X-Git-Url: https://git.heureux-cyclage.org/?a=blobdiff_plain;f=languages%2Fi18n%2Fsa.json;h=7853e83155b71e81d3febb10f1334d407a2cf641;hb=5c37a6241912ed70244af75a8cf418ad143d169a;hp=fa5178868a29907da182b63ec14b0880820cf682;hpb=1747b121776a150ac5f42c41355c284fe208140f;p=lhc%2Fweb%2Fwiklou.git diff --git a/languages/i18n/sa.json b/languages/i18n/sa.json index fa5178868a..7853e83155 100644 --- a/languages/i18n/sa.json +++ b/languages/i18n/sa.json @@ -522,7 +522,6 @@ "passwordreset": "कूटशब्दः परिवर्त्यताम्", "passwordreset-text-one": "वि-पत्रमाध्यमेन अल्पकालीनकूटशब्दं प्राप्तुम् अधस्तनं प्रपत्रं पूरयतु ।", "passwordreset-text-many": "{{PLURAL:$1|वि-पत्रमाध्यमेन अल्पकालीनकूटशब्दं प्राप्तुम् अधस्तनां कामपि एकां पेटिकां पूरयतु ।}}", - "passwordreset-legend": "कूटशब्दः परिवर्त्यताम्", "passwordreset-disabled": "अस्मिन् विकि-जालस्थाने कूटशब्दं परिर्तितुं निषेधः अस्ति ।", "passwordreset-emaildisabled": "अस्मिन् विकि-जालस्थाने वि-पत्रसम्बद्धाः सेवाः असमर्थिताः सन्ति ।", "passwordreset-username": "योजकनाम:", @@ -549,7 +548,6 @@ "resettokens": "चिह्नानि (tokens) परिवर्त्यताम्", "resettokens-text": "भवतः/भवत्याः सदस्यतया सह सल्लग्नानि चिह्नानि () उपयोक्तुं शक्यन्ते । येन अनया सदस्यतया सह सल्लग्नाः काश्चन गुप्तसूचनाः ज्ञातुं शक्यन्ते ।", "resettokens-no-tokens": "परिवर्तनार्थं न किमपि चिह्नं तत्र विद्यते ।", - "resettokens-legend": "चिह्नानि (tokens) परिवर्त्यताम्", "resettokens-tokens": "चिह्नानि :", "resettokens-token-label": "$1 (वर्तमानमूल्यम् : $2)", "resettokens-watchlist-token": "[[Special:Watchlist|भवतः/भवत्याः ध्यानसूच्याः परिवर्तनस्य]] जालपूर्तेः (Atom/RSS) चिह्नं", @@ -582,7 +580,7 @@ "showpreview": "प्राग्दृश्यं दृश्यताम्", "showdiff": "परिवर्तनानि दृश्यन्ताम्", "blankarticle": "पूर्वसूचना : भवान्/भवती एकस्य रिक्तपृष्ठस्य निर्माणं करोति ।\nयदि भवान्/भवती \"{{int:savearticle}}\" इत्येतत् पुनः नोत्स्यति, तर्हि रिक्तपृष्ठस्य निर्माणं भविष्यति ।", - "anoneditwarning": "'''पूर्वसूचना''' भवता/भवत्या प्रवेशः न कृतः !\nअत्र सम्पादनं कर्तुं प्रवेशः अनिवार्यः । अन्यथा अस्य पृष्ठस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) सङ्ख्या अङ्किता भवति । यदि भवान्/भवती [$1 प्रविषचि] \nउत [$2 सदस्यातां प्राप्नोति], तर्हि अन्यसुविधाभिः सह भवान्/भवती सम्पादनानां श्रेयम् अपि प्राप्स्यति ।", + "anoneditwarning": "'''पूर्वसूचना''' भवता/भवत्या प्रवेशः न कृतः !\nअत्र सम्पादनं कर्तुं प्रवेशः अनिवार्यः । अन्यथा अस्य पृष्ठस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) सङ्ख्या अङ्किता भवति । यदि भवान्/भवती [$1 प्रविषति] \nउत [$2 सदस्यातां प्राप्नोति], तर्हि अन्यसुविधाभिः सह भवान्/भवती सम्पादनानां श्रेयम् अपि प्राप्स्यति ।", "anonpreviewwarning": "''भवता/भवत्या प्रवेशः न स्वीकृतः । अस्य पृष्ठस्य परिवर्तनस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) उल्लेखो भविष्यति ।''", "missingsummary": "'''स्मरतु''' भवता/भवत्या सम्पादनस्य सारांशः न प्रदत्तः ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नोत्स्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते परिवर्तनं रक्षितं भविष्यति ।", "selfredirect": "पूर्वसूचना : भवान्/भवती एतत् पृष्ठं एतत्पृष्ठं प्रत्येव प्रेषयति ।\nअनुप्रेषिणाय दोषपूर्णं लक्ष्यनिर्देशं भवितुम् अर्हति, अथवा तु भवान्/भवती अशुद्धपृष्ठस्य सम्पादनाय प्रयतते ।\n\"{{int:savearticle}}\" इत्ययत् भवान्/भवती पुनः नुदति चेत्, पुनर्नर्देशनं स्वयमेव भविष्यति ।", @@ -729,7 +727,7 @@ "last": "पूर्वतनम्", "page_first": "प्रप्रथमम्", "page_last": "अन्तिमम्", - "histlegend": "भेदस्य चयनम् : आवृत्तिभेदं द्रष्टुम् अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् ।
\nनूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, \n(पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्", + "histlegend": "भेदस्य चयनम् : संस्करणभेदं द्रष्टुम् अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् ।
\nनूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, \n(पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्", "history-fieldset-title": "अन्वेषणस्य इतिहासः", "history-show-deleted": "केवलम् अपाकृतम्", "histfirst": "पुरातनतमम्", @@ -1652,7 +1650,7 @@ "linksearch-pat": "अन्वेषणस्य क्रमः ।", "linksearch-ns": "नामस्थानम् :", "linksearch-ok": "अन्वेषणम्", - "linksearch-text": "\"*.wikipedia.org\" सदृशानि वन्यपत्राणि योजयितुं शक्यते । \nन्यूनातिन्यूनं \".org\" सदृशः अत्युन्नतस्तरस्य डोमेन आवश्यकम् अस्ति
\nअनुमोदितक्रमागतिः {{PLURAL:$2|protocol|protocols}}: $1 (http:// एतेषु कतममपि अन्वेषणे न योजयतु )", + "linksearch-text": "\"*.wikipedia.org\" सदृशानि वन्यपत्राणि योजयितुं शक्यते । \nन्यूनातिन्यूनं \".org\" सदृशः अत्युन्नतस्तरस्य डोमेन आवश्यकम् अस्ति
\nअनुमोदितक्रमागतिः {{PLURAL:$2|protocol|protocols}}: $1 (http:// एतेषु कतममपि अन्वेषणे न योजयतु )", "linksearch-line": " $1 इति $2 इत्यस्मात् परिसन्धितमस्ति", "linksearch-error": "वन्यपत्राणि आतिथेयस्य नाम्ना समं केवलं प्रभान्ति ।", "listusersfrom": "एतस्मात् आरभमाणान् योजकान् दर्शयतु ।", @@ -1703,7 +1701,6 @@ "emailuser": "एतस्मै योजकाय वि-पत्रं प्रेष्यताम्", "emailuser-title-target": "{{GENDER:$1|एतस्मै सदस्याय}} वि-पत्रं प्रैष्यताम्", "emailuser-title-notarget": "ईपत्र योजकः", - "emailpage": "वि-पत्रोपयोक्ता", "emailpagetext": "{{GENDER:$1|अस्मै}} योजकाय विद्युन्मानपत्रं प्रेषयितुम् अधो दत्तप्रपत्रम् उपयोक्तुं शक्नोति । \n[[Special:Preferences|your user preferences]] अत्र भवता विनिवेशितः वि-पत्रसङ्केतः सकाशात् इति स्थाने प्रतिभाति । अनेन स्वीकर्ता साक्षात् प्रत्युत्तरं दातुं प्रभविष्यति ।", "defemailsubject": "{{SITENAME}}\"$1\" इति योजकात् विद्युन्मानपत्रम् ।", "usermaildisabled": "योजकस्य विद्युन्मानपत्रं निष्क्रियम् ।", @@ -1725,7 +1722,7 @@ "emailccsubject": "$1: $2 कृते अपि भवतः सन्देशस्य प्रकृतीः ।", "emailsent": "वि-पत्रं प्रेषितम्", "emailsenttext": "भवतः/भवत्याः वि-पत्रसन्देशः प्रेषितः", - "emailuserfooter": "एतद्वि-पत्रं {{SITENAME}} इत्यस्य योजपत्राचरव्यवस्थाद्वारा $1 इत्यनेन $2 {{int:emailpage}} कृते प्रेषितम् ।", + "emailuserfooter": "एतद्वि-पत्रं {{SITENAME}} इत्यस्य योजपत्राचरव्यवस्थाद्वारा $1 इत्यनेन $2 {{int:emailuser}} कृते प्रेषितम् ।", "usermessage-summary": "तान्त्रिकसन्देशानां त्यागः ।", "usermessage-editor": "तान्त्रिकसन्देशवाहकः ।", "watchlist": "निरीक्षासूचिः", @@ -3311,5 +3308,6 @@ "special-characters-group-khmer": "खमेर", "special-characters-title-endash": "en dash", "special-characters-title-emdash": "em dash", - "special-characters-title-minus": "minus sign" + "special-characters-title-minus": "minus sign", + "mw-widgets-titleinput-description-new-page": "पृष्ठं न विद्यते" }