude-e": "पश्चिमरेखांशः ।",
2721 "exif-gpslongitude-w": "पश्चिमरेखांशः ।",
2722 "exif-gpsaltitude-above-sealevel": "$1 {{PLURAL:$1|meter|meters}} समुद्रस्तरादौन्नत्यम् ।",
2723 "exif-gpsaltitude-below-sealevel": "$1 {{PLURAL:$1|meter|meters}} समुद्रस्तरादवनतिः ।",
2724 "exif-gpsstatus-a": "मापनस्य प्रगतिः ।",
2725 "exif-gpsstatus-v": "अन्तर्निर्वहणस्य मापनम् ।",
2726 "exif-gpsmeasuremode-2": "द्विमुखमापनम् ।",
2727 "exif-gpsmeasuremode-3": "त्रिमुखमापनम् ।",
2728 "exif-gpsspeed-k": "प्रतिहोरा कि.मी ।",
2729 "exif-gpsspeed-m": "मैल् प्रतिहोरा ।",
2730 "exif-gpsspeed-n": "ग्रन्थयः ।",
2731 "exif-gpsdestdistance-k": "कि.मी.",
2732 "exif-gpsdestdistance-m": "मैल्स् ।",
2733 "exif-gpsdestdistance-n": "समुद्रीयः क्रोशः ।",
2734 "exif-gpsdop-excellent": "उत्कृष्टम् ($1)",
2735 "exif-gpsdop-good": "साधु ($1)",
2736 "exif-gpsdop-moderate": "मध्यमः $1",
2737 "exif-gpsdop-fair": " युक्तम् ($1)",
2738 "exif-gpsdop-poor": "दीनम् ($1)",
2739 "exif-objectcycle-a": "प्रतः केवलम् ।",
2740 "exif-objectcycle-p": "सायं केवलम् ।",
2741 "exif-objectcycle-b": "सायं प्रातः च ।",
2742 "exif-gpsdirection-t": "यथार्था दिशा ।",
2743 "exif-gpsdirection-m": "कान्तीयदिशा ।",
2744 "exif-ycbcrpositioning-1": "केन्द्रितम् ।",
2745 "exif-ycbcrpositioning-2": "सहक्षेत्रम् ।",
2746 "exif-dc-contributor": "योगदानिनः ।",
2747 "exif-dc-coverage": "माध्यमस्य स्थानिकः अथवा लैकिकः अवकाशः ।",
2748 "exif-dc-date": "दिनाङ्काः ।",
2749 "exif-dc-publisher": "प्रकाशकः ।",
2750 "exif-dc-relation": "सम्बद्धमाध्यमः ।",
2751 "exif-dc-rights": "अधिकाराः ।",
2752 "exif-dc-source": "स्रोतसः माध्यमः ।",
2753 "exif-dc-type": "माध्यमप्रकारः ।",
2754 "exif-rating-rejected": "तिरस्कृतम् ।",
2755 "exif-isospeedratings-overflow": "६५५३५ तः महत्तरः ।",
2756 "exif-iimcategory-ace": "कलाः, संस्कृतिः, मनोरञ्जनम् ।",
2757 "exif-iimcategory-clj": "पराधः न्यायनियमाः ।",
2758 "exif-iimcategory-dis": "विपदः व्यापदः च ।",
2759 "exif-iimcategory-fin": "अर्थव्यवस्था वाणिज्यं च ।",
2760 "exif-iimcategory-edu": "विद्याभ्यासः",
2761 "exif-iimcategory-evn": "परिसरः",
2762 "exif-iimcategory-hth": "स्वास्थ्यम्",
2763 "exif-iimcategory-hum": "मानवीयासक्तिः ।",
2764 "exif-iimcategory-lab": "परिश्रमः",
2765 "exif-iimcategory-lif": "जीवनविधानं विश्रामः च ।",
2766 "exif-iimcategory-pol": "राजनीतिः ।",
2767 "exif-iimcategory-rel": "मतं विश्वासः च ।",
2768 "exif-iimcategory-sci": "विज्ञानं तन्त्रज्ञानं च ।",
2769 "exif-iimcategory-soi": "समाजिकाः विवादाः ।",
2770 "exif-iimcategory-spo": "क्रीडाः",
2771 "exif-iimcategory-war": "युद्धम्, सङ्घर्षः, अशान्तिः ।",
2772 "exif-iimcategory-wea": "वातावरण",
2773 "exif-urgency-normal": "सामान्यम् ($1)",
2774 "exif-urgency-low": "मन्दम् ।$1",
2775 "exif-urgency-high": "उन्नतम् ($1)",
2776 "exif-urgency-other": "योजकनिरूपिता आद्यता : $1",
2777 "namespacesall": "सर्वाणि",
2778 "monthsall": "सर्वाणि",
2779 "confirmemail": "वि-पत्रसङ्केतः प्रमाणीक्रियताम्",
2780 "confirmemail_noemail": "भवतः/भवत्याः मान्यः वि-पत्रसङ्केतः नास्ति । [[Special:Preferences|user preferences]] अत्र निर्धार्यताम् ।",
2781 "confirmemail_text": "{{SITENAME}} इत्यत्र विद्युन्मानसुविधोपयोगात् पूर्वं भवतः विद्युन्मानपत्रसङ्केतं मान्यं करोतु । \nभवतः सङ्केतं दृढीकरणसङ्केतं प्राप्तुं अधः दत्तं कड्मलं तुदतु ।\nतत्र पत्रं ससङ्केतम् अनुबन्धयुक्तं भवति । \nभवतः विद्युन्मानपत्रसङ्केतं प्रमाणीकर्तुम् अनेन अनुबन्धेन जालगवाक्षेन पूरयतु ।",
2782 "confirmemail_pending": "कश्चित् दृढीकरणस्य सङ्केतसङ्ख्या तावत् विद्युन्मानपत्रद्वारा ते प्रेषितम् । \nभवान् सद्यः योजकस्थानं निर्मितवान् । नूतनसङ्केतसङ्ख्या कतिपयनिमेषापर्यन्तं निरीक्षताम्,",
2783 "confirmemail_send": "दृढीकरणसङ्केतसङ्ख्यां प्रेषयतु ।",
2784 "confirmemail_sent": "दृढीकरणस्य विद्युन्मानपत्रं प्रेषितम् ।",
2785 "confirmemail_oncreate": "दृढीकरणस्य सङ्केतसङ्ख्या विद्युन्मानपत्रद्वारा सम्प्रेषितम् । \nनामाभिलेखार्थम् एषा सङ्केतसङ्ख्या नावश्यकी । किन्तु वीक्यां विद्युन्मानपत्राधारितलक्षणानि सक्रिययितुं सङ्केतसङ्ख्या प्रकप्पनीया ।",
2786 "confirmemail_sendfailed": "{{SITENAME}}भवतः दृढीकरणपत्रप्रेषणं विफलम् । \nअमान्याक्षरशोधाय भवतः विद्युन्मानपत्रसङ्केतं परिशीलयतु । \nपत्रवाहकः प्रत्यर्पितवान् : $1",
2787 "confirmemail_invalid": "अमान्या दृढीकरणसङ्केतसङ्ख्या ।\nप्रायः सङ्केतसङ्ख्या विनष्टा ।",
2788 "confirmemail_needlogin": "भवतः विद्युन्मनपत्रसङ्केतं दृढयितुं भवान् $1 करोतु ।",
2789 "confirmemail_success": "भवतः विद्युन्मानपत्रसङ्केतः इदानीं दृढीकृतः अस्ति । [[Special:UserLogin|log in]]\nअधुना भवान् नामाभिलेखेन विकिविहरस्य आनन्दम् अनुभवितुं शक्नोति ।",
2790 "confirmemail_loggedin": "भवतः वि-पत्रसङ्केतः दृढीकृतः ।",
2791 "confirmemail_subject": "{{SITENAME}} वि-पत्रसङ्केतस्य दृढीकरणम् ।",
2792 "confirmemail_body": "कोऽपि अथवा भवान् $1 इति ऐपिसङ्केतद्वारा {{SITENAME}}इत्यस्मिन् \"$2\" इति नाम्ना योजकस्थाननिर्माणार्थम् अभ्यर्थनं दत्तवान् ।\nएतत् योजकस्थानं भवतः एव अपि च {{SITENAME}} इत्यस्मिन् उलब्धे विद्युन्मानपत्रसङ्केतः ।\nसुविधारम्भं कर्तुम् अधोदत्तानुबन्ध स्वस्य जालगवाक्षे उद्घाटयतु ।\n\n$3\n\nयदि एतदभ्यर्थनं भवान् न कृतवान् तर्हि एतत् अपकर्षितुम् अधो दतानुबन्धम् उद्घाटयतु ।\n\n$5\n\nइयं दृढीकरणसङ्केतसङ्ख्या $4 इत्यस्मिन् समाप्ता भवति ।",
2793 "confirmemail_body_changed": "कोऽपि अथवा भवान् $1 इति ऐपिसङ्केतद्वारा {{SITENAME}}इत्यस्मिन् \"$2\" इति योजस्थानस्य विद्युन्मानपत्रसङ्केतं परिवर्त्य दत्तवान् ।\nअस्य विषयस्य दृढीकरणार्थम् एतत् योजकस्थानं भवतः एव अस्ति अपि च {{SITENAME}}इत्यस्मिन् विद्युन्मानसौकर्यं पुनरारब्धुम् अधो दत्तानुबन्धं जालगवाक्षे उद्घाटयतु ।\n\n$3\n\nयदि एतत् योजकस्थानं भवतः नाश्ति तर्हि भवतः विद्युन्मानपत्रसङ्केतम् अपाकृष्टुं अधो दत्तानुबन्धं जालगवाक्षे उद्घाटयतु ।\n\n\n$5\nएतत् दृढीकर्तुं $6 इत्येतत् $7 इति होरायाः पश्चात् कार्यं न करोति ।",
2794 "confirmemail_body_set": "कोऽपि अथवा भवान् $1 इति ऐपिसङ्केतद्वारा {{SITENAME}}इत्यस्मिन् \"$2\" इति योजस्थानस्य विद्युन्मानपत्रसङ्केतं परिवर्त्य दत्तवान् ।\nअस्य विषयस्य दृढीकरणार्थम् एतत् योजकस्थानं भवतः एव अस्ति अपि च {{SITENAME}}इत्यस्मिन् विद्युन्मानसौकर्यं पुनरारब्धुम् अधो दत्तानुबन्धं जालगवाक्षे उद्घाटयतु ।\n\n$3\n\nयदि एतत् योजकस्थानं भवतः नाश्ति तर्हि भवतः विद्युन्मानपत्रसङ्केतम् अपाकृष्टुं अधो दत्तानुबन्धं जालगवाक्षे उद्घाटयतु ।\n\n\n$5\nएतत् दृढीकर्तुं $6 इत्येतत् $7 इति होरायाः पश्चात् कार्यं न करोति ।",
2795 "confirmemail_invalidated": "वि-पत्रसङ्केतस्य दृढीकरणं निरस्तीकृतम्",
2796 "invalidateemail": "वि-पत्रस्य दृढीकरणं निरस्तीकृतम्",
2797 "scarytranscludedisabled": "अन्तर्विकीयः अन्तर्भवनं निष्क्रियम् ।",
2798 "scarytranscludefailed": "$1 कृते प्राकृतिः प्रार्थना न प्राप्ता ।",
2799 "scarytranscludefailed-httpstatus": "[$1 : इत्यस्य कृते फलकसङ्कर्षणम् असफलम् HTTP $2]",
2800 "scarytranscludetoolong": "[URLअतिदीर्घा अस्ति ]",
2801 "deletedwhileediting": "पूर्वसूचना : भवतः सम्पादनारम्भात् पश्चात् एतत् पुटम् अपमर्जितम् ।",
2802 "confirmrecreate": "सदस्यः [[User:$1|$1]] ([[User talk:$1|सम्भाषणम्]]) सकारणं भवतः सम्पादनात् परं पुटमेतत् अपमर्जितम् । \n: <em>$2</em>\nएतत्पुटं पुनर्निमातुम् इच्छति वेति दृढयतु ।",
2803 "confirmrecreate-noreason": "यदा भावान् अस्य पुटास्य सम्पादनम् आरब्धवान् तत्पश्चात् अन्यः सदस्यः [[User:$1|$1]] ([[User talk:$1|talk]]) एतत् अपनीतवान् । अतः एतत्पुटं पुनर्निमातुम् इच्छति वेति दृढयतु ।",
2804 "recreate": "पुनर्निर्मीयताम्",
2805 "confirm_purge_button": "अस्तु",
2806 "confirm-purge-top": "अस्य पुटस्य इतिहाससङ्ग्रहं निर्मलं करोति वा ?",
2807 "confirm-purge-bottom": "कस्यचिदपि पुटस्य अपमर्जनेन सञ्चिका निर्मला भवति अपि च नूतनतमं संस्करणं प्रकटितं भवति ।",
2808 "confirm-watch-button": "अस्तु",
2809 "confirm-watch-top": "इदं पृष्ठं भवतः अवेक्षणसूच्यां योजयाम ?",
2810 "confirm-unwatch-button": "अस्तु",
2811 "confirm-unwatch-top": "इदं पृष्ठं भवतः अवेक्षणसूच्याः निष्कास्यताम्",
2812 "quotation-marks": "\"$1\"",
2813 "imgmultipageprev": "पूर्वतनं पृष्ठम्",
2814 "imgmultipagenext": "अग्रिमं पृष्ठम्",
2815 "imgmultigo": "गम्यताम् !",
2816 "imgmultigoto": "$1 पृष्ठं गम्यताम्",
2817 "img-lang-default": "(यदभावे भाषा)",
2818 "img-lang-info": "$1 इत्मात् एतत् चित्रं स्थापितम् । $2",
2819 "img-lang-go": "गम्यताम्",
2820 "ascending_abbrev": "आरुह्",
2821 "descending_abbrev": "अवरुह्",
2822 "table_pager_next": "अग्रिमं पृष्ठम्",
2823 "table_pager_prev": "पूर्वतनं पृष्ठम्",
2824 "table_pager_first": "प्रथमं पृष्ठम्",
2825 "table_pager_last": "अन्तिमं पृष्ठम्",
2826 "table_pager_limit": "प्रतिपृष्ठं $1 वस्तु दर्श्यताम्",
2827 "table_pager_limit_label": "प्रतिपुटं पदार्थाः ।",
2828 "table_pager_limit_submit": "गम्यताम्",
2829 "table_pager_empty": "फलितानि न सन्ति",
2830 "autosumm-blank": "पृष्ठं रिक्तीकृतम्",
2831 "autosumm-replace": "\"$1\" इत्यनेन सह आधेस्य विनिमयः कृतः ।",
2832 "autoredircomment": "[[$1]] प्रति पृष्ठं पुनर्निदिष्टम् ।",
2833 "autosumm-new": "$1 नवीन पृष्ठं निर्मीत अस्ती",
2834 "autosumm-newblank": "रिक्तं पृष्ठं निर्मितम्",
2835 "lag-warn-normal": "$1 {{PLURAL:$1|क्षणम्|क्षणानि}} इति काले सम्भूतपरिवर्तन प्रायः अस्यां सूचिकायां न दर्शितम् ।",
2836 "lag-warn-high": "अत्युन्नतदत्तांशवितारकस्य विलम्बत्वेन {{PLURAL:$1|क्षणम्|क्षणानि}} तः पूर्वं सम्भूतपरिवर्तनं सूचिकायां न दृश्यते ।",
2837 "watchlistedit-normal-title": "अवलोकनावलीं सम्पादयतु ।",
2838 "watchlistedit-normal-legend": "अवलोकनावलीतः शीर्षकानि अपनयतु ।",
2839 "watchlistedit-normal-explain": "भवतः अवलोकनावल्याः शीर्षकानि अधः दर्शितानि । \nशीर्षकम् अपनेतुम् अस्य पार्श्वे विद्यमानमञ्जूषाम् अर्गलयतु । पश्चात् {{int:Watchlistedit-normal-submit}}\" एतत् तुदतु ।\nभवान् [[Special:EditWatchlist/raw|अपक्वावलोकनावलीं सम्पादयतु ]] कर्तुं शक्नोति ।",
2840 "watchlistedit-normal-submit": "शीर्षकानि अपनयतु ।",
2841 "watchlistedit-normal-done": "भवतः अवलोकनावली तः{{PLURAL:$1|1शीर्षकम्|$1 शीर्षकानि}} अपनीतानि ।",
2842 "watchlistedit-raw-title": "अपक्वाम् अवलोकनावलीं सम्पादयतु ।",
2843 "watchlistedit-raw-legend": "अपक्वाम् अवलोकनावलीं सम्पादयतु ।",
2844 "watchlistedit-raw-explain": "भवतः अवलोकनावल्याः शीर्षकानि अधः दर्शितानि । अपि च भवान् आवलीतः अपनीय संयोज्य वा परिवर्तयितुं शक्नोति । \nप्रत्येकं लङ्क्तौ एकं शीर्षकम् । \nसमाप्तेः पश्चात् \"{{int:Watchlistedit-raw-submit}}\" एतत् तुदतु ।\nभवान् [[Special:EditWatchlist|सूक्तसम्पादकस्य]] अपि उपयोजयितुं शक्नोति ।",
2845 "watchlistedit-raw-titles": "शीर्षकाणि :",
2846 "watchlistedit-raw-submit": "अवलोकनावली उपारोप्यताम्",
2847 "watchlistedit-raw-done": "भवतः अवलोकनावली उन्नतीकारोतु ।",
2848 "watchlistedit-raw-added": "{{PLURAL:$1|1शीर्षकम्|$1 शीर्षकानि}} संवृद्धानि ।",
2849 "watchlistedit-raw-removed": "{{PLURAL:$1|1शीर्षकम्|$1 शीर्षकानि}} अपनीतानि ।",
2850 "watchlistedit-clear-title": "निरीक्षासूचिः रिक्तीकृता",
2851 "watchlistedit-clear-legend": "निरीक्षासूचिं रिक्तीक्रियताम् ।",
2852 "watchlistedit-clear-explain": "सर्वाणि शीर्षकाणि भवतः/भवत्याः निरीक्षासूचेः निष्कासयिष्यामः ।",
2853 "watchlistedit-clear-titles": "शीर्षकाणि :",
2854 "watchlistedit-clear-submit": "निरीक्षासूचिः रिक्तीक्रियताम् (एतत् स्थायिपरिवर्तनम्)",
2855 "watchlistedit-clear-done": "भवतः/भवत्याः निरीक्षासूचिः रक्त्यभवत् ।",
2856 "watchlistedit-clear-removed": "{{PLURAL:$1|1 शीर्षकं निष्कासितम्|$1 शीर्षकाणि निष्कासितानि}} :",
2857 "watchlistedit-too-many": "बहुनि पृष्ठानि अत्र दर्शितुं विद्यन्ते ।",
2858 "watchlisttools-clear": "निरीक्षासूचिं रिक्तीक्रियताम्",
2859 "watchlisttools-view": "योग्यपरिवर्तनानि दृश्यन्ताम्",
2860 "watchlisttools-edit": "निरीक्षासूचिः दृश्यतां, सम्पाद्यतां च",
2861 "watchlisttools-raw": "विवरणरहिता अवलोकनावलिः सम्पाद्यताम्",
2862 "signature": "[[{{ns:user}}:$1|$2]] ([[{{ns:user_talk}}:$1|सम्भाषणम्]])",
2863 "duplicate-defaultsort": "'''पूर्वसूचना''' \"$1\" इति पुरातनं मूलक्रमाङ्कनकुड्मलं विहाय \"$2\" इति नवीनं मूलक्रमाङ्कनकुण्डलत्वेन स्वयमेव नयति एतत् ।",
2864 "duplicate-displaytitle": "<strong>पूर्वसूचना :</strong> दृश्यमानं शीर्षकं \"$2\" पूर्वदृश्यमानम् एतस्य \"$1\" शीर्षकस्य स्थाने दृश्यते ।",
2865 "invalid-indicator-name": "<strong>दोषः :</strong> पृष्ठस्थितेः द्योतकस्य पृष्ठस्य <code>नाम</code> रीक्तं न भवेत् ।",
2866 "version": "आवृत्तिः",
2867 "version-extensions": "अनुस्थापितानि विस्तरणानि ।",
2868 "version-skins": "त्वक् स्थाप्यताम्",
2869 "version-specialpages": "विशेषपृष्ठानि",
2870 "version-parserhooks": "विन्यासस्य आलम्बः ।",
2871 "version-variables": "भङ्गुरम्",
2872 "version-antispam": "अनिष्टस्य अवरोधः ।",
2873 "version-other": "अन्यत्",
2874 "version-mediahandlers": "माध्यनिर्वाहकाः ।",
2875 "version-hooks": "आलम्बाः ।",
2876 "version-parser-extensiontags": "विन्यासविस्तारणस्य सूत्रम् ।",
2877 "version-parser-function-hooks": "विन्यासकलापस्य आलम्बाः ।",
2878 "version-hook-name": "आलम्बस्य नाम ।",
2879 "version-hook-subscribedby": "सदस्यत्वम् अनेन प्राप्तम् ।",
2880 "version-version": "($1)",
2881 "version-no-ext-name": "[नाम नास्ति]",
2882 "version-license": "मिडियाविकि-अनुज्ञापत्रम्",
2883 "version-ext-license": "अनुज्ञापत्रम्",
2884 "version-ext-colheader-name": "विस्तारक्षेत्रम्",
2885 "version-skin-colheader-name": "त्वक्",
2886 "version-ext-colheader-version": "संस्करणम्",
2887 "version-ext-colheader-license": "अनुज्ञापत्रम्",
2888 "version-ext-colheader-description": "वर्णनम्",
2889 "version-ext-colheader-credits": "लेखकाः",
2890 "version-license-title": "$1 कृते अनुज्ञापत्रम्",
2891 "version-license-not-found": "एतस्य विस्तारक्षेत्राय अनुज्ञापत्रं न प्राप्तम्",
2892 "version-credits-title": "$1 कृते कृतज्ञता",
2893 "version-credits-not-found": "एतस्य विस्तारक्षेत्राय विस्तृतं कृतज्ञतासूचनं न प्राप्तम्",
2894 "version-poweredby-credits": "इयं विकिः अनेन सञ्चालिता '''[https://www.mediawiki.org/ MediaWiki]''', स्वामित्वम् © 2001 - $1 $2 ।",
2895 "version-poweredby-others": "अन्ये",
2896 "version-poweredby-translators": "translatewiki.net अनुवादकाः",
2897 "version-credits-summary": "[[Special:Version|MediaWiki]] इत्यत्र योगदानार्थं वयं अधोलिखितान् जनान् प्रशंसितुमिच्छामः।",
2898 "version-license-info": "मिडियाविकिः तु निश्शुल्कतन्त्रांशः ; भवान् पुनः वितर्तुं शक्नोति अथवा GNU सामान्यसार्वजनिकानुज्ञपत्रस्य नियमानुगुणं द्वीतीयावृत्तिम् अथवा अन्यनूतनावृतिं संस्कर्तुं शक्नोति । \n\nएषा बहूपयोगाय भवेत् इति धिया मिडियाविकिः वितीर्णा । किन्तु केनापि प्रमाणत्वेन विना दत्ता । अथवा निर्दिष्टोद्देशर्थे अनुकूलकरं वेति अपरिशील्य अथवा वाणिज्यस्य आनुषङ्गिकानुज्ञापत्रेण विना अपि मीडियाविकिः प्रदत्ता । विशेषविवरणप्राप्तये GNU सर्वजनसामान्यम् अनुज्ञापत्रं पश्यतु ।\n\n[{{SERVER}}{{SCRIPTPATH}}/COPYING काचित् प्रतिः, GNU सर्वजनसामान्यम् अनुज्ञापत्रम्] इत्येतत् भवान् स्वीकृतवान् । अनेन कार्यकलापेन सह , यदि नास्ति, निश्शुल्कतन्त्रज्ञानप्रतिष्ठानं पत्रं प्रेषयतु । सङ्केतः - 51 Franklin Street, Fifth Floor, Boston, MA 02110-1301, USA or [//www.gnu.org/licenses/old-licenses/gpl-2.0.html सद्यसः पठितुमर्हति]",
2899 "version-software": "तन्त्रांशः अनुस्थापितः ।",
2900 "version-software-product": "उत्पाद",
2901 "version-software-version": "आवृत्ति",
2902 "version-entrypoints": "प्रवेशबिन्दुः URLs",
2903 "version-entrypoints-header-entrypoint": "प्रवेशबिन्दुः ।",
2904 "version-entrypoints-header-url": "सार्वसङ्केतः (URL)",
2905 "version-libraries": "स्थापिताः सञ्चिकाः",
2906 "version-libraries-library": "ग्रन्थालयः",
2907 "version-libraries-version": "संस्करणम्",
2908 "redirect": "सञ्चिका-सदस्य-पृष्ठेभ्यः उत संस्करणात् पुनर्निर्दिष्टम्",
2909 "redirect-summary": "एतत् विशिष्टपृष्ठं सञ्चिकां (सञ्चिकायाः नाम प्रदत्तम्) प्रति पुनर्निर्दिष्टम् अस्ति । पृष्ठं (अभिज्ञापकस्य संस्करणम् उत पृष्ठाभिज्ञापकं प्रदत्तम्), उत सदस्यपृष्ठम् (सङ्ख्यात्मकं सदस्याभिज्ञापकं प्रदत्तम्) । उपयोगः : [[{{#Special:Redirect}}/file/Example.jpg]], [[{{#Special:Redirect}}/page/64308]], [[{{#Special:Redirect}}/revision/328429]], उत [[{{#Special:Redirect}}/user/101]].",
2910 "redirect-submit": "गम्यताम्",
2911 "redirect-lookup": "अन्विष्याम् :",
2912 "redirect-value": "मूल्यम्",
2913 "redirect-user": "योजकाभिज्ञापकम्",
2914 "redirect-page": "पृष्ठाभिज्ञापकम्",
2915 "redirect-revision": "पृष्ठसंस्करणम्",
2916 "redirect-file": "सञ्चिकानाम",
2917 "redirect-not-exists": "मूल्यं न प्राप्तम्",
2918 "fileduplicatesearch": "प्रतिकृतिसञ्चिकार्थम् अन्विषतु ।",
2919 "fileduplicatesearch-summary": "सम्मिश्रमौल्यामूलयुतर्थं प्रतिकृतिसञ्चिकार्थम् अन्विषतु ।",
2920 "fileduplicatesearch-filename": "सञ्चिकानाम:",
2921 "fileduplicatesearch-submit": "अन्वेषणम्",
2922 "fileduplicatesearch-info": "$1 × $2 पिक्सेलानि, संचिकायाः आकारः: $3, MIME-प्रकारः: $4",
2923 "fileduplicatesearch-result-1": "\"$1\" इत्यस्मिन् सादृश्यावृत्तिः नास्ति ।",
2924 "fileduplicatesearch-result-n": "इति सञ्चिका {{PLURAL:$1|सादृश्यप्रतिकृतिः|$2 सादृश्यप्रतिकृतयः}}",
2925 "fileduplicatesearch-noresults": "\"$1\" इति नाम्ना सञ्चिका न दृष्टा ।",
2926 "specialpages": "विशिष्टपृष्ठानि",
2927 "specialpages-note-top": "तालिका",
2928 "specialpages-note": "* विशिष्टपृष्ठानि । \n* <span class=\"mw-specialpagerestricted\"> प्रतिबन्धितानि विशिष्टपृष्ठानि ।</span>",
2929 "specialpages-group-maintenance": "निर्वहणवृत्तानि ।",
2930 "specialpages-group-other": "अन्यविशेषपुटानि ।",
2931 "specialpages-group-login": "प्रविश्यताम् / लेखा सृज्यताम्",
2932 "specialpages-group-changes": "सद्योजातानि परिवर्तनानि आवल्यश्च",
2933 "specialpages-group-media": "माध्यमस्य इतिवृत्तम् आरोपणानि च",
2934 "specialpages-group-users": "सदस्याः अधिकाराश्च",
2935 "specialpages-group-highuse": "अधिकोपयोगीनि पृष्ठानि",
2936 "specialpages-group-pages": "पृष्ठानाम् आवली",
2937 "specialpages-group-pagetools": "पृष्ठोपकरणानि",
2938 "specialpages-group-wiki": "सूचना (data), उपकरणानि च",
2939 "specialpages-group-redirects": "विशेषपृष्ठानां पुनर्निदेशनम्",
2940 "specialpages-group-spam": "अनपेक्षितसन्देशस्य उपकरणानि",
2941 "specialpages-group-developer": "विधिकारोपकरणानि",
2942 "blankpage": "रिक्तानि पृष्ठानि",
2943 "intentionallyblankpage": "इदं पृष्ठं बुद्ध्या एव रिक्तं रक्षितमस्ति ।",
2944 "external_image_whitelist": "# एषा पङ्क्तिः न परिवर्त्यताम् <pre>\n# अत्र केवलं सामान्यचिह्नानाम् उपयोगः क्रियताम् (यथा // इत्यनयोः मध्ये स्थापनीयः भागः)\n# बहिस्तात् आगतानां चित्राणां सार्वसङ्केतैः (U R L) सह एतेषां तुलना भवति\n# यत् चित्रम् अनुकूलं भवति तत् योज्यते, अन्यथा तस्य चित्रस्य परिसन्धिः योज्यते । \n# याः पङ्क्तयः # इत्यस्मात् आरभन्ते, ताः सूचनाः\n# अत्र सर्वं पक्षविगुणं (case-insensitive) वर्तते \n# सर्वान् regex भागान् अस्याः पङ्क्तेः उपरि स्थापयतु । एतां पङ्क्तिम् एवमेव स्थापयतु </pre>",
2945 "tags": "तर्कसिद्धानि परिवर्तनाङ्कनानि",
2946 "tag-filter": "[[Special:Tags|अङ्कनम्]] शोधनी :",
2947 "tag-filter-submit": "शोधनी",
2948 "tag-list-wrapper": "([[Special:Tags|{{PLURAL:$1|अङ्कनम्|अङ्कनानि}}]] : $2)",
2949 "tags-title": "अङ्कनानि",
2950 "tags-intro": "एतत्पुटं सार्थसूत्राणि दर्शयति यस्य कोऽपि तन्त्रांशः यत्किमपि सम्पादनम् अङ्कयितुं प्रयोजयति ।",
2951 "tags-tag": "अङ्कननाम",
2952 "tags-display-header": "परिवर्तितसूचीषु प्रदर्शनम्",
2953 "tags-description-header": "अर्थस्य समग्रवर्णनम्",
2954 "tags-source-header": "स्रोतः",
2955 "tags-active-header": "क्रार्यान्वितम् ?",
2956 "tags-hitcount-header": "अङ्कितानि परिवर्तनानि",
2957 "tags-actions-header": "क्रियाः",
2958 "tags-active-yes": "आम्",
2959 "tags-active-no": "न",
2960 "tags-source-extension": "विस्तारक्षेत्रेण व्याख्या",
2961 "tags-source-manual": "योजकेन, बॉट् इत्यनेन च प्रयुक्तम्",
2962 "tags-source-none": "अधिकसमयं यावत् नोपयुज्यते",
2963 "tags-edit": "सम्पाद्यताम्",
2964 "tags-delete": "अपाक्रियताम्",
2965 "tags-activate": "स्रक्रियम्",
2966 "tags-deactivate": "असक्रियम्",
2967 "tags-hitcount": "$1 {{PLURAL:$1|परिवर्तनम्|परिवर्तनानि}}",
2968 "tags-manage-no-permission": "भवतः/भवत्याः पार्श्वे परिवर्तनचिह्नानि सञ्चालयितुम् अनुमतिः नास्ति ।",
2969 "tags-create-heading": "नूतनचिह्नं सृज्यताम्",
2970 "tags-create-explanation": "यदभावे, नवीनरचितानि अङ्कनानि सदस्येभ्यः, बॉट् इत्येतेभ्यश्च उपलब्धानि सन्ति ।",
2971 "tags-create-tag-name": "अङ्कननाम :",
2972 "tags-create-reason": "कारणम् :",
2973 "tags-create-submit": "सृज्यताम्",
2974 "tags-create-no-name": "अङ्कननाम निश्चयेन कथयतु ।",
2975 "tags-create-invalid-chars": "अङ्कननामसु अल्पविरामः (<code>,</code>) उत (<code>/</code>) चिह्नं न भवेदेव ।",
2976 "tags-create-invalid-title-chars": "पृष्ठस्य शीर्षके येषाम् अक्षराणाम् उपयोगः न भवति, तेषाम् अक्षराणाम् अङ्कनस्य नामत्वेन उपयोगः न करणीयः ।",
2977 "tags-create-already-exists": "$1 इति अङ्कनं पूर्वमेव वर्तते ।",
2978 "tags-create-warnings-above": "अथ {{PLURAL:$2|पूर्वसूचना उच्यते|पूर्वसूचनाः उच्यन्ते}} यदा अङ्कननिर्माणस्य प्रयत्नः भवति \"$1\" :",
2979 "tags-create-warnings-below": "अङ्कनं सर्जितुं भवान्/भवती इच्छति ?",
2980 "tags-delete-title": "अङ्कनं अपाक्रियताम्",
2981 "tags-delete-explanation-initial": "भवान्/भवती दत्तांशात् $1 अङ्कनम् अपाकरोति ।",
2982 "tags-delete-explanation-in-use": "{{PLURAL:$2|$2 revision or log entry|सर्वाणि $2 संस्करणानि च/उत अवेक्षणाऽऽवलिनिवेशात्}} इत्यस्मात् एतत् निष्कासितम्, यत् अधुना उपयोगरतम् अस्ति ।",
2983 "tags-delete-explanation-warning": "एषा क्रिया <strong>अपरिवर्तनीया</strong>अस्ति । तथा च तन्त्रांशस्य प्रबन्धकेनापि <strong> पूर्ववत् कर्तुं न शक्यते</strong> । अतः दृढनिश्चयानन्तरमेव एतत् अङ्कनम् अपाकरोतु ।",
2984 "tags-delete-explanation-active": "<strong>\"$1\" इत्येत् अङ्कनम् अधुनापि सक्रियम् अस्ति । भविष्यत्काले अपि एतस्य उपयोगं कर्तुं शक्यते । </strong> भविष्यत्काले तस्य उपयोगं स्थगयितुम् अङ्कनस्य उपयोगस्थलं गत्वा निष्क्रियम् अकरोतु ।",
2985 "tags-delete-reason": "कारणम् :",
2986 "tags-delete-submit": "अङ्कनस्य अपाकरणम् अपरिवर्तनीयम्",
2987 "tags-delete-not-allowed": "यावत् पर्यन्तं निश्चितं विस्तारकम् अङ्कनम् अपाकर्तुं निश्चितं न करोति, तावत् अङ्कनम् एतत् अपाकर्तुं न शक्यते ।",
2988 "tags-delete-not-found": "\"$1\" इत्यङ्कनं न विद्यते ।",
2989 "tags-delete-too-many-uses": "$1 इत्येतत् अङ्कनम् $2 अनेकेषु {{PLURAL:$2|संस्करणेषु}} उपयोज्यते । अर्थात् एतत् अपाकर्तुं न शक्यते ।",
2990 "tags-delete-warnings-after-delete": "$1 इत्येत् अङ्कनम् अपाकृतं, परन्तु {{PLURAL:$2|पूर्वसूचना उच्यते|पूर्वसूचनाः उच्यन्ते}}",
2991 "tags-activate-title": "सक्रियाङ्कनम्",
2992 "tags-activate-question": "$1 इत्येतत् अङ्कनं भवान्/भवती सक्रियं कर्तुं गच्छति ।",
2993 "tags-activate-reason": "कारणम् :",
2994 "tags-activate-not-allowed": "\"$1\" इत्येतस्य अङ्कनस्य सक्रियतम् असम्भवम् अस्ति ।",
2995 "tags-activate-not-found": "$1 अङ्कनं न विद्यते ।",
2996 "tags-activate-submit": "स्रक्रियम्",
2997 "tags-deactivate-title": "असक्रियाङ्कनम्",
2998 "tags-deactivate-question": "$1 इत्येतत् अङ्कनं भवान्/भवती असक्रियं कर्तुं गच्छति ।",
2999 "tags-deactivate-reason": "कारणम् :",
3000 "tags-deactivate-not-allowed": "\"$1\" इत्येतस्य अङ्कनस्य असक्रियता न शक्यते ।",
3001 "tags-deactivate-submit": "अस्रक्रियम्",
3002 "tags-apply-no-permission": "स्वपरिवर्तनैः सह एतत् अङ्कनम् अपाकर्तुं भवतः/भवत्याः पार्श्वे अधिकारः नास्ति ।",
3003 "tags-apply-not-allowed-one": "$1 अङ्कनं हस्तेन उपयोक्तुं न शक्नोति ।",
3004 "tags-apply-not-allowed-multi": "हस्तेन {{PLURAL:$2|अङ्कनं|अङ्कनानि}} उपयोक्तुं न शक्नोति : $1",
3005 "tags-update-no-permission": "वैय्यक्तिकसंस्करणात्, अवेक्षणाऽऽवल्यात् च अङ्कनम् अपाकर्तुम् उत स्थापयितुं भवतः/भवत्याः पार्श्वे अधिकारः नास्ति ।",
3006 "tags-update-add-not-allowed-one": "$1 अङ्कनं हस्तेन उपयोक्तुं न शक्नोति ।",
3007 "tags-update-add-not-allowed-multi": "{{PLURAL:$2|एतत् अङ्कनं|एतानि अङ्कनानि}} $1 अङ्कनं हस्तेन उपयोक्तुं न शक्नोति ।",
3008 "tags-update-remove-not-allowed-one": "$1 इत्येत् अङ्कनं निष्कासितुं न शक्नोति ।",
3009 "tags-update-remove-not-allowed-multi": "{{PLURAL:$2|एतत् अङ्कनं|एतानि अङ्कनानि}} $1 अङ्कनं हस्तेन उपयोक्तुं न शक्नोति ।",
3010 "tags-edit-title": "अङ्कानि सम्पाद्यन्ताम्",
3011 "tags-edit-manage-link": "अङ्कानां प्रबन्धनं करोतु ।",
3012 "tags-edit-revision-selected": "[[:$2]] इत्यस्य {{PLURAL:$1|चित-संस्करणं|चित-संस्करणानि}} :",
3013 "tags-edit-logentry-selected": "{{PLURAL:$1|चित-संरक्षिताऽऽवलेः घटना|संरक्षिताऽऽवलेः घटनाः}} :",
3014 "tags-edit-revision-legend": "{{PLURAL:$1|एतत् संस्करमं|सर्वाणि $1 संस्करणानि}} इत्यस्मिन् योज्यताम् उत इत्यस्मात् निष्कास्यताम्",
3015 "tags-edit-logentry-legend": "{{PLURAL:$1|एषा निरीक्षासूचिः|एताः $1 निरीक्षासूचयः}} इत्यस्मिन् योज्यताम् उत इत्यस्मात् निष्कास्यताम्",
3016 "tags-edit-existing-tags": "विद्यामानि अङ्कानि :",
3017 "tags-edit-existing-tags-none": "\"नैकम्\"",
3018 "tags-edit-new-tags": "नवीनाङ्कनम् :",
3019 "tags-edit-add": "एतत् अङ्कनं योजयतु :",
3020 "tags-edit-remove": " एतत् अङ्कनम् अपाकरोतु :",
3021 "tags-edit-remove-all-tags": "(सर्वाणि अङ्कानि अपाक्रियन्ताम्)",
3022 "tags-edit-chosen-placeholder": "कानिचन अङ्कानि चिनोतु",
3023 "tags-edit-chosen-no-results": "समानम् अङ्कनं न प्राप्तम्",
3024 "tags-edit-reason": "कारणम् :",
3025 "tags-edit-revision-submit": "{{PLURAL:$1|एतस्मै संस्करणाय|$1 एतेभ्यः संस्करणेभ्यः}} परिवर्तनानि प्रयुज्यताम्",
3026 "tags-edit-logentry-submit": "{{PLURAL:$1|एतस्यै अवेक्षणावल्यै|$1 एताभ्यः अवेक्षणावलिभ्यः}} परिवर्तनानि प्रयुज्यताम्",
3027 "tags-edit-success": "परिवर्तनानि योग्यरीत्या प्रयुञ्जितानि ।",
3028 "tags-edit-failure": "$1 : परिवर्तनानि न प्रयुञ्जितानि",
3029 "tags-edit-nooldid-title": "अयोग्यलक्ष्यस्य संस्करणम्",
3030 "tags-edit-nooldid-text": "भवता/भवत्या प्रदत्तं संस्करणम् अविद्यामानम् अस्ति उत प्रदत्तं नियोजितः (function) यस्मिन् संस्करणे कार्यं करोति तत् निश्चितं नास्ति ।",
3031 "tags-edit-none-selected": "इत्यस्मिन् योजयितुम् उत इत्यस्मात् निष्कासयितुं न्यूनातिन्यूनम् एकम् अङ्कनं चिनोतु कृपया ।",
3032 "comparepages": "पृष्ठानि तोल्यन्ताम्",
3033 "compare-page1": "पृष्ठम् १",
3034 "compare-page2": "पृष्ठम् २",
3035 "compare-rev1": "संस्करणम् 1",
3036 "compare-rev2": "संस्करणम् २",
3037 "compare-submit": "तोल्यताम्",
3038 "compare-invalid-title": "सूचिता शीर्षिका अमान्या वर्तते ।",
3039 "compare-title-not-exists": "निर्दिष्टं शीर्षकं न विद्यते ।",
3040 "compare-revision-not-exists": "निर्दिष्टं संस्करनं न विद्यते ।",
3041 "dberr-problems": "क्षम्यताम् ! अस्मिन् जालपुटे तान्त्रिकसमस्याः अनुभूयमानाः सन्ति ।",
3042 "dberr-again": "किञ्चित् कालं प्रतीक्ष्य पुनः उपारोप्यताम् ।",
3043 "dberr-info": "(दत्तांशस्य उपयोगः नैव शक्यते : $1)",
3044 "dberr-info-hidden": "(दत्तांशस्य उपयोगः नैव शक्यते)",
3045 "dberr-usegoogle": "अत्रान्तरे भवान् गूगल् इति शोधनयन्त्रे अन्वेषणं कर्तुं शक्नोति ।",
3046 "dberr-outofdate": "अस्माकम् आधेयस्य तेषाम् अनुक्रमणिका कालातिक्रान्ता इति जानातु ।",
3047 "dberr-cachederror": "एषा सङ्ग्रहितप्रतिः अभ्यर्थितपुटस्य , एषा उन्नतीकृता अपि न स्यात् ।",
3048 "htmlform-invalid-input": "भवता आरोपितेषु अंशेषु काचन समस्या विद्यते ।",
3049 "htmlform-select-badoption": "भवता निर्दिष्टं मौल्यं युक्तविकल्पः न ।",
3050 "htmlform-int-invalid": "भवता निर्दिष्टं मौल्यं पूर्णाङ्कः न ।",
3051 "htmlform-float-invalid": "भवता निर्दिष्टं मौल्यं संख्या न ।",
3052 "htmlform-int-toolow": "भवता निश्चितं मौल्यं $1 इत्यस्मात् न्यूनम् अस्ति ।",
3053 "htmlform-int-toohigh": "भवता निश्चितं मौल्यं $1 तः अधिकम् अस्ति ।",
3054 "htmlform-required": "इदं मूल्यम् अपेक्षितम् ।",
3055 "htmlform-submit": "उपस्थाप्यताम्",
3056 "htmlform-reset": "परिवर्तनानि पूर्वस्थितिं प्रति आनयतु",
3057 "htmlform-selectorother-other": "अन्यत्",
3058 "htmlform-no": "न",
3059 "htmlform-yes": "आम्",
3060 "htmlform-chosen-placeholder": "एकं विकल्पं चिनोतु",
3061 "htmlform-cloner-create": "अधिकं योज्यताम्",
3062 "htmlform-cloner-delete": "निष्कास्यताम्",
3063 "htmlform-cloner-required": "न्यूनातिन्यूनम् एकं मूल्यम् अपेक्ष्यते ।",
3064 "logentry-delete-delete": "$1 {{GENDER:$2|अपाकृतं}} पृष्ठं $3",
3065 "logentry-delete-restore": "$1 {{GENDER:$2|पुनस्स्थापितं}} पृष्ठं $3",
3066 "logentry-delete-event": "$3: $4 इत्यत्र {{PLURAL:$5|संरक्षिताऽऽवलेः घटनायाः|$5 संरक्षिताऽऽवलीनां घटनानां}} दर्शनीयता $1 द्वारा {{GENDER:$2|परिवर्तिता}}",
3067 "logentry-delete-revision": "$3: $4 पृष्ठेस्मिन् {{PLURAL:$5|संस्करणस्य|$5 संस्करणानां}} दर्शनीयता $1 द्वारा {{GENDER:$2|परिवर्तिता}}",
3068 "logentry-delete-event-legacy": "$3 इत्यत्र संरक्षिताऽऽवल्याः घटनानां दर्शनीयता $1 द्वारा {{GENDER:$2|परिवर्तिता}}",
3069 "logentry-delete-revision-legacy": "$3 इत्यत्र संरक्षिताऽऽवलेः दर्शनीयता $1 द्वारा {{GENDER:$2|परिवर्तिता}}",
3070 "logentry-suppress-delete": "$1 {{GENDER:$2|निरुद्धं (suppressed)}} पृष्ठं $3",
3071 "logentry-suppress-event": "$3: $4 इत्यत्र {{PLURAL:$5|संरक्षिताऽऽवलेः घटनायाः|$5 संरक्षिताऽऽवलीनां घटनानां}} दर्शनीयता $1 द्वारा रहस्यपूर्णरीत्या {{GENDER:$2|परिवर्तिता}}",
3072 "logentry-suppress-revision": "$3: $4 पृष्ठेस्मिन् {{PLURAL:$5|संस्करणस्य|$5 संस्करणानां}} दर्शनीयता $1 द्वारा रहस्यमयरीत्या {{GENDER:$2|परिवर्तिता}}",
3073 "logentry-suppress-event-legacy": "$3 इत्यत्र संरक्षिताऽऽवल्याः घटनानां दर्शनीयता $1 द्वारा रहस्यमयरीत्या {{GENDER:$2|परिवर्तिता}}",
3074 "logentry-suppress-revision-legacy": "$3 इत्यत्र संरक्षिताऽऽवलेः दर्शनीयता $1 द्वारा रहस्यमयरीत्या {{GENDER:$2|परिवर्तिता}}",
3075 "revdelete-content-hid": "सामग्री अपाकृता",
3076 "revdelete-summary-hid": "सम्पादनसारः विलोपितः",
3077 "revdelete-uname-hid": "सदस्यस्य नाम सङ्गुप्तम् ।",
3078 "revdelete-content-unhid": "आधेयं न लोपितम्",
3079 "revdelete-summary-unhid": "सम्पादनसारः न लोपितः",
3080 "revdelete-uname-unhid": "सदस्यस्य नाम न लोपितम्",
3081 "revdelete-restricted": "प्रबन्धकानां प्रतिबन्धनानि आरोपितानि",
3082 "revdelete-unrestricted": "प्रबन्धकानां प्रतिबन्धनानि निष्कासितानि",
3083 "logentry-block-block": "$1 {{GENDER:$2|प्रतिबन्धितः}} {{GENDER:$4|$3}} $5 $6 कालं यावत्",
3084 "logentry-block-unblock": "$1 {{GENDER:$2|प्रतिबन्धननि निष्कासनं}} {{GENDER:$4|$3}}",
3085 "logentry-block-reblock": "$1 {{GENDER:$2|परिवर्तितं}} प्रतिबन्धितं {{GENDER:$4|$3}} इत्यस्य कृते $5 $6 कालं यावत्",
3086 "logentry-suppress-block": "$1 {{GENDER:$2|प्रतिबन्धितं}} {{GENDER:$4|$3}} $5 $6 कालं यावत्",
3087 "logentry-suppress-reblock": "$1 {{GENDER:$2|परिवर्तितं}} प्रतिबन्धितं {{GENDER:$4|$3}} कृते $5 $6 कालं यावत्",
3088 "logentry-import-upload": "$1 {{GENDER:$2|आयतं कृतं}} $3 द्वारा सञ्चिका उपारोहिता",
3089 "logentry-import-interwiki": "$3 अन्यविकि-प्रकल्पात् $1 {{GENDER:$2|आयतं कृतम्}}",
3090 "logentry-merge-merge": "$1 {{GENDER:$2|मेलितं}} $3 इत्येतत् $4 इत्यस्मिन् ($5 परन्यन्तं संस्करणानि सन्ति)",
3091 "logentry-move-move": "$1 इत्यनेन {{GENDER:$2|शीर्षकं परिवर्त्य}} $3 पृष्ठं $4 प्रति स्थानान्तरितम्",
3092 "logentry-move-move-noredirect": "पुनर्निर्देशनम् अत्यक्त्वा $1 इत्यनेन $3 तः $4 पृष्ठं {{GENDER:$2|स्थानान्तरितं}}",
3093 "logentry-move-move_redir": "पुनर्निर्देशनं प्रति $1 इत्यनेन $3 तः $4 पृष्ठं {{GENDER:$2|स्थानान्तरितं}}",
3094 "logentry-move-move_redir-noredirect": "पुनर्निर्देशनं प्रति पुनर्निर्देशनम् अत्यक्त्वा $1 इत्यनेन $3 तः $4 पृष्ठं {{GENDER:$2|स्थानान्तरितं}}",
3095 "logentry-patrol-patrol": "$1 द्वारा $3 इतिपृष्ठस्य $4 संस्करणं परिक्रमितं (patrolled) {{GENDER:$2|चिह्नितं}}",
3096 "logentry-patrol-patrol-auto": "$1 द्वारा स्वतः $3 इतिपृष्ठस्य $4 संस्करणं परिक्रमितं (patrolled) {{GENDER:$2|चिह्नितं}}",
3097 "logentry-newusers-newusers": "$1 सदस्यलेखा {{GENDER:$2|निर्मिता}}",
3098 "logentry-newusers-create": "$1 सदस्यलेखा {{GENDER:$2|निर्मिता}}",
3099 "logentry-newusers-create2": "$1 द्वारा $3 सदस्यलेखा {{GENDER:$2|निर्मिता}}",
3100 "logentry-newusers-byemail": "$1 द्वारा $3 इति सदस्यलेखा {{GENDER:$2|सृष्टा}} कूटशब्दः ईपत्रमाध्यमेन प्रेषितः ।",
3101 "logentry-newusers-autocreate": "$1 सदस्यलेखा स्वतः {{GENDER:$2|निर्मिता}}",
3102 "logentry-rights-rights": "$1 इत्यनेन $3 इत्यस्य दलसमूहः $4 इत्यस्मात् परिवर्त्य $5 {{GENDER:$2|कृतः}}",
3103 "logentry-rights-rights-legacy": "$1 द्वारा $3 कृते दलसदस्यत्वं {{GENDER:$2|परिवर्तितं}}",
3104 "logentry-rights-autopromote": "$4 तः $5 पर्यन्तं $1 इत्यनेन स्वतः {{GENDER:$2|संरक्षितम्}}",
3105 "logentry-upload-upload": "$1 {{GENDER:$2|निवेशितम्}} $3",
3106 "logentry-upload-overwrite": "$3 इत्यस्य नवीनं संस्करणं $1 {{GENDER:$2|उपारोहितं}}",
3107 "logentry-upload-revert": "$1 {{GENDER:$2|उपारोहितम्}} $3",
3108 "log-name-managetags": "अङ्कनव्यवस्थारनस्य निरीक्षासूचिः",
3109 "log-description-managetags": "[[Special:Tags|अङ्कनेभ्यः]] एतस्य पृष्ठस्य प्रबन्धनं भवति । यतो हि प्रबन्धकेन हस्तेन कृतानि क्रार्याणि एव निरीक्षासूचौ दृश्यन्ते, अतः अङ्कनस्य निर्माणम्, अपाकरणं च विकि-तन्त्रांशेन एव भवति । तेन कृतं परिवर्तनम् निरीक्षासूचौ न दृश्यते ।",
3110 "logentry-managetags-create": "\"$4\" अङ्कनं $1 {{GENDER:$2|सृष्टं}}",
3111 "logentry-managetags-delete": "$1 इत्यनेन $4 अङ्कनम् {{GENDER:$2|अपाकृतम्}} ($5 इत्यस्मात् अपाकृतम् {{PLURAL:$5|संस्करणम् उत निरीक्षासूचिः|संस्करणानि उत निरीक्षासूचयः}})",
3112 "logentry-managetags-activate": "योजकैः, बॉट् इत्येतैः च \"$4\" अङ्कनं $1 {{GENDER:$2|सक्रियं कृतं}}",
3113 "logentry-managetags-deactivate": "योजकैः, बॉट् इत्येतैः च \"$4\" अङ्कनं $1 {{GENDER:$2|असक्रियं कृतं}}",
3114 "log-name-tag": "अङ्कनस्य निरीक्षासूचिः",
3115 "log-description-tag": "वैय्यक्तिकसंस्करणेभ्यः उत निरीक्षासूचिभ्यः [[Special:Tags|अङ्कनानि]] अपाभवन्ति उत स्थापितानि भवन्ति, तदा एतस्मिन् दृश्यन्ते । सम्पादनस्य भागरूपम् अपाकरणं, अन्यक्रिया वा अङ्कनत्वेन निरीक्षासूचौ न अन्तर्भवन्ति ।",
3116 "logentry-tag-update-add-revision": "$1 {{GENDER:$2|स्थापितं}} {{PLURAL:$7|अङ्कनं}} $6 संस्करणात् $4 इत्येषु $3 पृष्ठानि",
3117 "logentry-tag-update-add-logentry": "$1 {{GENDER:$2|स्थापितं}} {{PLURAL:$7|अङ्कनं}} $6 संस्करणात् $5 इत्येषु $3 पृष्ठानि",
3118 "logentry-tag-update-remove-revision": "$1 {{GENDER:$2|अपाकृतं}} {{PLURAL:$9|अङ्कनं}} $8 संस्करणात् $4 इत्येषु $3 पृष्ठानि",
3119 "logentry-tag-update-remove-logentry": "$1 {{GENDER:$2|अपाकृतम्}} {{PLURAL:$9|अङ्कनं}} $8 संस्करणात् $5 इत्येषु $3 पृष्ठानि",
3120 "logentry-tag-update-revision": "$1 {{GENDER:$2|अद्यतनीकृतम्}} $4 संस्करणात् $3 इत्येषु $3 पृष्ठानि ({{PLURAL:$7|स्थापितानि}} $6; {{PLURAL:$9|अपाकृतम्}} $8)",
3121 "logentry-tag-update-logentry": "$1 {{GENDER:$2|अद्यतनीकृतम्}} $5 संस्करणात् $3 इत्येषु $3 पृष्ठानि ({{PLURAL:$7|स्थापितानि}} $6; {{PLURAL:$9|अपाकृतम्}} $8)",
3122 "rightsnone": "(नैकम्)",
3123 "revdelete-summary": "सम्पादनसांक्षेपिक",
3124 "feedback-adding": "पृष्ठे प्रतिस्पन्दः योजनीयः ...",
3125 "feedback-back": "प्रतिगम्यताम्",
3126 "feedback-bugcheck": "उत्तमम् परिशीलयतु यत् [ $1 known bugs] पूर्वमेव नासीत् इति ।",
3127 "feedback-bugnew": "अहं परीक्षितवान् । नूतनदोषं सूचयतु ।",
3128 "feedback-bugornote": "यदि भवान् कस्याश्चित् तान्त्रिकसमस्यायाः विषये विशदीकर्तुम् इच्छति तर्हि [$1 मत्कुणसञ्चिकां करोतु ।]\nअन्यथा चेत् भवान् सरलप्रपत्रम् उपयोक्तुं शक्नोति । भवतः टीका योजकनाम्ना सह भवतः जालगवाक्षेन सह \"[$3 $2]\" इत्यस्मिन् पुटे योज्यते ।",
3129 "feedback-cancel": "निरस्यताम्",
3130 "feedback-close": "समापित",
3131 "feedback-external-bug-report-button": "यान्त्रककार्यम् अङ्क्यताम्",
3132 "feedback-dialog-title": "स्वप्रतिक्रियां लिखतु",
3133 "feedback-dialog-intro": "स्वप्रतिक्रियां लेखितुं निम्नं सरलपत्रम् उपयोक्तुं शक्नोति ।\nभवतः/भवत्याः योजकनामोल्लेखन सह $1 इत्यस्मिन् पृष्ठे भवतः/भवत्याः प्रतिक्रियां योजयिष्यामः ।",
3134 "feedback-error1": "API इत्यस्मात् दोषः : अज्ञातः परिणामः ।",
3135 "feedback-error2": "दोषः : सम्पादनं निष्फलं जातम्",
3136 "feedback-error3": "दोषः : ए पि ऐ तः प्रतिस्पन्दः न प्राप्तः",
3137 "feedback-error4": "दोषः : दत्तप्रतिक्रियायाः शीर्षकस्थापनम् असफलम्",
3138 "feedback-message": "संदेश:",
3139 "feedback-subject": "विषयः :",
3140 "feedback-submit": "उपस्थाप्यताम्",
3141 "feedback-terms": "मम योजकानुयोज्यस्य सूचना, मम गवेषकेन, कासंविधायाः संस्करणे सह मम प्रतिक्रिया च जनसामान्येभ्यः दृश्यमाना भविष्यति ।",
3142 "feedback-termsofuse": "उपयोगनियमान्तर्गतम् अहं स्वप्रतिक्रियां दातुम् इच्छामि ।",
3143 "feedback-thanks": "कृतज्ञता ! भवतः प्रतिस्पन्दः \"[ $2 $1 ]\" पृष्ठाय प्रेषितः अस्ति ।",
3144 "feedback-thanks-title": "कृतज्ञतां निवेदयामि !",
3145 "feedback-useragent": "योजकानुयोज्यः :",
3146 "searchsuggest-search": "अन्वेषणम्",
3147 "searchsuggest-containing": "विद्यन्ते......",
3148 "api-error-badaccess-groups": "भवान् अस्यां वीक्यां सञ्चिकाः उत्तारयितुम् नानुमतः ।",
3149 "api-error-badtoken": "आन्तरिकदोषः : दुष्टप्रतीकः ।",
3150 "api-error-copyuploaddisabled": "अस्मिन् वितारके युआर् एल् द्वारा उत्तारणं निष्क्रियम् ।",
3151 "api-error-duplicate": "{{PLURAL:$1| अन्यसञ्चिकाः | सन्ति काश्चन अन्यसञ्चिकाः}} एकस्मिन् एव ।",
3152 "api-error-duplicate-archive": "तत्र {{PLURAL:$1|आसीत् काश्चन अन्यसञ्चिकाः|काचन अन्यसञ्चिकाः}}, पूर्वमेव {{PLURAL:$1|यह was|they आसन्}} किन्तु अपनीताः ।",
3153 "api-error-empty-file": "समर्पिता सञ्चिका रिक्ता आसीत् ।",
3154 "api-error-emptypage": "नूतनस्य रिक्तस्य पृष्ठस्य सर्जनं निषिद्धम् ।",
3155 "api-error-fetchfileerror": "आन्तरिकदोषः : सञ्चिकायाः प्राप्त्यवसरे कश्चन दोषः जातः ।",
3156 "api-error-fileexists-forbidden": "\"$1\" नामिका सञ्चिका पूर्वमेव विद्यते । पुनः तदुपरि लेखनम् अशक्यम् ।",
3157 "api-error-fileexists-shared-forbidden": "\"$1\" इति नाम्नः सञ्चिका पूर्वमेव सञ्चिकाकोशे अस्ति । अधिलिखितं न स्यात् ।",
3158 "api-error-file-too-large": "समर्पिता सञ्चिका सुदीर्घा अस्ति ।",
3159 "api-error-filename-tooshort": "सञ्चिकानाम अतीव ह्रस्वम् अस्ति ।",
3160 "api-error-filetype-banned": "ईदृशी सञ्चिका अनुरुद्धा ।",
3161 "api-error-filetype-banned-type": "'''\".$1\"'''सञ्चिका {{PLURAL:$4|प्रकारस्य }} अनुमतिः नास्ति ।\nप्रकारसञ्चिकायाः{{PLURAL:$3|}} अनुमतिरस्ति $2।",
3162 "api-error-filetype-missing": "अस्याः सञ्चिकायाः विस्तारः लुप्तः अस्ति ।",
3163 "api-error-hookaborted": "भवतः संस्करणप्रयत्नः विस्तारेण अपसारितः ।",
3164 "api-error-http": "आन्तरिकदोषः : वितारकस्य सम्पर्के असमर्थम् ।",
3165 "api-error-illegal-filename": "सञ्चिकानामलेखनं नानुमतम् ।",
3166 "api-error-internal-error": "आन्तरिकदोषः : वीक्यां भवतः उत्तारणावसरे काचनदोषः संवृत्तः ।",
3167 "api-error-invalid-file-key": "आन्तरिकदोषः : अनित्यसञ्चिकाकोशे सञ्चिका न दृष्टा ।",
3168 "api-error-missingparam": "आन्तरिकदोषः : अभ्यर्थनानुगुणं व्याप्तिः विलुप्ता ।",
3169 "api-error-missingresult": "आन्तरिकदोषः : प्रतिकृतिः सफला इति निश्चिता नाभवत् ।",
3170 "api-error-mustbeloggedin": "सञ्चिकायाः उपारोपणाय अन्तः प्रवेशः अनिवार्यः ।",
3171 "api-error-mustbeposted": "आन्तरिकदोषः : HTTP प्रस्तोतुम् अभ्यर्थनम् आवश्यकम् ।",
3172 "api-error-noimageinfo": "उत्तारणं सफलम् । किन्तु सञ्चिकाविषये वितारकः कामपि सूचनां न अयच्छतु ।",
3173 "api-error-nomodule": "आन्तरिकदोषः : उत्तारणघटकः न व्यवस्थितः ।",
3174 "api-error-ok-but-empty": "आन्तरिकदोषः : वितारकतः प्रतिस्पन्दः न प्राप्तः ।",
3175 "api-error-overwrite": "वर्तमानसञ्चिकायाः पुनर्लेखनं नानुमतम् ।",
3176 "api-error-stashfailed": "आन्तरिकदोषः : तात्कालिकसञ्चिकायाः रक्षणे वितारकः असमर्थः जातः ।",
3177 "api-error-publishfailed": "आन्तरिकदोषः : तात्कालिकसञ्चिकायाः रक्षणे वितरकः असमर्थः जातः ।",
3178 "api-error-stasherror": "गोपनीयस्थाने सञ्चिकायाः उपारोहणकाले दोषः समुद्भूतः ।",
3179 "api-error-stashedfilenotfound": "यदा गुहितस्थाने सञ्चिकाम् उपारोहणस्य प्रयासः कृतः, तदा गुहितसञ्चिका न प्राप्ता ।",
3180 "api-error-stashpathinvalid": "गुहितस्थानस्य यः मार्गः प्रदत्तः, सः अमान्यः अस्ति ।",
3181 "api-error-stashfilestorage": "गोपनीयस्थाने सञ्चिकायाः उपारोहणकाले दोषः समुद्भूतः ।",
3182 "api-error-stashzerolength": "वितरकः गुहितसञ्चिकां नाप्रापत्, यतो हि तस्य दीर्घ्यं नासीत् ।",
3183 "api-error-stashnotloggedin": "गुहितस्थाने सञ्चिकाम् उपारोहितुं भवान्/भवती प्रविश्यताम् ।",
3184 "api-error-stashwrongowner": "यां सञ्चिकां भवान्/भवती गुहिकस्थाने उपारोहितुं प्रयासं करोति, सा भवतः/भवत्याः नास्ति ।",
3185 "api-error-stashnosuchfilekey": "गुहितस्थानस्य यां सञ्चिकायाः तालिकां भवान्/भवती इच्छति, सा न विद्यते ।",
3186 "api-error-timeout": "अपेक्षितावधौ वितारकेण प्रतिस्पन्दः न दर्शितः ।",
3187 "api-error-unclassified": "कश्चन अज्ञातः दोषः जातः ।",
3188 "api-error-unknown-code": "अज्ञातः दोषः \" $1 \"",
3189 "api-error-unknown-error": "आन्तरिकदोषः : सञ्चिकायाः आरोपणावसरे कश्चन दोषः जातः ।",
3190 "api-error-unknown-warning": "अज्ञातः प्रबोधः \"$1\"",
3191 "api-error-unknownerror": "अज्ञातः दोषः \" $1 \"",
3192 "api-error-uploaddisabled": "अस्यां वीक्याम् आरोपणं निष्क्रिया कृता अस्ति ।",
3193 "api-error-verification-error": "इयं सञ्चिका सदोषा स्यात् अथवा विस्तारः दोषयुक्तः स्यात् ।",
3194 "duration-seconds": "$1 {{PLURAL:$1|क्षणम्|क्षणानि}}",
3195 "duration-minutes": "$1 {{PLURAL:$1|निमेषः|निमेषाः}}",
3196 "duration-hours": "$1 {{PLURAL:$1|घण्टा|घण्टाः}}",
3197 "duration-days": "$1 {{PLURAL:$1|दिनम्|दिनानि}}",
3198 "duration-weeks": "$1 {{PLURAL:$1|सप्ताहः|सप्ताहाः}}",
3199 "duration-years": "$1 {{PLURAL:$1|वर्षम्|वर्षाणि}}",
3200 "duration-decades": "$1 {{PLURAL:$1|दशकम्|दशकानि}}",
3201 "duration-centuries": "$1 {{PLURAL:$1|शतकम्|शतकानि}}",
3202 "duration-millennia": "$1 {{PLURAL:$1|सहस्राब्धः|सहस्राब्धाः}}",
3203 "rotate-comment": "घटिपरिभ्रमणानुगुणं $1 {{PLURAL:$1|अंशेन|अंशैः}} चित्रं परिभ्रामितम् ।",
3204 "limitreport-title": "अभिज्ञापकसूचनां परिवर्त्यताम्",
3205 "limitreport-cputime": "सङ्गणकसमयस्य उपयोगः",
3206 "limitreport-cputime-value": "$1 {{PLURAL:$1|निमेषः|निमेषाः}}",
3207 "limitreport-walltime": "यथार्थसमस्य उपयोगः",
3208 "limitreport-walltime-value": "$1 {{PLURAL:$1|निमेषः|निमेषाः}}",
3209 "limitreport-ppvisitednodes": "नोड् गणयितुं पूर्वक्रिया अभवत्",
3210 "limitreport-ppgeneratednodes": "नोड् गणयितुं पूर्वप्रक्रिया आरब्धा",
3211 "limitreport-postexpandincludesize": "पश्चात् विस्तारयितुं आकारस्य आयातः",
3212 "limitreport-postexpandincludesize-value": "$1/$2 {{PLURAL:$2|बैट्|बैट्स्}}",
3213 "limitreport-templateargumentsize": "फलकस्य सन्दायकस्य (argument) आकारः",
3214 "limitreport-templateargumentsize-value": "$1/$2 {{PLURAL:$2|बैट्|बैट्स्}}",
3215 "limitreport-expansiondepth": "पूर्णतः विस्तृता आकारगहनता",
3216 "limitreport-expensivefunctioncount": "मूल्याधिकस्य पार्सर् नियोजितस्य गणना",
3217 "expandtemplates": "फलकं विस्तीर्यताम्",
3218 "expand_templates_intro": "विशिष्टे पृष्ठे पाठः, फलकानि च पौनःपुन्येन विस्तीर्णानि भवन्ति । \nएतत् पार्सर् नियोजितान् अपि विस्तारयति । यथा - \n<code><nowiki>{{</nowiki>#language:…}}</code>, विकारयः च \n<code><nowiki>{{</nowiki>CURRENTDAY}}</code>.\n<code><nowiki>{{}}</code> इत्यस्मिन् विद्यामानं सर्वम् एतत् विस्तारयति ।",
3219 "expand_templates_title": "शीर्षकं विद्यते, {{FULLPAGENAME}} इत्यादिभ्यः :",
3220 "expand_templates_input": "निवेशपाठः :",
3221 "expand_templates_output": "परिणामम्",
3222 "expand_templates_xml_output": "XML परिणामः",
3223 "expand_templates_html_output": "HTML अपक्वपरिणामः",
3224 "expand_templates_ok": "अस्तु",
3225 "expand_templates_remove_comments": "टिप्पण्यः निष्कास्यताम्",
3226 "expand_templates_remove_nowiki": "योजितं <nowiki> परिणामत्वेन अङ्कनं",
3227 "expand_templates_generate_xml": "XML पार्स् वृक्षः दर्श्यताम्",
3228 "expand_templates_generate_rawhtml": "अपक्वं HTML दर्श्यताम्",
3229 "expand_templates_preview": "प्राग्दृश्यम् दर्श्यताम्",
3230 "expand_templates_preview_fail_html": "'''क्षम्यताम् ! प्रवेशसूचनायाः लोपत्वात् भवता/भवत्या कृतानि परिवर्तनानि रक्षितुं वयं न शक्तवन्तः ।\n\n<em>कारणं {{SITENAME}} इत्यत्र मूल-HTML-समर्थितं भवति । अतः JavaScript इत्यस्मात् रक्षितुं प्राग्दृश्यं निगूहितं भवति ।</em>\n\n<strong>भवता/भवत्या कृतं सम्पादनं यदि उचितमस्ति, तर्हि पुनः प्रयत्यताम् ।</strong>\n\nअधुनापि यदि सा एव समस्या अस्ति, तर्हि [[Special:UserLogout|निर्गमनं कृत्वा]] पुनः प्रविश्यताम् ।",
3231 "expand_templates_preview_fail_html_anon": "<em>यतो हि {{SITENAME}} इत्यस्मिन् अपक्वं HTML समर्थितम् अस्ति, तथा च भवान्/भवती प्रवेशं न प्रापत्, अतः JavaScript इत्यस्मात् रक्षितुं प्राग्दृश्यं निगूहितम् </em>\n\n<strong>यदि एषः न्यासङ्गतः प्राग्दृश्यप्रयासः अस्ति, तर्हि कृपया [[Special:UserLogin|पुनःप्रविश्य]] प्रयतताम् </strong>",
3232 "pagelanguage": "पृष्ठस्य भाषाचयकः",
3233 "pagelang-name": "पृष्ठम्",
3234 "pagelang-language": "भाषा",
3235 "pagelang-use-default": "(यदभावे भाषा)",
3236 "pagelang-select-lang": "चिता भाषा",
3237 "right-pagelang": "पृष्ठस्य भाषा परिवर्त्यताम्",
3238 "action-pagelang": "पृष्ठस्य भाषा परिवर्त्यताम्",
3239 "log-name-pagelang": "भाषायाः निरीक्षासूचिः परिवर्त्यताम्",
3240 "log-description-pagelang": "भाषापृष्ठे जानानां परिवर्तनानाम् अवेक्षणावऽऽवलिः अस्ति ।",
3241 "logentry-pagelang-pagelang": "$1 {{GENDER:$2|परिवर्तनानि}} $3 भाषापृष्ठाय $4 तः $5 पर्यन्तम्",
3242 "default-skin-not-found": "अरे ! तव विकि कृते यदाभावे त्वक् <code dir=\"ltr\">$wgDefaultSkin</code> निर्धारिता अस्ति । <code>$1</code>-त्वेन उपलब्धं नास्ति ।\n\nतव स्थापनायां निम्नं अस्ति । {{PLURAL:$4|त्वक्|त्वचः}} । दृश्यताम् - [https://www.mediawiki.org/wiki/Manual:Skin_configuration Manual: Skin configuration] for information how to enable {{PLURAL:$4|it|them and choose the default}}.\n\n$2\n\n; MediaWiki इत्येत् सद्यः एव स्थापितम् :\n: git इत्यस्मात् स्थापितं स्यात् उत साक्षात् मूलस्रोतात् उपयञ्जते । एतत् सामान्यम् अस्ति । इतः काश्चन त्वचः अवतार्यताम् [https://www.mediawiki.org/wiki/Category:All_skins mediawiki.org's skin directory], द्वारा:\n:* अपवारोपणम् [https://www.mediawiki.org/wiki/Download tarball installer], which comes with several skins and extensions. You can copy and paste the <code>skins/</code> directory from it.\n:* इत्समात् वैय्यक्तिरूपेण त्वचः अवारोपणं शक्यम् [https://www.mediawiki.org/wiki/Special:SkinDistributor mediawiki.org].\n:* [https://www.mediawiki.org/wiki/Download_from_Git#Using_Git_to_download_MediaWiki_skins Using Git to download skins].\n: यदि भवान्/भवती मिडियाविकि विधिकारः अस्ति चेत् git द्वारा एतत् समीकर्तुं न शक्योत् ।\n\n; MediaWiki इत्येत् केवलम् अवगच्छति :\n: MediaWiki 1.24, नवीनं च (see [https://www.mediawiki.org/wiki/Manual:Skin_autodiscovery Manual: Skin autodiscovery]). You can paste the following {{PLURAL:$5|line|lines}} into <code>LocalSettings.php</code> to enable {{PLURAL:$5|the|all}} installed {{PLURAL:$5|skin|skins}}:\n\n<pre dir=\"ltr\">$3</pre>\n\n; यदि केवलं परिवर्तुम् इच्छति... <code>LocalSettings.php</code>:\n: त्वचि वारद्वयं क्लिक् करोतु...",
3243 "default-skin-not-found-no-skins": "अरे ! तव विकि कृते यदाभावे त्वक् <code dir=\"ltr\">$wgDefaultSkin</code> निर्धारिता अस्ति । <code>$1</code>-त्वेन उपलब्धं नास्ति ।\n\nतव स्थापनायां निम्नं अस्ति । \n दृश्यताम् - [https://www.mediawiki.org/wiki/Manual:Skin_configuration Manual: Skin configuration] for information how to enable \n\n; MediaWiki इत्येत् सद्यः एव स्थापितम् :\n: git इत्यस्मात् स्थापितं स्यात् उत साक्षात् मूलस्रोतात् उपयञ्जते । एतत् सामान्यम् अस्ति । इतः काश्चन त्वचः अवारोप्यताम् [https://www.mediawiki.org/wiki/Category:All_skins mediawiki.org's skin directory], द्वारा:\n:* अपवारोपणम् [https://www.mediawiki.org/wiki/Download tarball installer], which comes with several skins and extensions. You can copy and paste the <code>skins/</code> directory from it.\n:* इत्समात् वैय्यक्तिरूपेण त्वचः अवारोपणं शक्यम् [https://www.mediawiki.org/wiki/Special:SkinDistributor mediawiki.org].\n:* [https://www.mediawiki.org/wiki/Download_from_Git#Using_Git_to_download_MediaWiki_skins Using Git to download skins].\n: यदि भवान्/भवती मिडियाविकि विधिकारः अस्ति चेत् git द्वारा एतत् समीकर्तुं न शक्योत् ।\n\n; MediaWiki इत्येत् केवलम् अवगच्छति :\n: MediaWiki 1.24, नवीनं च (see [https://www.mediawiki.org/wiki/Manual:Skin_autodiscovery Manual: Skin autodiscovery]). You can paste the following <code>LocalSettings.php</code> to enable \n\n; यदि केवलं परिवर्तुम् इच्छति... <code>LocalSettings.php</code>:\n: त्वचि वारद्वयं क्लिक् करोतु यदभावे रक्षतु...",
3244 "default-skin-not-found-row-enabled": "* <code>$1</code> / $2 (समर्थीतम्)",
3245 "default-skin-not-found-row-disabled": "* <code>$1</code> / $2 (<strong>असमर्थीतम्</strong>)",
3246 "mediastatistics": "सञ्चिकानां सङ्ख्यिक्यः",
3247 "mediastatistics-summary": "उपाहोतिसञ्चकानां विषये साङ्ख्यिकी । सञ्चिकायाः अद्यतनसंस्करणम् एव अत्र अन्तर्भवति । पुरातनम् उत अपाकृतं संस्करण् अत्र न अन्तर्भवति ।",
3248 "mediastatistics-nbytes": "{{PLURAL:$1|$1 बैटट्|$1 बैट्स्}} ($2; $3%)",
3249 "mediastatistics-table-mimetype": "MIME प्रकारः :",
3250 "mediastatistics-table-extensions": "अन्यविस्तारकाः",
3251 "mediastatistics-table-count": "सञ्चिकानां सङ्ख्या",
3252 "mediastatistics-table-totalbytes": "मिश्रिताकारः",
3253 "mediastatistics-header-unknown": "अज्ञातम्",
3254 "mediastatistics-header-bitmap": "Bitmap चित्राणि",
3255 "mediastatistics-header-drawing": "चित्रति (वेक्टर् चित्राणि)",
3256 "mediastatistics-header-audio": "ध्वनिसञ्चिका",
3257 "mediastatistics-header-video": "चलचित्रम्",
3258 "mediastatistics-header-multimedia": "माध्यमं प्राप्नोतु",
3259 "mediastatistics-header-office": "कार्यालयः",
3260 "mediastatistics-header-text": "पाठात्मकम्",
3261 "mediastatistics-header-executable": "निष्पादनयोग्यानि",
3262 "mediastatistics-header-archive": "सङ्कुचितप्रारूपाः",
3263 "json-warn-trailing-comma": "JSON इत्यस्मात् $1 {{PLURAL:$1|पूर्वतनः अल्पविरामः अपाभवत्|पूर्वतनाः अल्पविरामाः अपाभूवन्}}",
3264 "json-error-unknown": "JSON इत्यस्मिन् काचित् समस्या विद्यते । दोषः : $1",
3265 "json-error-depth": "अधिकतम स्टेक-विस्तारः विस्तृतः",
3266 "json-error-state-mismatch": "JSON अमान्यः उत कुरुपः",
3267 "json-error-ctrl-char": "अक्षरगतदोषस्य व्यवस्थापनं, कदाचित् अयोग्यरीत्या स्थापितः",
3268 "json-error-syntax": "समवायदोषः",
3269 "json-error-utf8": "UTF-8 अक्षराणि अयोग्यरीत्या स्थापितानि ।",
3270 "json-error-recursion": "एकम् उत अधिकं पौनःपुन्यनियोगस्य मूल्यं स्थापितम् ।",
3271 "json-error-inf-or-nan": "एकम् उत अधिकं NAN उत INF मूल्यं स्थापितम्",
3272 "json-error-unsupported-type": "दत्तस्य मूल्यस्य स्थापनम् असफलम् अभवत् ।",
3273 "headline-anchor-title": "अनेन विभागेन सह योज्यताम्",
3274 "special-characters-group-latin": "ल्याटिन्",
3275 "special-characters-group-latinextended": "ल्याटिन्-विस्तारितम्",
3276 "special-characters-group-ipa": "ऐपिए",
3277 "special-characters-group-symbols": "प्रतीक",
3278 "special-characters-group-greek": "ग्रीक",
3279 "special-characters-group-cyrillic": "सिरिलिक्",
3280 "special-characters-group-arabic": "अरबी",
3281 "special-characters-group-arabicextended": "अरबीविस्तारितम्",
3282 "special-characters-group-persian": "पर्शियन्",
3283 "special-characters-group-hebrew": "हिब्रू",
3284 "special-characters-group-bangla": "वङ्गलिपि",
3285 "special-characters-group-tamil": "तमिल्",
3286 "special-characters-group-telugu": "तेलुगु",
3287 "special-characters-group-sinhala": "सिंहल",
3288 "special-characters-group-gujarati": "गुजराती",
3289 "special-characters-group-devanagari": "देवनागरी",
3290 "special-characters-group-thai": "थाई",
3291 "special-characters-group-lao": "लाओ",
3292 "special-characters-group-khmer": "खमेर",
3293 "special-characters-title-endash": "en dash",
3294 "special-characters-title-emdash": "em dash",
3295 "special-characters-title-minus": "minus sign",
3296 "mw-widgets-titleinput-description-new-page": "पृष्ठं न विद्यते"
3297 }